+दत्तक-भार्गवाः

  • भारद्वाजश् शुनहोत्रः → शौनहोत्र = गृत्समदः (२.१२ इत्यस्य मन्त्रकृत्) → शुनकः → शौनकः पुराणवाचकः।
  • वध्र्यश्वः (विवृषणाश्वः इत्यर्थः :-)) → दिवोदासः राजा → मित्रायुः ब्रह्मिष्ठः च्यवनपिता → ततो भार्गवा मैत्रायवः। (purANa-index)
  • " External Bhārgavas, it is remembered, are born amongst other sages also. They are many such as Vatsas, Vidas, Arşțișeņas, Yaskas, Vainyas, Saunakas and the seventh group the Mitreyus. These clans are to be known as Bhargavas." इति ब्रह्माण्डपुराणे।