+भार्गवाः

bhRgu-prajAH MT
bhRgu-prajAH MT
bhRgu-prajAH
bhRgu-prajAH
nirNayasindhu-bhArgavagotrANi
nirNayasindhu-bhArgavagotrANi

स्रोतांसि

  • संस्काररत्नमाला ऽत्र
  • बोधायन-श्रौत-सूत्रेषु प्रवराध्यायः (विवरणान्य् अत्र)
    • भृगूणां पञ्चार्षेया वत्सा विदा आर्ष्टिषेणाः। …

गोत्र-प्रवर-विचारः

  • भृगवः सप्त ७। ते च वत्सा विदा आर्टिषेणा यस्का मित्रयुवो वैन्याः शुनका इति ।
  • वत्साः -मार्कण्डेयेत्यादीनि द्विशताधिकानि गोत्राणि सन्ति। ते च वत्सास्, तेषां-‘भार्गवच्यावनाप्नवानौर्वजामदग्न्येति पञ्च प्रवराः, अथवा ‘भार्गवौर्वजामदग्न्येति’ त्रयः, अथवा ‘भार्गवच्यावनाप्नवानेति’ त्रयः।
  • बिदाः -शेलावटेत्यादीनि विंशत्यधिकानि गोत्राणि सन्ति, ते च बिदास्तेषां- ‘भार्गवच्यावनाप्नवानौर्वबिदेति’ पञ्च प्रवराः, अथवा ‘भार्गवौर्वजामदग्न्येति’ त्रयः।
  • आर्ष्टिषेणाः - नैऋतिग्राम्यायणेत्यादि विंशत्यधिका आर्टिषेणास्तेषां-‘भार्गवच्यावनाप्नवानाष्टिंषेणानूपेति’ पञ्च प्रवराः, अथवा ‘भार्गवाष्टिषेणानूपेति’ त्रयः । वत्सबिदार्ष्टिषेणानां प्रवरत्रयसाम्यात्परस्परं विवाहो न भवति ।
  • वात्स्याः - ‘भार्गवच्यावनाप्नवानेति’ त्रयः प्रवराः।
  • वत्सपुरोधसौ- ‘भार्गवच्यावनाप्नवानवात्सपौरोधसेति’ पञ्च ।
  • बैजवनिमतिथी- ‘भार्गवच्यावनाप्नवानबैज(वन)मतिथेति’ पञ्च । वात्स्य-वत्सपुरोधस-बैजमतिथेति क्वचिद्गणत्रयमधिकम् । एषां परस्परं उपरिनिर्दिष्ट गण-त्रयेण च विवाहो न भवति ।
  • यस्का:-मौनमूकेत्यादित्रिपञ्चाशद्भ्योऽधिका यस्कास्तेषां-‘भार्गववैतहव्यसावेतसेति’ त्रयः प्रवराः।
  • मित्रयुवः-रैष्णायन-सापिण्डिनेति त्रिंशद्भ्योऽधिका मित्रयुवस्तेषा- ‘भार्गववाध्र्यश्वदैवोदासेति’ त्रयः, अथवा ‘भार्गवच्यावनदैवोदासेति’ त्रयः, अथवा ‘वाध्र्यश्वेति’ एकः ।
  • वैन्याः-पार्थबाष्कलश्येता वैन्यास्तेषां-‘भार्गववैन्यपार्थेति’ त्रयः प्रवराः ।
  • शुनकाः-गार्त्समदयज्ञपतीत्यादिसप्तदशाधिकाः शुनकास्तेषां-‘शौनकेति’ एकः, अथवा ‘गार्त्स्नमदेति’ एकः, अथवा ‘भार्गवगार्त्स्नमदेति’ द्वौ, अथवा ‘भार्गवशौनहोत्रगारर्त्स्नमदेति’ त्रयः ।
  • श्रीवत्साः, वत्साः - इमे जमदग्निप्रजाः।
    • भार्गवच्यावनाप्नवानौर्वजामदग्न्येति होता।
    • जमदग्निवदूर्ववदप्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युः।
  • पौलोमेयाः - तदितरे।

भार्गवेषु के महात्मान आसन्?!

  • ऋग्वेदे भार्गवाः
    • “From the accounts of vedic tradition the bhR^igu-s were the foremost of the R^iShi-s. It appears that they were the founders of the fire ritual which is at the heart of the vedic religion. They are not authors of many mantra-s of the R^ig veda, though their surrogate clan, the shaunahotra-s, have a maNDala to themselves (RV2). Nevertheless, bhR^igu or the bhR^igu-s are mentioned 27 times by name in the RV.” MT अत्र। तस्यानुकरणम् अत्र
  • भृगुः (अनिश्चिते जन्मनि) -
    • मणिकोशे ऽत्र
    • भृगुस्मृतिः अत्र। (अत्र evolution-विषयः)
  • जामदग्न्या अत्र। दत्तका अत्र

अन्ये प्रसिद्धा भार्गवाः

  • vAlmIki the bhArgava (baudhAyanIya-pravarAdhyAye bhRguNAM sUchyAm 31), he who was supposedly reared by vanavAsIs, great poet with a wet heart, author of rAmAyaNa.
  • पैलः ऋग्वेद-प्रचारकः व्यास-शिष्यः।

वैयाकरणाः

  • पाणिनिः। pANini, the bhArgava (baudhAyanIya-pravarAdhyAye bhRguNAM sUchyAm 30), saMskRta grammarian extraordinaire, great genius.
  • काशकृत्स्नो वैयाकरणः। (बोधायन-प्रवराध्यायात्)

वामन-भट्ट-बाणः

  • Vāmana-bhaṭṭa-bāṇa (14th–15th cen. CE) hailed from Koṇḍavīḍu, a princely state in Andhra. In his prose poem Vema-bhūpāla-carita (“बाणादन्ये कवयः काणाः खलु सरसगद्यसरणीषु। इति जगति रूढमयशो वामनबाणोऽपमार्ष्टि वत्सकुलः॥”)

ऐतशायनाः

  • “Etaśa is in the kauṣītaki brāhmaṇa1 the name of a sage who is said to have cursed his children because they interrupted him in the midst of a rite; hence the Aitaśāyanas (descendants of etaśa) are declared to be the worst of the Bhṛgus. The same story appears in the aitareya Brāhmaṇā2 where, however, the sage’s name is aitaśa, and the Aitaśāyanas are described as the worst of the Aurvas.”

मध्वः

a भास्कर of भार्गवाः (अज्ञातगोत्रः)-born at पाजकक्षेत्र, KN, he propounded द्वैतवेदान्त through his भाष्याणि (commentaries) on ब्रह्मसूत्र, गीता & 10 main उपनिषदः -believed to be मुख्यप्राण himself

परमेश्वरः

Parameśvara (ad 1360–1455) was one of the most well-known astronomers of Kerala and enunciator in ad 1430 of the famous DRK system of computation of the positions of planets in his work “Drgganitam.” He belonged to bhRgu gotra and was a Rgvedin of “Ashvalayana Sutra.” His son Damodara was also a great astronomer.

Parameśwara was a prolific author and he composed nearly 30 works. Among these writings included are (1) “the Drgganitam,” (2) Goldipika I, II, III written in ad 1443, (3) three manuels on improved computations and rationale of the occurrence of eclipses, namely “Grahana,” “Grahana mandana,” and “Grahananyaya-dipika,” and (4) “Candracchāyā-ganitham” (a manuel on moon’s shadow) and “Vakyakarana.”