+अत्रिः

अर्वाचीनाः

कल्लिल् आत्रेयनार्

Poet in puraNanUru who praises Athanungan for resisting Mauryan army equipped with advanced chariots.

शङ्करः

अद्वैतवेदान्तभाष्यकारः।

समरपुङ्गवदीक्षितकुलम्

a great clan of mantravAdin-s

शिवानन्दः

who assisted and were patronized by bundela-s and rAjA of bikAner, who produced works ranging from Ayurveda, grammar, nIti and tantra.

लकुलीशः

In कायावरोहण of लाटदेश, to a blessed father by the name of विश्वराज from अत्रिगोत्र & a blessed mother named सुदर्शना, शिव, the विश्वराज, sent his अंश to earth to spread a सुदर्शन (a good दर्शन), the पाशुपतदर्शन, that destroys the bonds/पाशाः which bind a soul.

वेङ्कटाध्वरी

venkaTAdhvarin (1600s of the common era), as has been said- “a shrauta ritualist, keen observer of humanity, master poet, proponent of vishiShTAdvaita and shrIvaiShNava bigot”.

श्रीपञ्चमत-भञ्जन-निबन्धन-विख्यात-
तात-यज्व-भागिनेय-
वाजपेय–सार्व-प्रष्टाप्तोर्यामादि-याज्य्–
आत्रेय-वंश-मौक्तिकी-भवद्-
अप्पय्यार्य-तनू-भव–
श्लेष-यमक-चक्र-वर्ति-
रघुनाथाचार्य-तनयस्य
श्रीनिवास-कृपातिशय-संविदित-नयस्य
सीताम्बा-गर्भ-संभवस्य
श्रीमत्-काञ्ची-नगर-वास्तव्यस्य
महा-कवि-श्रीमद्-वेङ्कटाध्वरिणः कृतौ
विश्वगुणादर्श-चम्पूः समाप्तिम् अगात् ॥

इति तत्प्रशस्तिः।

Ranga Nath Poudyal

Son of Tāntrika Pandit Brajnath Poudyal Atri (Guru of King Pratap Singh Shah, writer of Purascaryarnava). Ranga Nath grew up in Benaras although he was born in Makhantol, Kathmandu in 1773 AD as his father was exiled to Benaras by Queen Rajendra Laxmi. Ranga Nath was considered among the finest scholars in all of Kashi. Hence, the king of Kashi gave him the title “King of Pandits”. Once back to Nepal, he not only became Rājguru but also Mukhtiyār (Prime Minister) for a short time.

किडाम्बि-प्रणतार्थिहरः

रामानुजशिष्येष्व् अन्यतमः। विद्वान्।
रामानुज-पाकम् अकरोत् -
तच्-छ्रद्धया प्रसन्नेन श्रीगोष्ठि-पुर-गुरुणा नियुक्तः।

गॊरूरु-रामस्वाम्य्-अय्यङ्गार्यः

  • प्रसिद्धः कन्नडगद्यकविः।
  • कडबग्रामाद् आगताद् +हैमक(hemmige)-कुले जातः।

गॊरूरु-श्रीनिवास-मूर्तिः

  • २-११-१९३७
  • Aka GSS Murthy. “My father belongs to the “Hemmige” clan, He and Gorur Ramaswai Iyengar are second cousins. My mother is a Hebbar.”
  • कडाम्बि अच्चन् वंशस्थः।
  • Lived in mumbai and bengaLUru. Retired from the Indian Telecom department.
  • Fine poet.
  • Wrote several papers on Chandas-shAstra and computation for sanskrit. One on rudraTa’s knight’s tour verse (aged around 85). Was active into old age contributing proofreading labor.
  • Condensed rAmAyaNam to laghu-vAlmIkIyam.
  • पद्यपरिचयः

गोपाल-महादेशिकः

उत्तरकलार्य-श्रीवैष्णवेषु मुनित्रयसम्प्रदायस्य प्रवर्तकः। बहुग्रन्थकृत्।

श्रीमुनित्रयसिद्धान्त-पद्मिन्य्-उल्लास-भास्करः।
गोपालदेशिकः श्रीमान् जेजीयात् सन्ततं भुवि॥

त्रय्य्-अन्त-सूरि-सिद्धान्त-
दुग्ध-सिन्धु-सुधाकरम् ।
आत्रेय-गोत्र-पद्मार्कं
श्री-गोपाल-गुरुं भजे ॥