1 Textual authorities

APPENDIX A. Textual authorities indicated by foot-notes. Page 2 1. तदनन्तरमेष कामरूपानधिगत्याभिनवोपशब्दगुप्तम् । अजयत्किल शाक्तभाष्यकार सच भग्नो मनसेदमालुलोचे॥ S. D., ch. XV,S. 158, 2. स च भग्नोऽभिनवगुताचार्यो मनसेदं वक्ष्यमाणं विचारयामास । S. D. Comm., ch. XV, S. 158 _Page 3. 1. अन्तर्वेद्यामन्त्रिगुप्ताभिधानः प्राप्योत्पत्ति प्राविशत्प्राग्यजन्मा। श्रीकाश्मीरांश्चन्द्रचूडावतारनिःसंख्याकैर्पावितोपान्तभागान् । P. T.V., 280. Page 4. 1. निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा । कोप्यत्रिगुप्त इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः ॥ तमथ ललितादित्यो राजा स्वकं पुरमानयत् । प्रणयरमसात् कश्मीराख्यं हिमालयमूर्धगम् ॥ _T. A., Ah. 37 (MS.) 2. तस्मिन् कुबेरपुरचारु शितांशुमौलिसांमुख्यदर्शनविरूढपवित्रभागे । वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूमिसम्पत् ॥ ___T. A., Ah. 37 (MS.) 3. तस्यान्वये महति कोऽपि वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले । गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत्परमनुग्रहमाग्रहेण ॥ ____T. A., Ah. 37 (MS.) तस्यात्मजः चुखुलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः । यं सर्वशास्वरसमजनशुनचित्तम् माहेश्वरीपरमलङ्कुरुते स्म भक्तिः ॥ __T. A., Ah. 37 (MS.) Page 5. 1. विमला इति वर्णकला आश्रयः आलम्बनं यस्याः विमलकलाभिधाने त्यर्थः…… ( 338 ) अस्य हि ग्रन्थकृतः नरसिंहगुप्तविमलाख्यौ पितरौ इति गुरवः । T. A. Comm., I, 14. Page 6. 1, शिवशक्त्यात्मक रूपं भावयेच्च परस्परम् । न कुर्यान्मानवी बुद्धि रागमोहादिसंयुताम् ॥ ज्ञानभावनया सर्व कर्तव्यं साधकोत्तमः ॥ ………….. तदेवम् एवं विधसिद्धयोगिनीप्रायपितृमेलकसमुत्थतया ताङ्मेलककलिकाकलिततनुर्यो भवेद्गमें। उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं भक्तः ॥ इत्युक्तनीत्या स्वात्मनि निरुत्तरपदाद्वयज्ञानपात्रतामभिदधता ग्रन्थकृता निखिलषडर्धशास्त्रसारसंग्रहभूतग्रन्थकरणेऽप्यधिकारः कटाक्षीकृतः। T. A. Comm., I, 14-15 Page 7. 1. वसुरसपौषे कृष्णदशम्यामभिनवगुप्तः स्तवमिममकरोत् । Bh. S. 2. षट्षष्ठिनामके वर्ष नवम्यामसितेहनि । मयाभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ॥ K. S. Page 8. 1. इदमन्त्र रहस्यम् , पुरा किल काचिद्वलभौ पठतां बहूनां ब्राह्मणबालकानाम ध्ययनशाला आसीत् । तत्र पठन् कश्चिद् गौडबालोऽतिसौबुद्धयान्मुख रत्वाच्च निखिलबालानां भयप्रदत्वेन बालवलभीभुजङ्ग इति गुरुणा व्यपदिष्टः । स चाचार्यतामुपगतः, इति सकलरहस्याभिज्ञः श्रीवाग्देव तावतारो (मम्मटः ) गूढं तन्नाम अभिनवगोपानसीगुप्तपाद इति वैदग्ध्यमुखेनाभिव्यनक्ति । B. B., 95. Page 9. अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् । नास्तिकाहतबौद्धादीनुपाध्यायानसेविषम् ॥ T. A., VIII, 206. Page 10 1. एते सेवारसविरचितानुग्रहाः शास्त्रसारम् । प्रौढादेशप्रकटसुभगं स्वाधिकार किलास्मै॥ यत्संप्रादुः…. T. A., Ah.37 (MS.) (339) 2. कश्चित् दक्षिणभूमिपीठवसतिः श्रीमान् विभुभैरवः पञ्चस्रोतसि सातिमार्गविभवे शास्त्रे विधाता च यः । तस्याभूत्सुमतिस्ततः समुदभूत्तस्यैव शिष्याग्रणीः श्रीमान्छम्भुरिति प्रसिद्धिमगम जालन्धरात्पीठतः ।। T. A. Comm., I, 236. 3- कुलप्रक्रियागुरुमप्युत्कर्षयति । भगवत्या सह शम्भुनाथ एकः । T. A. Comm., I, 31. श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् । अभिनवगुप्तहृदम्बुजम् …. T. A., I, 51. 5. पित्रा स शब्दगहने कृतसंप्रवेशः। T. A., Ah. 37. (MS.) 6. आमदसन्ततिमहार्णवकर्णधारः सद्देशिकैरकवरात्मजवामनाथः। T.A.,Ah. 37. (MS.) 7. श्रीनाथसन्ततिमहाम्बरधर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः । T. A., Ah. 37. (MS.) 8. ‘अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी। शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ॥ T. A. Comm., III, 194. Page 11. 1. देवी त्रिंशतिकेपि अस्य श्रीसोमानन्दपादेभ्यः प्रभृति त्रिकदर्शनवदेव गुरवः । T. A. Comm., III, 194. त्रैयम्बकप्रसरसागरवीचिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः । ___T. A., Ah. 37., (MS.) 2. भद्देन्दुराजचरणाब्जकृताधिवासहृद्यश्रुतोऽभिनवगुप्तपदाभिधोऽहम्। Dh. L., I, 3. सद्विप्रतोतवदनोदितनाव्यवेदतत्त्वार्थमर्थिजनवाञ्छितसिद्धि हेतोः । _A. Bh., I. 4. श्रीचन्द्रचन्द्रवरभक्तिविलासयोगानन्दाभिनन्दशिवभक्तिविचित्रनाथाः । अन्येऽपि धर्मशिववामनकोद्भटश्रीभूतीशभास्करमुखप्रमुखा महान्तः ॥ _ T. A., Ah. 37., (MS.) 5. तत्र हास्याभासो यथास्मत्पितृव्यस्य वामनगुप्तस्य : लोकोत्तराणि चरितानि न लोक एष संमन्यते यदि किमङ्ग वदाम नाम । यत्त्वत्र हासमुखतत्त्वममुष्य तेन पार्योपपीडमिह को न विजाहसीति ॥ A. Bh., 297( 340) 6. सोऽनुग्रहीतुमथ शाम्भवशक्तिभाजं स्वभ्रातरं निखिलशास्त्रविमर्शपूर्णम् । यावन्मनः प्रणिदधाति मनोरथाख्यम्…….. = T. A., Ah. 37, (MS.) Page 12. 1. अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः । ये संपर्द तृणममंसत शम्भुसेवासंपूरितं स्वहृदयं हृदि भावयन्तः ॥ T. A., Ah. 37, (MS.) 2. माता व्ययूयुजदमुं किल बाल्य एव दैवो हि भावि परिकर्मणि संस्करोति । माता परं वन्धुरिति प्रवादः स्नेहोतिगाढीकुरुते हि पाशान् । ___T. A., Ah. 37, (MS.) 3. तारुण्यसागरतरंगभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन । T. A., Ah. 37, (MS.) 4. साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयंग्रहणदुर्मदया गृहीतः । स तन्मयीभूय न लोकवर्तनीमजीगणत् कामपि केवलं पुनः । तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् । T.A., Ah. 37, (MS.) दारासुतप्रभृतिबन्धकथामनासः _I. P.V. V., ( MS.) Page 13. 1. इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् । T. A., IV,202 Page 14. 1. तद्दृष्टिसंसृतिच्छेदिप्रत्यभिज्ञोपदेशिनः । श्रीमल्लक्ष्मणगुप्तस्य गुरोविजयते वचः ॥ अप्यसंख्यनवास्वादचमत्कारैकदुर्मदा । येनानुत्तरसंभोगतृप्ता मे मतिषट्पदी ॥ _M. V. V., 2. 2. देवीविंशतिकेपि अस्य श्रीसोमानन्दपादेभ्यः प्रभृति त्रिकदर्शनवदेव गुरवः । T. A. Comm., III, 194. 3. एवं क्रमकेलावण्येतद्गी कारेण यदनेन ग्रन्थकृता व्याख्यातं तत्रापि अन्यथा न किचित् संभावनीयम्…" ………“यदुक्तं तत्रैवानेन ( 341 ) यथैकः श्रीमान् वीरवरः सुगृहीतनामधेयो गोविन्दराजाभिधानः……… यत्प्रसादादासादितमहिमभिरस्माभिरेतत्प्रदर्शितम् । T. A. Comm., III, 191-2. 4. एवं तंत्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरम् विश्रान्तिस्थानतया कुलप्रक्रियागुरुमप्युत्कर्षयति । T. A. Comm., I, 31. 5. श्रीमनाथचरणाब्जयुगात्तथा श्रीभट्टारिकाङ्घ्रियुगलादू गुरुसन्ततिर्या । बोधान्यपशिविषनुत्तदुपासनोत्थबोधोज्वलोऽभिनवगुप्त इदं करोति ॥ T. A., I, 16. Page 16. 1. रुद्रशक्तिसमावेशस्तत्र नित्यं प्रतिष्ठितः। सति तस्मिश्च चिह्नानि तस्यैतानि विलक्षयेत् ॥ तत्रैतत्प्रथमं चिह्न रुद्र भक्तिः सुनिश्चला । द्वितीयं मंत्रसिद्धिः स्यात् सद्यः प्रत्ययकारिका ॥ सर्वतत्त्ववशित्वं च तृतीय लक्षणं स्मृतम् । प्रारब्धकार्यनिष्पत्तिश्चिह्नमाहुश्चतुर्थकम् ॥ कवित्वं पञ्चमं ज्ञेयं सालङ्कारं मनोहरम् । सर्वशास्त्रार्थवेत्तृत्वमकस्माञ्चास्य जायते ॥ T.A. Comm., VIII, 136. 2. समस्तं चेदं चिह्नजातमस्मिन्नेव ग्रन्थकारे प्रादुरभूदिति प्रसिद्धिः । यद्गुरुवः अकस्मात्सर्वशास्त्रार्थज्ञत्वाचं लक्ष्मपंचकम् । यस्मिन्छीपूर्वशास्त्रोक्तमदृश्यत जनैः स्फुटम् ॥ T. A. Comm., VIII, 137. Page 17. 1. तस्मिन् कुबेरपुरचारु शितांशुमौलिसाम्मुख्यदर्शनविरूढपवित्रभागे। वैतस्तरोधसि ( मूर्धनि ) निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूमिसंपत् ॥ T. A., Ah. 37, ( Ms.) 2. प्रवरपुरनामधेये पुरे पूर्व काश्मीरिकोऽभिनवगुप्तः । मालिन्यादिमवाक्ये वातिकमेतद्चयति स्म ॥ M. V. V., 135. ( 342 ) Page 18, 1. विक्षिप्तभावपरिहारमसौ चिकीर्षन् मन्द्रः स्वके पुरवरे स्थितिमस्य बने । T. A., Ah. 37, ( MS.) Page 20. 1. गुरुभ्योपि गरीयांसं युक्तं श्रीचुखुलाभिधम् । वन्दे यत्कृतसंस्कारः स्थितोऽस्मि गलितग्रहः ॥ M. V. V., 1. 2. पूर्वश्रुतान्याकलयन स्वबुद्धया शास्त्राणि तेभ्यः समवाप सारम् । T.A., Ah. 37, ( MS.) Page 38. 1. सच्छिष्यकर्णमन्द्राभ्यां चोदितोऽहं पुनः पुनः । वाक्याथ कथये श्रीमनूमालिन्यां यत्क्वचित्क्वचित् ॥ M. V. V., 2. 2. प्रवरपुरनामधेये पुरे पूर्व काश्मीरिकोऽभिनवगुप्तः । __ मालिन्यादिमवाक्ये वार्तिकमेतद्चयति स्म ॥ M. V. V., 135. 3. एतदष्टादशे तत्त्वमधिकारे भविष्यति। ___M. V. V., 58. अष्टादशे तत्पटले तत्त्वं सम्यग विभाव्यते । ___M. V.V., 104. 4. निर्णीतमेतदन्यन्न मयैव विततं यतः । तदलं प्रकृतं ब्रूमः __M. V. V., 33. एतावानत्र संक्षेपो विस्तरोऽन्यत्र दर्शितः। M. V. V., 33. 5. भैरवं यामलं चैव मताख्यं मंगल तथा । चक्राष्टकं शिखाष्टकं बहुरूपं च सप्तमम् ।। वागीशं चाष्टमं प्रोक्तमित्यष्टौ वीरवन्दिते । T. A., I., 42. 6. ब्रह्मयामलमित्युक्तं विष्णुयामलकं तथा । स्वच्छन्दश्च रुरुश्चैव षष्ठं चाथर्वणं स्मृतम् ॥ सप्तमं रुद्रमित्युक्तं वेतालं चाष्टमं स्मृतम् । T. A., I., 42. ( 343 ) Page 39. 1. श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः। तथा हि त्रीशिकाशास्त्रविवृतौ तेऽभ्यधुर्बुधाः ॥ T. A., VIII, 96. 2. इतीग व्याख्यानं त्यक्त्वा यदन्यैर्व्याख्यातम्, यद्यपि पदवाक्यसंस्कार विहीनैः सह ब्रीडावहा गोष्ठी कृता भवति…….. P. T. V., 93. 3. निशिका इत्यपि गुरवः पठन्ति, अक्षरवादसाम्यात् न तु त्रिंशच्छलोकयोगात् निशिका। P. T. V., 17. 4. त्रीशिका इति तिसृणां शक्तीनां इच्छाज्ञानक्रियाणां……….. ईशिका ईश्वरी। P.T. V., 16-17. Page 40. 1. उक्तं श्रीनिकसूत्रेच __T. A., Ah. XII. P. 101. श्रीनिकसूत्रे इति-त्रिकप्रमेयसूचिकायां श्रीपरात्रीशिकायामित्यर्थः। T. A. Comm., Ah. XIII. P. 101. 2. अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम् । अनुत्तर प्रक्रियायामिति-श्रीपरा त्रीशिकाविवरणादौ इत्यर्थः । T. A., VI, 249. Page 41. 1. प्रत्यवमर्शश्च अन्तरभिलापात्मकशब्दनस्वभावः, तच्च शब्दनं संकेतनिर पेक्षमेव अविछिन्नचमत्कारात्मकं ………..“अकारादिमायीयसांकेतिक शब्दजीवितभूतं नीलमिदं चैत्रोहमित्यादिप्रत्यवमर्शान्तरभित्तिभूतत्वात् । _ I. P. V., I, 205. Page 44. 1. परमेश्चरः पंचविधकृत्यमयः सततमनुग्रहमय्या परारूपया शक्त्या आक्रान्तो वस्तुतोऽनुग्रहैकात्मैव न हि शक्तिः शिवादू भेदमामर्शयेत् । सा च शक्तिः लोकानुग्रहविमर्शमयी प्रथमतः परामर्शमय्या पश्यन्त्या आसूत्रयिष्यमाणा नन्तशक्तिशताविभिन्ना प्रथमतरं परमहामन्त्रमय्याम् अदेशकालकलितायां संविदि निरूढ़ा, तावत् पश्यन्त्युभविष्यदुक्तिप्रत्युक्त्यविभागेनैव वर्तते । सैव च सकलप्रमातृसंविदद्वयमयी सततमेव वर्तमानरूपा । ततस्तु पश्यन्ती यद्यदभीप्सितं तत्तदेव समुचितकारणनियमप्रबोधितं बोधसूत्र मात्रेणैव विमृशति, यथा अनेकभावाभावज्ञानसंस्कारसंस्कृताया मेचक ( 344 ) धियः स्मृतिबीजप्रबोधकौचित्यात् किंचिदेव स्मृतिविमृशति न हि प्रथम ज्ञानकाले भेदोऽन्न अस्फुरत्, यत्र वाच्यवाचकविशेषयोरभेदः । मध्यमा पुनः तयोरेव वाच्यवाचकयो दमादयं सामानाधिकरण्येन विमर्शव्यापारा। वैखरी तु तदुभयभेदस्फुटतामय्येव । P. T. V., 4-5. Page 45. 1. अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् । येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् ॥ P. T. V., 3. 2. वक्ष्यमाणग्रन्थस्य कुलतंत्रप्रक्रियात्मकत्वेन द्वैविध्येऽपि । T. A. I., 24. Page 46. 1. “तस्य मे सर्वशिष्यस्य नोपदेशदरिद्वता” इत्यादि दृशा सर्वत्रैव गुरूपदेशस्य भावात् आत्मनि भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि निखिलशास्त्रान्तरसारसंग्रहाभिप्रायत्वं दर्शयति । T. A. Comm, I., 29. ………….. ‘दश्यते तच्छिवाज्ञया । मया स्वसंवित्सत्तर्कपतिशास्त्र त्रिकक्रमात्॥ T. A. I., 149. 3. इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः आह्निकानां समभ्यस्येत्स साक्षाद्धैरवो भवेत् । T. A. I., 288. Page 47. 1. इत्थं गृहे वत्सलिकावतीर्ण स तन्निबन्धं विदधे महार्थम् । TA., Ah. 37. (MS.) 2. आचार्यमभ्यर्थयते स्म गाढं संपूर्णतंत्राधिगमाय सम्यक् । T. A., Ah., 37., (MS.) 3, सोप्यभ्युपागमदभीप्सितमस्य यद्वा स्वातोद्यमेव हि नितिषतोऽवतीर्णम् । T. A., Ah. 37. (MS.) 4. न तदस्तीह यन्न श्रीमालिनीविजयोत्तरे। देवदेवेन निर्दिष्टं स्वशब्देनाथ लिंगतः ॥ T. A., I., 35. (345) E Page 49. 1. सद्विप्रतोतवदनोदितनाव्यवेदतत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः। माहेश्वराभिनवगुप्तपदप्रतिष्ठः संक्षिप्तवृत्तिविधिना विशदीकरोति ॥ A. Bh., I. 2. तस्मात् सतामन न दूषितानि मतानि तान्येव तु शोधितानि । A. Bh., 280. 3. उपादेयस्य संपाठस्तदन्यस्य प्रतीकनम् । स्फुटव्याख्या विरोधानां परिहारः सुपूर्णता ॥ लक्ष्यानुसरणं श्लिष्टवक्तव्यांशविवेचनम् । संगतिः पौनरुक्क्यानां समाधानसमाकुलम् ॥ संग्रहश्चेत्ययं व्याख्याप्रकारोन समाश्रितः । A. Bh., 1-2. Page 50. 1. एवं भरतमुनिः परवदात्मानं प्रकल्प्येयन्तं ग्रन्थमभिहितवान्, अन्येत्वि यन्तं ग्रन्थं कश्चित् शिष्यो व्यरीरचत्.. . “तदसत्, एकस्य ग्रन्थस्यानेकवक्तवचनसन्दर्भमयत्वे प्रमाणाभावात् । स्वपरव्यवहारेण पूर्वपक्षोत्तरपक्षादीनां श्रुतिस्मृतिव्याकरणादिशाखेष्वेकविरचितेषु अपि दर्शनात् । A. Bh., 8. Page 51. 1. संशितव्रता इति—अभ्यासे शक्ताः । A. Bh., 17. 2. मामाहेत्यादरातिशयः । A. Bh, 17. वेदज्ञा इति ग्रहणधारणसामर्थ्यम् । ___A. Bh., 16. 3. ऋषय इति दर्शादृषिरिति ऊहापोहयोग्याः। ___A. Bh., 17. 4. अनेन झटिति कविहृदयग्रहणयोग्यत्वं नााट्याचार्यगुण इति सूचयति । A. Bh., 21. 5-6. कुशला इति ग्रहणधारणयोग्याः । विदग्धाः ऊहापोहसमर्थाः। प्रयोगः परिषदि प्रकटीकरणम् । A. Bh., 16. 44 ( 346 ) 7. विनेयानां तत्रा रागद्वेषमध्यस्थतादिना तन्मयीभावाभावे प्रीतेरभावेन। A. Bh., 27. 8. रूपमिति मुखरागस्य वलमित्याङ्गिकस्य । A. Bh., 28. 9. यावन्निजहृदयरसविलसद्विकस्वरनिरिचमत्कार ………….“तावच्छिक्षा शतैरपि वैचित्र्यमनाहार्यम् । A. Bh., 22. 10. विदूषकतापसादिनान्नां तथाकर्मिणां निर्वचनलब्धार्थयुक्त्या भूमिका विशेषोपयोग इति। A. Bh., 19, 11. प्रगल्भाः परिषद्यमीरवः । ____A. Bh., 16. Page 52. 1. मण्डपस्य सर्वस्याधिष्ठाता सौम्यप्रकृतिः सोमप्रधानो योज्य इति दर्शयति चन्द्रमा इति । A. Bh., 31. 2. वेदिका रंगवेदिका तत्र तीक्ष्णोऽधिष्ठातेत्यर्थः । A. Bh., 31. 3. अनेन चैतत्तुल्या एव मंडपरक्षका केचिन्नियोज्या इति दर्शयति । A. Bh., 31. 4. पाचँ स्वयमिति राजादेस्तत्स्थानमित्युक्तम् । A. Bh., 32. Page 53. महन्दुराजादान्नाय विविच्य च चिरं धिया। कृतोऽभिनवगुप्तेन सोऽयं गीतार्थसंग्रहः॥ _Bh. G. S., Introd., 5.6. 2. तच्चरणकमलमधुपो भगवद्गीतार्थसंग्रहं व्यदधात् । अभिनवगुप्तः सद्विजलोटककृतचोदनावशतः॥ Bh. G. S., Concl., S. 2. 3. कृत्यमिदं बान्धवार्थम् ।। __Bh. G.S., Concl., S. 3. 4. तास्वन्यैः प्राक्तनैर्व्याख्या कृता यद्यपि भूयसा। न्याय्यस्तथाप्युद्यमो मे तद्गूढार्थप्रकाशकः ॥ Bh. G. S., Introd., $. 5. ( 347 ) Page 54. 1. येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् । T. A., I, 162. Page 65. 1. तत्र किञ्चित्कविनिबद्धप्रमदारूपवक्तृक वंशः किञ्चित् कविनिबद्धतत्सखी भाषितं किञ्चित्कविनिबद्धदूतीभाषितम् । Gh. V., ( MS.) 2. अन कर्ता महाकविः कालिदास इत्यनुश्रुतमस्माभिः । ___Gh. V., ( Ms.) 3. जीयेय येन कविना यमकैः परेण तस्मै वहेयमुदकं घटकपरेण । Gh., P.26. 4. तत्परामर्शधवलमनाः कोकनदो मनाक् । । ____ काव्येभिनवगुप्ताख्यो विवृति समरीरचत् ॥ Gh. V., ( MS.) 5. नचास्य काव्ये तृणमात्रमपि कलङ्पात्रमुत्प्रेक्षितवन्तो मनोरथेऽपि स्वप्नेऽपि सहृदयाः, तस्मात्प्राक्तन एव समाप्तिश्लोकः । Gh. V., ( MS.) 6. धन्वन्तरिक्षपणकामरसिंहशंकुबेतालभवटकर्परकालिदासाः। ख्यातो बराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥ T.V. Page 67. 1. श्रीतन्त्रालोके बिम्बप्रतिबिम्बवादः सम्पूर्णः B. P. V., ( MS.) 2. अन्नाभिनवगुप्तेन भासितं तदनुत्तरम् T.C., P.6361. Page 71. 1. भैरवो भैरवी देवी स्वच्छन्दो लाकुलोऽणुराट् । गहनेशोऽब्जजः शक्रो गुरुः कोट्यपकर्षतः ॥ नवभिः क्रमशोऽधीतं नवकोटिप्रविस्तरम् । एतैस्ततो गुरुः कोटिमात्रात्पाद वितीर्णवान् ॥ दक्षादिभ्य उभौ पादौ संवादिभ्य एव च । पादं च वामनादिभ्यः पादार्धं भार्गवाय च ॥ (348 ) पादपादं तु वलये पादपादस्तु योऽपरः । सिंहायाधं ततः शिष्टात् द्वौ भागौ विनताभुवे ॥ भार्ग वासुकिनागाय खण्डाः सप्त दशत्वमी। स्वर्गादर्ध रावणोऽथ जह रामोऽर्धमप्यतः ॥ विभीषणमुखादाप गुरुशिष्यविधिक्रमात् । खण्डैरेकानविंशत्या विभक्तं तदभूत्ततः ॥ खण्डं खण्डं चाष्टखण्डं प्रोक्तं पादादिभेदतः । पादौ मूलोद्धरावुत्तरवृहदुत्तरे तथा कल्पः । सांहितकल्पस्कन्धवन्नुत्तरं व्यापकं त्रिधा तिस्त्रः ॥ देव्योऽत्र निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण । नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदा हीने ॥ रामाच्च लक्ष्मणस्तस्मात् सिद्धास्तेभ्योऽपि दानवाः । गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः ॥ तेषां क्रमेण तन्मध्ये भृष्टं कालान्तराद्यदा । तदा श्रीकण्ठनाथाज्ञावशासिद्धा अवातरन् । त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये। द्वयाद्वये च निपुणाः क्रमेण शिवशासने ॥ आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितक्रमात् । स चार्धत्र्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः ॥ अतश्चार्धचतस्रोऽत्र मठिकाः सन्ततिक्रमात् । __ T.A., Ah. 35 ( MS. ) Page 73. 1. ततः स भगवान् देवादादेशं प्राप्य यत्नवान् । ससर्ज मानस पुत्रं त्र्यम्बकादित्यनामकम् ॥ तस्मिन् संक्रमयामास रहस्यानि समन्ततः । सोऽपि गत्वा गुहां सम्यक् त्र्यम्बकाख्यां ततः परम् ॥ तन्नान्ना चिन्हितं तत्र ससर्ज मनसा सुतम् । खमुत्पपात संसिद्धस्तत्पुन्नोऽपि तथा तथा ॥ सिद्धस्तद्वत्सुतोत्पत्त्या सिद्धा एवं चतुर्दश । यावत्पञ्चदशः पुत्रः सर्वशास्त्रविशारदः ॥ स कदाचिल्लोकयात्रामासीनः प्रेक्षते ततः । वहिर्मुखस्य तस्याथ ब्राह्मणी काचिदेव हि ॥ (349) रूपयौवनसौभाग्यबन्धुरा सा गता दृशम् । दृष्ट्वा तां लक्षणैर्युक्तां योग्यां कन्यामथात्मनः ॥ स धर्मचारिणी सम्यक् गत्वा तत्पितरं स्वयम् । अर्थयित्वा ब्राह्मणी तामानयामास यत्नतः॥ ब्राह्मणेन विवाहेन ततो जातस्तथाविधः । तेन यः स च कालेन काश्मीरेष्वागतो भ्रमन् ॥ नान्ना स संगमादित्यो वर्षादित्योपि तत्सुतः। तस्याप्यभूत् स भगवानरुणादित्यसंज्ञकः ॥ आनन्दसंज्ञकस्तस्मादू उद्बभूव तथाविधः । तस्मादस्मि समुद्भूतः सोमानन्दाख्य ईदृशः॥ S. Dr., Ch. 7. ( MS. ) 1. Page 95. श्री कल्लटाय…. ….” एवं रहस्यमप्येष मातुलीयाय चावदत् । श्रीमत्प्रद्युन्नभट्टाय सोऽपि स्वतनयाय च । श्रीमत्प्रज्ञाजुनाख्याय प्रादात्सोऽप्येवमावदत् ॥ श्रीमहादेवभट्टाय स्वशिष्यायाप्यसो पुनः । श्रीमच्छ्रीकण्ठभट्टाय प्रददौ स्वसुताय च ॥ तस्मात्प्राप्य करोम्येष सूत्रवार्तिकमादरात् । दैवाकरिर्भास्करोहमन्तेवासिगणेरितः ॥ S. S. V., Introd. Page 97. 1. इति प्रकटितो मया सुघट एष मार्गो नवो गुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा । तदत्र निदधत्पदं भुवनकर्तृतामात्मनो विभाव्य शिवतामयीमनिशमाविशन सिद्धयति ॥ I. P.V., II., 271. 2 श्रुत्वा सौजन्यसिन्धोर्डिजवरमुकुलात् कीर्तिवल्यालबालात् । काव्यालंकारसारे लघुविवृतिमधात् कौकणः श्रीन्दुराजः ॥ ___K. Sa. भट्टकलटपुत्रेण मुकुलेन निरूपिता ।।सूरिप्रबोधनायेयमभिधावृत्तिमातृका॥ B. R. C. XXVIII.( 350 ) त्रैय्यम्बकप्रसरसागरवीचिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः । T. A., Ah. 37. (MS.) Page 98. 1. इति कथितमशेष शैवरूपेण विश्चं जगदुदितमहेशांघ्याज्ञया स्वप्नभाजा। S. Dr., Ch. 7, (MS.) 2. प्रतिपादितमेतावत् सर्वमेव शिवात्मकम् । न स्वबुद्धया शिवोदाता शिवो भोक्तति शास्त्रतः॥ 5. Dr. Ch. 7., (MS.) 3, श्रीमदूर्मिमहाशास्त्रे सिद्धसन्तानरूपके। इदमुक्त तथा श्रीमत्सोमानन्दादिदेशिकैः ॥ T. A. Ah. II., P. 39. Page 99. 1. श्रीसोमानन्दमतं विमृश्य मया निबद्धमिदम् । P. T. V., 282. तदुक्तं श्री सोमानन्दपादैः…………निजविवृतौ, तद्ग्रन्थिनिर्दलनार्थ एव अयमस्माकं तच्छासनपविनितानां यत्नः । __P. T. V., 16. Page 100. 1. वृत्त्यातात्पर्य टीकया तद्विचारः सूत्रेष्वेतेषु ग्रन्थकारेण दृब्धम् । I. P.V., 1,3. 2. सूत्रं वृत्तिविवृतिर्लध्वी बृहतीत्युभे बिमर्शिन्यौ । प्रकरणविवरणपंचकमिति शास्त्रं प्रत्यभिज्ञायाः ॥ S. D. S., P. 191. 3. विभ्रमाकरसंज्ञेन स्वपुत्रेणास्मि चोदितः । पद्मानन्दाभिधानेन तथा स ब्रह्मचारिणा ॥ ईश्वरप्रत्यभिज्ञोक्तविस्तारे गुरुनिर्मिते । शिवदृष्टिप्रकरणे करोमि पदसंगतिम् ॥ Jammu Cat., MS. No. 4178 Page 101. 1. श्रीशास्त्रकृद्धटितलक्ष्मणगुप्तपादसत्योपदर्शितशिवाद्वयवाददृप्तः । B. V., (Conclusion) ( 351 ) Page 102. 1. आप्तोक्तिरागमस्सोपीत्येवं पौष्करसंहिता। नादरूपतया पूर्व शिवेनाविष्कृतः पुनः । सदाशिवादिरूपेण तेनैवासौ पृथक् पृथक् ॥ कामिकादिप्रभेदेन शिष्येभ्यः संप्रकाशितः। अष्टाविंशतिसंख्योसौ सिद्धान्त इति संज्ञितः॥ ___Mr. T., Introd. 2. 2. सिद्धान्ते कर्म बहुलं मलमायादिरूपितम् । T. A., Ah. 37. (MS.) 3. सैद्धान्तिकास्तु नैतदनुमन्यन्ते । -T. A. Comm., VI. 221. Page 103. 1. सिद्धान्ते कर्म बहुलं मलमायादिरूपितम् । स्वल्पपुण्यं बहुक्केशं स्वप्रतीतिविवर्जितम् । मोक्षविद्याविहीनञ्च विनयं त्यज दूरतः ॥ (विनयं तंत्रप्रधानं शास्त्रम् ) T. A., Ah, 37. (MS.) Pag: 104. 1. ग्राह्यमवश्यं शिवशासनम् । द्वावाप्सौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ ॥ द्विप्रवाहमिदं शास्त्रं सम्यङ् निश्रेयसप्रदम् । प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् ॥ तच्च पंचविधं प्रोक्तं शक्तिवैचित्र्यचिनितम् । पंचसोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् ।। तदष्टादशधा खोत:पञ्चकं यत्नतोप्यलम् । उत्कृष्टं भरवाभिख्यं चतुःषष्ठिविभेदितम् ॥ T. A., Ah, 37. (MS.) 2. तथा चाह गुरुः सिद्धस्सद्योज्योतिः “खेट पालाद्यैः” इति। सद्योज्योति प्रभृतिभिरित्यर्थः। T. A. Comm., VI. 211. 3. ये चानुशाशयामास भगवानीशसंमतः। उग्रज्योतिर्गुरुः श्रीमान् सर्वविद्यासरित्पतिः॥ M. K.,63. ( 352 ) Page 105. 1. " इत्यवदत्तत्त्वानि सद्योज्योतिः सुवृत्तिकृत्” इति। श्रीमद्रौरववृत्तेरेव सुवृत्तित्त्वेन प्रसिद्धत्वात्। T. T. N., Comm., 2. 2. इत्यवदत्तत्त्वानि सद्योज्योतिः सुवृत्तिकृत् । __T. San., Comm., 52. Page 107. 1. ततोभूलाट उत्तुङ्गशिवो विन्ध्ये व्रतीधरः । कल्याणनगरीवासी गुरुः पद्धतिकृत्सुधीः॥ सर्वविद्याधिपो यस्य कनीयानार्यदेशजः । सर्वागमार्थनिर्णेतुः श्रीभोजनृपतेर्गुरुः ॥

  • T. P., Introd., 14. 2. शांकरकंठश्रीमविद्याकंठादनुग्रहं लब्ध्वा । नारायणकण्ठ इमां तत्पुत्रो व्यरचय वृत्तिम् ॥ Mr. T., 456. Page 108 1. इति नादसिद्धि मेनामकरोच्छ्रीभट्टरामकण्ठोऽत्र । नारायणकण्ठसुतः काश्मीरे वृत्तपंचविंशत्या ॥ __ . K., 240. साक्षाच्छ्रीकण्ठनाथादिव सुकृतिजनानुग्रहायावतीर्णा च्छ्रुत्वा श्रीरामकण्ठाच्छिवमतकमलोन्मीलनप्रौढभास्वान् । श्रीविद्याकण्ठभहस्तदिदमुपदिशन नादिदेशैतदेनां स्पष्टार्थामत्र लध्वीं विरचय विवृतिं वत्स सर्वोपयोग्याम् ॥ Mr. Vr. P.4. रामकण्ठमहाकण्ठकण्ठीरवपदानुगः । न कुतार्किकमातङ्गगर्जितेभ्यो विभेम्यहम् ॥ Mr. Vr. Di. 2. श्रीरामकण्ठसवृत्तिं मयैवमनुकुर्वता। रत्नत्रयपरीक्षार्थः संक्षेपेण प्रकाशितः ॥ R, Tr., 107. 3. रामकण्ठकृतालोकनिर्मलीकृतचेतसा । रत्नत्रयपरीक्षेयं कृता श्रीकण्ठसूरिणा॥ R. Tr., 107. (353) Page 109. 1. स्तोत्रकारस्य पितामहः परमेश्वराख्यः अपराजितः पिता । S.C.Comm., 10. 2. तत्त्वसंग्रहचन्द्रस्य प्रकाशाय वितानिता। श्रीनारायणकण्ठेन बृहट्टीका शरनिशा ॥ T. San., 1 Page 110. 1. श्रीमदूधोरशिवाह्वयेन गुरुणा श्रीजन्यया व्याख्यया लोकेऽपि प्रथितेन कुण्डिनकुलं चोलेष्वलंकुर्वता। श्रीसर्वात्मशिवांध्रिपद्मरजसामाराधकेनामला च्छ्रीतत्त्वत्रयनिर्णयस्य विवृतिलेशादियं निर्मिता । T. T. N., 22. Page 111. 1. येनाकारि कवीश्वरेण रसवान् आश्चर्यसाराह्वयः पाखण्डापजपश्च काव्यतिलको भक्तप्रकाशस्तथा । नाट्येष्वभ्युदयश्च सुन्दरगिरा शेवेषु सवृत्तय स्तेनाघोरशिवेन साधु रचिता रत्नन्नयोल्लेखिनी॥ R. Tr., 108. Page 112. 1. केचन माहेश्वराः शैवागमसिद्धान्ततत्त्वं यथावदीक्षमाणाः । S. D. S., Introd. Page 118. 1. शेष प्रस्तारतन्त्रेण कोहलः कथयिष्यति ।
  • Bh. Su., Ch. 37. S. 18. Page 120. 1. परोक्षेऽपि हि वक्तव्यो नार्या प्रत्यक्षवत् प्रियः । सखी च नाट्यधर्मोयं भरतेनोदित द्वयम् ॥ A. Bh.,1172. Page 121. 1. व्याख्यातारो भारतीये लोल्लटो भदृशंकुकः । भट्टाभिनवगुप्तश्च श्रीमत्कीर्तिधरोऽपरः ॥ __H. S. P., Vol. I. 27. 45 ( 354 ) Page 131. 1. काव्यस्यात्मा ध्वनिरिति बुधैर्यः समान्नातपूर्व स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये । केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयम् Dh. L., 3. 2. विनापि विशिष्टपुस्तकेषु विवेचनात् । Dh. L., 3. न चास्माभिरभाववादिनां विकल्पाः श्रुताः । Dh. L., 3. 3. पूर्वग्रहणेनेदंप्रथमता नात्र संभाव्यते इत्याह । __Dh. L., 3. 4. दर्शयता इति भट्टोद्भटवामनादिना। Dh. L, 10. 5. ग्रन्थकृतसमानकालभाविना मनोरथनान्ना कविना । Dh. L., 8. Page 134. 1. वृत्त्या तात्पर्य टीकया तद्विचारः सूत्रेष्वेतेषु ग्रन्थकारेण दृब्धम् I. P. V., I. 3. Page 141. 1. वल्लभदेवायनितश्चन्द्रादित्यादवाप्य जन्मेमाम् । कय्यटनामा रचयद्विवृति देवीशतस्तोत्रे॥ वसुमुनिगगनोदधिसमकाले याते कलेस्तथा लोके । द्वापंचाशे वर्षे रचितेयं भीमगुप्तनृपे॥ ___D.S., Comm. 2. इत्यलं पूर्ववंश्यैः सह विवादेन वहुना। __ Dh. L., 185. 3. किं लोचनं विना लोको भाति चन्द्रिकयापि हि । तेनाभिनवगुप्तोत्र लोचनोन्मीलनं व्यधात् ॥ Dh. L., 233. Page 143. 1. श्रीमान् कात्यायनोऽभूद् वररुचिसदृशः प्रस्फुरद्वोधतृप्त स्तवशालंकृतो यः स्थिरमतिरभवत् सौशुकाख्योतिविद्वान् । ( 355 ) विप्रः श्रीभूतिराजस्तदनुसमभवत्तस्य सूनुर्महात्मा येनामी सर्वलोकास्तमसि निपतिताः प्रोद्धता भानुनेव ॥ Bh. G. S., (Concl.) Page 145. 1. अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपागुप्ताः । T. A., Ah. 37. (MS.) 2. यथास्मपितृव्यस्य वामनगुप्तस्य । A. Bh., 297. Page 146. 1. अनन्तापरटीकाकृन्मध्ये स्थितिममृष्यता। विवृतं स्पन्दशास्वं नो गुरुणा नो मयास्य तु ॥ S. N., 77. 2. स्पन्दामृते चवितेऽपि स्पन्दसन्दोहतो मनाक् । पूर्णस्तचर्वणाभोगोद्योग एष मयाश्रितः ॥ __ S. N., 1. 3. मयैव स्पन्दसन्दाहे वितत्य निर्णीतस्य। S. N., 7. Page 148. 1. श्रीमतः क्षेमराजस्य सद्गुर्वान्नायशालिनः। साक्षात्कृतमहेशस्य तस्यान्तेवासिना मया ॥ श्रीवितस्तापुरीधान्ना विरफेन तपस्विना । विवृतियोगनान्न्येयं पूर्णाद्वयमयीकृता॥ ____P.S. Comm., 199. 2. व्यधुस्तंत्रालोके किल सुभटपादा विवरणम् । T. A. Comm., Ah. 37. (MS.) Page 149. 1. श्रीविश्वदत्तपौत्रस् त्रिभुवनदत्तात्मजः कुलक्रमतः । श्रीसुभटदत्त आसीत् अस्य गुरुयो ममाप्यकृत दीक्षाम् ॥ T. A. Comm., Ah. 37. (MS.) 2. इह केषांचिदपि व्याख्यान्तराणामसामञ्जस्यमतीव संभवदपि न प्रका शितम् …… इह चास्माभिस्तद्व्याख्यासारोच्चयस्यैव प्रतिज्ञातत्वात् । T. A. Comm., Ah. I., 15-16. ( 356 ) 3. इह मम गतस्तंत्रालोके विवेचयतो यतो निरवधिमभिप्रेतोत्साहः स एव निमित्तताम् । T. A. Comm., Ab.37. (MS.)
  1. श्रीसुभटदत्त आसीदस्य गुरुयो ममाप्यकृत दीक्षाम् । __T. A. Comm., Ah. 37. (MS.) 5. शिवाद्वैतज्ञप्तिप्रकटितमहानन्दविदितम् गुरुं श्रीकल्याणाभिधममुमवाप्यास्तरजसम् । T. A. Comm., Ah. 37. (MS.) 6. तस्माच्छ्रीशंखधरादवाप्तविद्यः कृती जयरथाख्यः । _T. A. Comm., Ah. 37. (MS.) 7. जयरथजयद्रथाख्यौ सकलजनानन्दको समगुणीं। अमृतशशिनाविवाब्धेरस्मात्कमलाश्रयादुदितौ ॥ ज्येष्ठोनयोरकार्षीतंत्रालोके विवेकमिमम् । | T. A. Comm., Ah. 37. (MS.) 8. तया स श्रृंगाररथाभिधानो बालो विवृद्धि गमितो जनन्या। सत्त्वाख्यया ख्यातगुणः क्रमेण श्रीराजराज: सचिवं व्यधात्तम् ॥ T. A. Comm., Ah. 37. (MS.) Page 150. 1. श्रीमान् यशस्करनृपः सचिवं समस्त धर्म्यस्थितिष्वकृत पूर्णमनोरथाख्यम् । T. A. Comm., Ah. 37. (MS.) 2. तस्यानन्तक्षितीन्दोलबहलदरद्वाजविद्रावणस्य प्रापत् साचिव्यमाप्योत्पलरथ उचितां पद्धति मुक्तिमागें। _T. A. Comm., Ah. 37, (MS.) Page 151. 1. स्तवपंचिकाकारस्तु “वसुरसपौषे” वसु धनं त्रिविधं भवति अतएव तृतीय संख्या लिख्यते। रसशब्देन जलानि लक्ष्यन्ते । तानि पञ्च । अतएव पञ्चेति संख्या लिख्यते । ततस्विपञ्चाशत्तमः संवत्सरो ज्ञायते “अकृष्णदशम्याम्” इति………… शिवरात्र्याम् । Bh. S. Comm., (MS.) ( 357 ) Page 152. 1. यः कण्ठ्धौम्यायनताप्रसिद्धविशुद्धराजानकवंशजातः । स भास्कराख्यो द्विज एष टीकां करोति शास्त्रेऽभिनवोदितेस्मिन् ॥ Bh. (MS.) 2. श्रीमदाजानकवैडूर्यकण्ठात्मजश्रीमदवतारकण्ठपुन्नो भास्करकण्ठोह……कौलनरोत्तमेभ्यश्च विद्योपदेशमासाद्य…… Bh. (MS.) Page 154. 1. एकाधिकेऽब्दे विहितचत्वारिंशे स कार्तिके राज्ये कलशभूभर्तुः कश्मीरेष्वच्युतस्तवः । D. C., (Concl.) Page 158. 1. चोलास्ते सततोत्सवा जनपदाः श्लाघ्यो ‘गुणैर्माधवो रेतोधाः… M. M., 202. Page 159. 1. नमो निखिलमालिन्यविलापनपटीयसे । महाप्रकाशपादाब्जपरागपरमाणवे॥ M. M., 1. 2. सत्संवित्समयमहाब्धिकल्पवृक्षान् आचार्यानभिनवगुप्तपादनाथान् । आमूलादमलमतीनुपनयत्या वाग्वल्याः प्रचुरफलो ननु प्ररोहः ॥ _M. M., 202. 3. साहित्याब्धौ कर्णधारोहमासं काव्यालोकं लोचनं चानुशील्य । तद्वत्स्वच्छं लब्धवानस्मि बोधम् पान्थो भूत्वा प्रत्यभिज्ञापदव्याम् ॥ M. M., 202. Page 160. 1. महामाहेश्वरश्रीमतक्षेमराजमुखोद्गताम् । अनुसृत्यैव सद्वृत्तिमंजसा क्रियते मया । वार्तिकं शिवसूत्राणां वाक्यैरेव तदीरितैः ॥ S. S. V., 1-2. प्रागुप्तवार्तिकांशेन सहितं वार्तिकान्तरम् । S.S. V., 48. ( 358 ) मधुराजकुमाराणां महाहन्ताधिरोहिणाम् । मया वरदराजेन।मायामोहापसारकम् । कृतिना कृष्णदासेन व्यञ्जितं कृपयाञ्जसा ॥ S.S.V., 48. Page 166. 1. तदर्थग्रहणदाढायानुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवन निवा यते। श्रुत्यैव सहायत्वेन तस्याभ्युपेतत्वात् । S. Bh., 8. 2. इति प्रकटितो मया सुघट एष मार्गो नवो। गुरुभिरुच्यते स्म शिवदृष्टिशाखे यथा ॥ ___I. P.:V., II., 271. Page 167. 1. वृत्त्या तात्पर्य टीकया तद्विचारः सूत्रेष्वेतेषु ग्रन्थकारेण दृब्धम् । तस्मात्सूत्रार्थान्मन्दबुद्धीन प्रतीत्थं सम्यग् व्याख्यास्ये……॥ _ I. P. V., I, 3. 2. श्रीशाम्भवाद्वयपदे जनतां नियोक्तुमभ्युद्यत: सकलसंपदुदारवृत्तौ । टीकाविमर्शमकरोल्लधुना नयेन स्पष्टेन चाभिनवगुप्तपदप्रतिष्ठः ॥ ___I. P. V. V. (MS.) 3. न तदस्तीह यन्न श्रीमालिनी विजयोत्तरे। देवदेवेन निर्दिष्ट स्वशब्देनाथ लिङ्गतः॥ _ T. A., I., 35. Page 168. 1. इति यज्ज्ञेयसतत्त्वं दयते तच्छिवाज्ञया । मया स्वसंवित्त्सत्तर्कपतिशास्त्रत्रिकक्रमात् ॥ ____T. A. I., 149. 2. आत्मात एव चैतन्यं चित्क्रियाचितिकर्तृता । तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः ॥ _I. P. V., I. 200. 3. सा स्फुरत्ता महासत्ता देशकालाविशेषिणी। स्फुरणं स्पन्दनम् । I. P. V., I., 208-9. 1. अतोत्रान्तर्गतं सर्व सम्प्रदायोज्झितेर्बुधः । अदृष्टं प्रकटीकुर्मी गुरुनाथाज्ञया वयम् ॥ T.A., I.,50. ( 359 ) Page 170. 1. दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः । तत्सारं त्रिकशास्त्र हि तत्सारं मालिनीमतम् ॥ T. A., I, 35. तच्च (त्रिकशास्त्रम् ) सिद्धानामकमालिन्याख्यखण्डन्नयात्मकत्वात्रि विधम्। T. A., I. 49. 2. शिवशक्तिसंघट्टात्मकं परत्रिकशब्दवाच्यम् । _T. A., I. 7. इदानीमपरमपि त्रिकं परामृष्टुमाह स्वातंत्र्यशक्तिः क्रमसंसिसृक्षा, क्रमात्मिका चेति विभोविभूतिः । तदेव देवीत्रयम् …………… ॥ T. A., I., 20. तदेवं परं त्रिकं परामृश्य परापरमपि परामृष्टुमाह । T. A., I. 20. 3. वक्ष्यमाण षडर्धशास्त्रार्थगीकारेण। T. A., I. 3. Page 171. 1. तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः आनन्दशक्तिः सैवोक्ता………… सैव प्रक्षुब्धरूपत्वादीशिन्त्री संप्रजायते ……… ज्ञेयांशः प्रोन्मिषत् क्षोभं यदैति बलवत्त्वतः ऊनताभासनम् ……….. T. A., II, 81-6. भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः । अत: घण्णांत्रिकं सारं चिदिष्युन्मेषणात्मकम् ॥ T. A., II., 186. 3. अनुत्तरा परेच्छा च परापरतया स्थिता । उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते ॥ T. A., II., 233. 4. यस्य कस्यचिजन्तोरिति नात्र जात्याद्यपेक्षा काचित् । I. P. V., II. 276.
  2. भाव( 360 ) सति Paget72. 1. किन्तु मोहवशादस्मिन्दृष्टेप्यनुपलक्षिते । शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्यते ॥ I. P. V., I, 35. Page 176. 1. स्वात्मप्रकाशो हि न अननुभूतपूर्वोऽविच्छिन्न प्रकाशत्वात् । I. P. V., I, 20. 2. इहापि प्रसिद्धपुराणसिद्धान्तानुमानागमादिविदितपूर्णशक्तिके ईश्वरे I. P. V., I. 21. Page 177. 1. दीक्षापि बौद्ध विज्ञानपूर्वा सत्यं विमोचिका । तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥ __T. A., I. 83. 2. स्वातंत्र्यहानिर्बाधस्य स्वातंत्र्यस्याप्यबोधता । द्विधाण मलमिदं स्वस्वरूपापहानितः ॥ T. A., I. 55. Page 179. 1. दीयते ज्ञानसद्भावः क्षोयते पशुबन्धना । दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ॥ T. A., I. 80. 2. यदा तु दूतीवचनाद्वा तल्लक्षणाभिज्ञानाद्वोपायान्तराद्वा तानुत्कर्षान् हृदय ङ्गमीकारेणामृशति। I. P. V., II. 275. 3. दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये। गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे। प्रातिभोस्य स्वभावस्तु केवलीभावसिद्धिदः॥ T. A., VIII. 107. 4. इत्थं श्रीशक्तिपातोयं निरपेक्ष इहोदितः।। _T. A., VIII. 173. 5. स्वातंत्र्यमहिमैवायं देवस्य यदसौ पुनः । स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः॥ T. A., VIIL 163. ( 361) Page 180. 1. अज्ञानं किल बन्धहेतुरुदितः शास्त्रे मलं तत्स्मृतम् । E T. S.,5. 2. अज्ञानमिति न ज्ञानाभावश्चातिप्रसंगतः। V स हि लोष्ठादिकेप्यस्ति न च तस्यास्ति संसृतिः। T. A., I. 58. 3. विशेषणेन बुद्धिस्थे संसारोत्तरकालिके । सभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥ T. A., I. 56. Page 181. 1. मलमज्ञानमिच्छन्ति संसारांकुरकारणम् । T. A., I. 54. 2. परमावरणं मल इह सूक्ष्मं मायादिकंचुकं स्थूलम् । बाह्यं विग्रहरूपं कोशत्रयवेष्टितो ह्यात्मा ॥ P.S., 55. तुषकम्बुककिंशारुकमुकं बीजं यथांकुरं कुरुते । नैव तथाणवमायाकर्मवियुक्तो भवाङ्कुरं ह्यात्मा ॥ T-S., 57. 3. अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः । प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः ॥ -T. A., VI. 111. 4. या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता । प्रसिद्धा सा न संकोचं विनात्मनि मलश्च सः ॥ T. A., VI. 82-3. Page 182. 1. यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता । तथैवास्येति शाखेषु व्यतिरिक्तः स्थितो मलः ॥ _T. A., VI. 61. 2. अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम् । T. A., VI. 60. ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् । संविभक्तुमघोरेशः सृजतीह सितेतरम् ॥ T. A., VI. 55. 46 (362) 3. तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः । T.A, VI. 76. Page 183. 1. निरुद्धे चेतसि पुरा सविकल्पसमाधिना । निर्विकल्पसमाधिस्तु भवेदन त्रिभूमिकः ॥ व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः। अन्ते व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥ S.C.,455. (Bhumika). Page 184. 1. योग्यतामात्रमेवैतत भाव्यवच्छेदसंग्रहे । मलस्तेनास्य न पृथक् तत्त्वभावोस्ति रागवत् ॥ निरवच्छेदकोशमात्रावच्छेदतस्तु सा । रागः पुंसि धियो धर्मः कर्मभेदविचित्रता॥ अपूर्णमन्यता चेयं तथारूपावभासनम् । ___T. A., VI, 57-9. 2. शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः । T. A., VI, 56. Page 185. 1. निष्कर्मा हि स्थिते मूलमलेऽप्यज्ञाननामनि । वैचित्र्यकारणाभावान्नोज़ सरति नाप्यधः॥ केवलं पारिमित्येन शिवाभेदमसंस्पृशन् । विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः॥ _T. A., VI. 77. मैवं स हि मलो ज्ञानाकले दिध्वंसिसुः कथम् । हेतुः स्यात् …. _ T. A., VI. 81. दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ । दशास्वन्तःकृतावस्थान्तरासु स्वक्रमस्थितेः॥ विज्ञानाकलमंत्रेशतदीशादित्वकल्पना। __T. A., VI. 80. Page 186. 1. शरीरभुवनाकारो मायीयः परिकीर्तितः । T.A. I, 56. ( 363) 2. यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् । अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥ ___ T. A., I, 72. 3. क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः । विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥ T. A., I, 78. विकस्वरात्मविज्ञानौचित्येन यावसा। तबौद्धम् ……. औचित्येन इति तद्वत्पूर्णेनात्मना इत्यर्थः । अतश्च सर्वो ममायं विभव इत्येवंरूपत्वमस्याः । ___T. A., I,79. 4. तत्र दीक्षादिना पौस्नमज्ञानं ध्वंसि यद्यपि। T. A., I, 79. Page 187 1. बौद्धज्ञानेन तु यदा बौद्धमज्ञानजूंभितम् । T. A., I, 81. विलीयते तदा जीवन्मुक्तिः करतले स्थिता । बौद्धज्ञानेन-इति, परमेश्वराद्वयशास्त्रश्रवणााद्भुतेन । T. A., I, 82. 2. दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका। तेन तन्त्रापि बौद्धस्याज्ञानस्यास्ति प्रधानता ॥ _T. A., I. 83. 3. इति ज्ञानचतुष्कं यत् सिद्धिमुक्तिमहोदयम् । _ T. A., I. 258. 4. एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् । मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् ॥ ततोऽपि परमं ज्ञानमुपायादिविवर्जितम् ।। आनन्दशक्तिविश्नान्तमनुत्तरमिहोच्यते ॥ T. A., I. 255.6. 5. उपायोपेयादिना द्वारद्वारिभावेन शाम्भवोपाय एव प्राधान्येन विश्राान्तः। _ T. A., I. 203. 6. साक्षादुपायेन इति-शाम्भवेन । तदेव हि अव्यवहितं परज्ञाभावाप्तौ निमित्तम् । स एव परां काष्ठां प्राप्तश्चानुपाय इत्युच्यते । T. A., I. 182. (364 ) 7. आवेशश्चास्वतंत्रस्य स्वतद्पनिमजनात् । परतद्रूपता शंभोराद्याच्छत्यविभागिनः ॥ T.A., I. 205. Page 188. 1. भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् । यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः॥ यत्तु तत्कल्पनाक्लप्तबहिर्भूतार्थसाधनम् । क्रियोपायं तदान्नातं भेदो नानापवर्गगः ॥ T. A., I. 186-7. Page 189. 1. बहिर्भूतोऽवच्छिन्नो य उच्चारादिः । T. A. Comm., I. 188. 2. सामानाधिकरण्यं हि सद्विद्याहमिदंधियोः। I. P. V., II. 196. नाघि Page 190. 1. एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः । शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥ T. A., L. 235. 2. यथा विस्फुरितदृशामनुसन्धि विनाप्यलम् । भाति भावः स्फुटस्तद्वत् केषामपि शिवात्मता ॥ T. A., I. 186. 3. इदमुक्त तथा श्रीमत्सोमानन्दादिदेशिकैः।। T. A., Ah, II, 39. सकृज्ज्ञाते सुवर्णे किं भावना करणं व्रजेत् । एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः॥ ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना । करणेन नास्ति कृत्यं नापि भावनयापि वा ॥ T. A. Comm., Ah, II, 40. 4. अनुपायमिदं रूप कोर्थोदेशनयात्र वै। सकृत्स्याशना पश्चादनुपायत्वमुच्यते ॥ T. A., Ah, II, 3. ( 365 ) Page 191. 1. स्वतंत्रात्मातिरिक्तस्तु तुच्छोऽतुच्छोपि कश्चन । न मोक्षो नाम तन्नास्य पृथङ् नामापि गृह्यते ॥ _ T. A., I, 62. 2. मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि तत् । स्वरूपं चात्मनः संवित् नान्यत् …….॥ T..A, I. 192. Page 192. 1. रागादिकलुषं चित्तं संसारस्तद्विमुक्तता। संक्षेपात्कथितो मोक्षः प्रहीणावरणैर्जनैः॥ T. A., I, 64. 2. चित्तमात्रमिदं विश्वमिति या देशना मुनेः । तत् त्रासपरिहारार्थ बालानां सा न तत्त्वतः । सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः॥ _ T. A., I, 66. Page 194. 1. बौद्धाः एकमेव संविद्रुपं हर्षविषादाद्यनेकाकारविवर्त पश्याम इत्याधुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रतिपन्नाः इति बुद्धितत्त्वावातिरवैषां मोक्षः….. …। सांख्याश्च सुखदुःखाद्यात्मकप्रकृतिपृथग्भावेन पुंस एव स्वरूपेणावस्थानं तत्त्वं प्रतिपन्ना इति पुंस्तत्त्वप्राप्तिरेवैषां मोक्षः । ___T. A., I, 69. 2. सांख्यपातञ्जलयोः प्रकृतिपृथगभावेन पुंज्ञानस्य साम्येऽपि सरिव्येभ्यः पात अलानामीधरप्रणिधानात् तद्विशिष्यते इति तेषां पुंस्तत्त्वोर्ध्ववर्तिनिय तितत्त्वप्राप्तिरुक्ता । T. A.,I, 70. Page 195. 1. इति यज्ज्ञेयसतत्त्वं दयंते तच्छिवाज्ञया। मया स्वसंवित्सत्तर्कपतिशास्वत्रिकक्रमात् ॥ T. A., I,149. Page 196. 1. ईश्चरस्वभाव आत्मा प्रकाशते तावत् तत्र च अस्य स्वातंत्र्यम् इति न केनचिद्वपुषा न प्रकाशते तत्र अप्रकाशात्मनापि प्रकाशते प्रकाशात्मनापि । I. P.V., I. 35-6. Has ( 366 ) Page 197. 1. “अनुत्तरम्” इति। न विद्यते उत्तरमधिकं यतः। यथा हि तत्त्वान्तराणि षत्रिंशत् अनाश्रितशिवपर्यन्तानि परभैरवबोधानुप्रवेशासादिततथाभाव सिद्धीनि संविदमधिकयन्ति, नैवं परा परिपूर्णा संवित्, तस्याः सदा स्वयमनर्गला नपेक्षप्रथाचमत्कारसारत्वात् । _ P.T. V., 19. 2. उत्तरं च शब्दनं तत सर्वथा “ ईदृशं तादृशम्” इति व्यवच्छेदं कुर्यात्। . तद् यत्र न भवति अव्यवच्छिन्नमिदमनुत्तरम् । P. T. V., 21. Page 199. 1. उक्तं च कामिके देवः सर्वाकृतिनिराकृतिः । _T.A., I, 104. सर्वाकृतिः विश्वमयः निराकृतिः विश्वोत्तीर्णः । T. A. Comm., I, 105. Page 202. 1. अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः । इयतः सृष्टिसंहाराडम्बरस्य प्रकाशकः ॥ निर्मले मुकुरे यद्वत् भान्ति भूमिजलादयः । अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः॥ T. A,, II, 3-4. इह तावत् स्वप्नस्मरणमनोराज्यसंकल्पादिषु नीलाद्याभासवाचत्र्यं बाह्य समर्पकहेतुव्यतिरेकेणैव निर्भासते……….. “यत्पुनरिद योगिनाम् इच्छा मात्रेण पुरसेनादिनिर्माणं दृष्टम् , तत्र उपादानं प्रसिद्धमृत्काष्ठशुक्रशोणि तादिवैचित्र्यमयं न संभवत्येव………… तत अस्ति संभवः यत् संविदेव अभ्युपगतस्वातंत्र्यलक्षणात् इच्छावि शेषात् अन्तःस्थितमेव भावजातम् इदमित्येवं बाह्यत्वेन आभासयति । I, P.V., I. 182-5. Page 205. 1. सर्वाः शक्तीः कर्तृत्वशक्तिः ऐश्वर्यात्मा समाक्षिपति सा च विमर्शरूपा इति युक्तम् अस्या एव प्राधान्यम् । I. P. V., I, 214. ( 367 ) 2. आत्मात एव चैतन्यं चित्क्रियाचितिकर्तृता । तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः ॥ ___I.P.V., I, 200. 3. स्पन्दनं च किंचिञ्चलनम् एषैव किंचिद्रूपता यत् अचलमपि चलम् आभासते। प्रकाशरूपं हि मनागपि नातिरिच्यते । अतिरिच्यते इव इति अचलमेव आभासभेदयुक्तमेव च भाति । _I. P. V., I, 208-9. 4. सत्ता च भवनकर्तृता सर्वक्रियासु स्वातन्त्र्यम् , सा च खपुष्पादिकमपि व्याप्नोति इति महती। ___I. P. V., I. 209. 5. चितिः प्रत्यवमर्शात्मा परा वाक् स्वरसोदिता। ___I. P. V., I, 203. Page 212. 1. ईश्वरस्य चिकीर्षावशात् परमाणुषु क्रिया जायते। ततः परमाणुद्वयसंयोगे सति घणुकमुत्पद्यते । त्रिभिद्वर्यणुकैस्त्र्यणुकम् । एवं चतुरणुकादिक्रमेण महती पृथिवी ……. उत्पद्यते । Ta. San., T. D., 9. Page 213. 1. “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्” ब्रह्म च “जन्माद्यस्य यतः” इति लक्षितम् । तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत् प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः। S. Bh., 337. 2. न चेदन्तःकृतानन्तविश्वरूपः। ___I. P.V., I, 106. 3. स्वरूपान्तर्बुडितमर्थराशिम् अपरमपि भिन्नाकारम् आत्मनि परिगृह्य कञ्चिदेव अर्थ स्वरूपादुन्मनमाभासयति । _I. P.V., I. 108. Page 214. 1. स एव हि स्वात्मा सन्वक्तव्यो यस्य अन्यानुपाहितं रूपं चकास्ति । I. P. V. I.,42-3 ( 368 ) Page 216. 1. माया पदं हि सर्व भ्रान्तिः तत्रापि तु स्वप्ने स्वप्न इव गण्डे स्फोट इव अपरेयं भ्रान्तिः । I. P.V., II., 114. Page 217. 1. अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः । नियता नेति स विभुनित्यो विश्वाकृतिः शिवः ॥ विभुत्वात्सर्वगो नित्यभावादाद्यन्तवजितः । विश्वाकृतित्वाच्चिदचित् तद्वैचित्र्यावभासकः ॥ T. A., I, 98-9. 2. तेन सर्वक्रियास्वतंत्रे सर्वशक्तिके इति यावदुक्तं भवेत् तावदेव कर्तरि ज्ञातरि इति । I. P.V., I. 32. Page 218. 1. तस्य देवातिदेवस्य परापेक्षा न विद्यते । परस्य तदपेक्षत्वात् स्वतंत्रोयमतः स्थितः ।। T. A., I. 98. 2. स्वम् आत्मीयम् उपकरणम् ईरयति स्वकर्तव्येषु अवश्यं तच्छीलः । स्वं च आत्मानमीरयति न पुनः स्वकर्तव्ये प्रेरकमपेक्षते इति “स्वैरी” स्वतन्त्रः । I. P.V., I. 118. 3. न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः । __ तमेवभान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति ॥ _I. P. V., I. 277. 4. कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे । अजडात्मा निषेधं वा सिद्धि वा विदधीत कः॥ ___I. P.V., I. 29. 5. सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते । ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते ॥ T. A., I., 95. 6. स एव हि तेन तेन वपुषा जानाति स्मरति विकल्पयति च। यथोक्त माचार्यणैव: यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते। जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥ I. P.V., I. 111. ( 369 ) Page 219. 1. शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् । तेनाद्वयः स एवापि शक्तिमत्परिकल्पने ॥ T. A., I. 109. Page 220. 1. मातृक्लप्ते हि देवस्य तत्र तत्र वपुष्यलम् । को भेदो वस्तुतो वहेर्दग्धपक्तृत्वयोरिव ॥ T.A., I. 110. Page 221. 1. स्वरूपान्तर्बुडितम् अर्थराशिम् अपरमपि भिन्नाकारम् आत्मनि परिगृह्य कंचिदेव अर्थम् स्वरूपादुन्मन्नम् आभासयति इति आपतितम् । सैषा ज्ञानशक्तिः। उन्मनाभालसभिन्नं च चित्स्वरूप बहिर्मुखत्वात् तच्छाया नुरागात् नवं नवं ज्ञानमुक्तम् । I. P. V., I. 108-9. 2. न केवलं नीलादिरूपमेव ज्ञेयम् यावत् अत्यक्तकर्तृभावं स्वातंत्र्येण अपरि त्यक्तमेव सन्तम् आत्मानं निर्माय……. I. P.V., I. 215. Page 222. 1. एवमपि नवनवाभासाः प्रतिक्षणमुदयव्ययभाजः इति सैव व्यवहारनिवह हानिः । तेन क्वचित् आभासे गृहीतपूर्वे यत्संवेदनं बहिर्मुखमभूत् तस्य यत् अन्तर्मुखं चित्स्वरूपं तत्कालान्तरेऽपि अवस्थास्नु स्वात्मगतं तद्विषय विशेषे बहिर्मुखत्वं परामशति इति एषा स्मृतिशक्तिः । ___I. P. V., I. 109. Page 223. 1. मायाप्रमातरि तदेतत्स्मरणमुच्यते। तत्र यत्तथाविधं प्रमानादिनिर्माण सामर्थ्यम् तद्भगवतः स्मृतिशक्तिरिति भावः। ___I. P. V., I. 109. F. N. 2. यत्किल आमास्यते तत्संविदो न विच्छिद्यते संविच ततः संविञ्च संविद न्तरात् संवेद्यं च संवेद्यान्तरात् । न च विच्छेदनं वस्तुतः संभवतीति विच्छेदनस्यावभासमात्रम्………… एष च परितश्छेदनात् परिच्छेद उच्यते । तदवभासनसामर्थ्यमपोहनशक्तिः । I. P.V., I. 111. 47(370) 3. तथा च यया भगवतः स्वातंत्र्यशक्त्या मायीयप्रमातुर्विकल्परूपं विज्ञानं सा अपोहनशक्तिरिति फलितार्थः । I. P. V., I. 110. F. N. Page 225. 1. मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ। क्रियावैचित्र्यनिर्भासात्कालक्रममपीचरः ॥ I. P. V., II. 13. 2. यदा तु गाढप्रत्यभिज्ञाप्रकाशबलात् तदेव इदं हस्तस्वरूपमिति प्रतिपत्तौ मतन भेदः अथ च अन्यान्यरूपत्वं भाति तदा एकस्मिन्स्वरूपे यदन्यत् अन्यत् रूपं तद्विरोधवशादसहभवत् क्रिया उच्यते । I. P.V., II. 14. Page 227. 1. एकात्मनो विभेदश्च क्रिया कालक्रमानुगा ।……… तन्न प्रत्यभिज्ञाबलेन यदेकात्मकमनेकस्वभावं तस्य यो भेदोऽन्यान्यरूपता इयमेव सा क्रियोच्यते । _I. P.V., II. 174-5. 2. तौ च आभासानां भावाभावौ न बाह्यहेतुकृतौ इति विस्तार्य उपपादितम् इति य एव संवित्स्वभाव आत्मा स्वप्नसंकल्पादौ आभासवैचित्र्यनिर्माणे प्रभुः प्रभविष्णुः इति स्वसविदितस्तत एव तौ भवतः। I. P. V., II. 12. 3. तत्क्रमोपश्लिष्टा भाति दर्पणतलमिव विततप्रवहन्नदीप्रवाहसमाश्लिष्टम् । अन्न केवलं दर्पणस्य तथा इच्छा नास्ति इति उभयथा अस्य क्रियाशक्तिः । क्रमरूपक्रियानिर्माणसामर्थ्यम् क्रमरूपक्रियोपरागयोगश्च । ____I. P.V., II. 23-4. 4. क्रियाशक्तरेवायं सर्वो विस्फारस। I. P. V., II. 42. क्रियासम्बन्धसामान्यदेशदिक्कालबुद्धयः । _I. P.V., II. 28. Page 228. 1. यो यावति ज्ञाता कर्ता च स तावति ईञ्चरो राजेव। अनीश्वरस्य ज्ञातृत्व कर्तृत्वे स्वभावविरुद्धे यतः। आत्मा च विश्चन ज्ञाता कर्ता च, इति सिद्धा प्रत्यभिज्ञा । I. P.V., I. 44. (371) Page 229. 1. न हि प्रत्यक्ष मायाप्रमातुः सर्वत्र क्रमते अनुमानमप्येवम्। नहि यद्यदस्ति तत्र तत्र लिंगव्याप्त्यादिसंभवः। आगमस्तु अपरिच्छिन्न प्रकाशात्मकमहेश्वरविमर्शपरमार्थः किं न पश्येत् इति तदनुसारेण पदार्थनिर्णयम् । I. P.V., II. 186. Page 230. 1. शिवः स्वतंत्रग्रूपः पंचशक्तिसुनिर्भरः ।। स्वातंत्र्याभासितभिदा पंचधा प्रविभज्यते ॥
  • T. A., VI. 48. तदेवं पंचकमिदं शुद्धोध्वा परिभाष्यते । तत्र साक्षाच्छिवेच्छैव काभासितभेदिका ॥ ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् । संविभक्तुमघोरेशः सृजतीह सितेतरम् । T.A., VI.55. Page 232. 1. वैषम्य घृण्ये न सापेक्षत्वात्तथा हि दर्शयति, यदि हि निरपेक्षः केवल ईश्वरो विषमां सुष्टिं निर्मिमीते स्यातामेतौ दोषौ वैषम्य नैण्यञ्च न तु निरपेक्षस्य निर्मातृत्वमस्ति सापेक्षो हीचरो विषमां सृष्टिं निर्मिमीते, किमपेक्षत इति चेत् धर्माधर्मावपेक्षत इति वदामः । V.S. S. Bh., 407. Page 234. 1. तत्स्वातंत्र्यरसात्पुनः शिवपदाद् भेदे विभाते परम् । यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥ T. A., VI. 3. Page 235. 1. शाम्भवाः शक्तिजाः मंत्रमहेशाः मंत्रनायकाः । मंत्रा इति विशुद्धाः स्युरमी पंचगणाः क्रमात् ॥ ____T. A., VI. 52. 2. एकैकत्रापि तत्त्वेऽस्मिन्सर्वशक्तिसुनिर्भरे । V तन्तत्प्राधान्ययोगेन स स भेदो निरूप्यते ॥ T. A., VI. 49. (372) Page 237, 1. शिवः स्वतन्त्रग्रूपः पंचशक्तिसुनिर्भरः । T. A., VI. 48. Page 240. 1. निराशंसात्पूर्णादहमिति पुरा भासयति यत् । I. P.V., I, 1. Page 241. 1. तस्य प्रथमसृष्टावस्माकमन्तःकरणकवेद्यमिव ध्यामलप्रायमुन्मीलित चित्रमात्रकल्पं यद् भावचक्रं तस्य चैतन्यवर्गस्य ताशि भावराशौ तथा प्रथनं नाम यचिद्विशेषत्वं तत्सदाशिवतत्त्वम् । I. P. V., II, 192-3. Page 242. 1. बहिर्भावपरत्वे तु परतः पारमेश्वरम् । I. P. V., II. 191. Page 243. 1. सामानाधिकरण्यं हि सद्विद्याहमिदं धियोः । — I. P.V., II. 196. 2. ये एते अहम् इति इदम् इति धियो तयोर्मायाप्रमातरि प्रथगधिकरणत्वम् , अहम् इति ग्राहके इदम् इति च ग्राह्ये, तन्निरसनेन एकस्मिन्नेवाधिकरणे यत्संगमनं संबन्धरूपतया प्रथनं तत् सती शुद्धा विद्या अतोऽशुद्धविद्यातो मायाप्रमातृगताया अन्यैव । I. P.V., II, 196-7. 3. स पुनः शाम्भवेच्छातः शिवाभेदं परामृशन् । क्रमान्मनेशतन्नेतृरूपो याति शिवात्मताम् ॥ T. A., VI. 78. Page 244. 1. दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ । दशाष्वन्तःकृतावस्थान्तरासु स्वक्रमस्थितेः । विज्ञानाकलमंत्रेशतदीशत्वादिकल्पना । T. A., VI. 80. अवस्थान्तराणि किंचिदूध्वंसमानकिंचिध्वस्तत्वादिरूपाणि T. A. Comm., VI. 81. ( 373 )
  1. माया च नाम देवस्य शक्तिरव्यतिरेकिणी। भेदावभासस्वातंत्र्यं तथा हि स तया कृतः ॥
  • T. A., VI. 116. Page 245. 1. मोहयति अनेन शक्तिविशेषेण इति वा मोहो मायाशक्तिः । I. P.V., I, 35. 2. आद्यो भेदावभासो यो विभागमनुपेयिवान् । गीकृतानन्तभाविविभासा सा परा निशा ॥ T. A., VI, 116. 3. सा जडा भेदरूपत्वात् कार्य चास्या जडं यतः । व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यककल्पनात् ॥ शिवशक्यविनाभावात् नित्यैका मूलकारणम् । T. A., VI, 117. Page 246. 1. सा माया क्षोभमापन्ना विश्च सूते समन्ततः । दण्डाहतेवामलको फलानि किल यद्यपि ॥ ___T. A., VI, 128. 2. सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् । तथापि मालिनीशास्त्रहशा तां संप्रचक्ष्महे ।। T. A., VI, 129. Page 247. 1. कला हि किञ्चित्कर्तृत्वं सूते स्वालिंगनादणोः । तस्याश्चाप्यणुनान्योन्यं मञ्जनं सा प्रसूयते ॥ T. A., VI, 136, 2. सेयं कला न करणं मुख्य विद्यादिकं यथा । पुंसि कर्तरि सा की प्रयोजकतया यतः॥ T. A., VI, 142. 3. पुंस्कलयोः प्रयोज्यप्रयोजकतया…………… एककर्तृकारकीभूतत्वेन लक्ष्यान्तरत्वेऽपि भगवदनुग्रहात् कस्यचिद्यदानयो विवेकज्ञानं जायते तदासौ मायापुविवेकः सर्वकर्मक्षयात् विज्ञानाकलता च भवेदू येनायं पुमान् मायाधो न संसरेत् । T. A. Comm., VI, 143, ( 374 ) 4. धी’विवेके विज्ञाते प्रधानपुरुषान्तरे । अपि न क्षीणकर्मा स्यात् कलायां तद्धि संभवेत् ॥ अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् । T. A., VI, 144-5. Page 248. 1. बुद्धिस्तु गुणसंकीर्णा विवेकेन कथं सुखम् । दुःखं मोहात्मकं वापि विषयं दर्शयेदपि ॥ T. A., VI, 151-2. 2. किञ्चित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् । रागतत्त्वमिति प्रोक्तं यत्तत्रवोपराकम् ।। " T.A., VI, 157. Page 249. 1. नियतिनियोजनां धत्ते विशिष्टे कार्यमण्डले । _T. A., VI, 160. 2. विद्या रागोऽथ नियतिः कालश्चैतच्चतुष्टयम् । कलाकार्यम् -… T. A., VI, 161. 3. देहपुर्यष्टकायेषु वेद्येषु किल वेदनम् । एतत्षट्कससंकोचं यदवेद्यमसाव: ॥ T. A., VI, 164-5. Page 250. 1. अत एवेयं प्ररोहासहिष्णुं यत इदन्तां भासयति ततः शुद्धा, भासनाच विद्या । अत एवाप्ररूढमायाकल्पत्वात् महामायेयम् । I. P. V., II, 200. Page 251. 1. वेद्यमानं स्फुट भिन्नं प्रधान सूयते कला । __T. A., VI. 171. 2. ईश्वरेच्छावशक्षुब्धलोलिकं पुरुष प्रति । भोक्तृत्वाय स्वतंत्रेशः प्रकृति क्षोभयेद् भृशम् ॥ T, A,, VI, 180. Page 253. 1. न च बुद्धिरसंवेद्या करणत्वान्मनो यथा । प्रधानवदसंवेद्य बुद्धिवादस्तदुज्झितः ॥ T. A., VI. 192. ( 375 ) 2. तया पंचविधश्वैष वायुः संरंभरूपया। प्रेरितो जीवनाय स्यादन्यथा मरणं भवेत् ॥ TA., VI. 185. 3. अस्या अहंकृतेः शुद्धस्वातन्त्र्यमयात् स्वात्ममात्र विश्रान्तिसतत्त्वात् स्व रसोदितादहंभावादियान विशेषो यदियं जडायामनात्मरूपायां बुद्धावभि निविष्टा। T. A. Comm., VI, 185. Page 255. 1. तेनाशुद्धैव विद्याख्य सामान्य करणं विदुः । ज्ञप्तौ कृतौ तु सामान्य कलाकारणमुच्यते ॥ T. A., VI. 199. Page 256. 1. नैयायिकक्रमस्यैव मायापदे पारमार्थिकत्वम् ।
  1. P. V., I, 25. Page 261. 1. तेन शून्यधीप्राणदेहाद्युपाध्याश्रयसंकुचितात् मायाप्रमातुः अनन्तकालान्त मुखसंवेदनरूपात् स प्रमाणाभिमत आभासो यावत् प्रमेयोन्मुखतास्वभावः तावत् प्रमेयस्य देशकालाकाराभाससंभेदवत्वात् सोपि तथैव क्षणे क्षणे अन्यान्यरूपः सष्टव्यः । _ I. P.V., II, 66. 2. विमर्शबलेन च यतः प्रमाणम् , विमर्शश्च शब्दजीवितः शब्दश्च आभासान्तरैः देशकालादिरूपैरनामृष्टे एकन्नैव आभासमान्ने प्रवर्तते घट इति लोहित इति । ततो देशकालाभासयोः स्वलक्षणत्वार्पणप्रवणयोरनामिश्रणात् सामान्यायमाने आभासे प्रमाणं प्रवर्तते । I. P.V.,II. 69-71. Page 262. 1. यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोप्यर्थ एकस्मिन्ननुसंधानसाधिते ॥ I. P. V., I, 85-6. Page 264. 1. यत्किल प्रभुः परस्परं व्यवहारकाले क्रयविक्रेयप्रेक्षाव्याख्यानादौ चैत्र मैत्रादिसम्बन्धिनो देहप्राणादीन एकतया तावति आभासे आविशन ( 376) अन्तर्भान्तमेव अनुज्झितान्तःप्रकाशमेव सन्तं बहिः एकाभासतया भासयति । I. P.V., I, 261. 2. तात्कालिकाक्षसामयसापेक्षाः केवलं क्वचित् । आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु॥ विशेषोऽर्थावभासस्य सत्तायां न पुनः क्वचित् । विकल्पेषु भवेद्भाविभवद्भुतार्थगामिषु ॥ I. P. V., I, 320. 3. एतदुक्तं भवति नीलमिदं पश्यामि, संकल्पयामि, उत्प्रेक्षे, स्मरामि, करोमि, वेद्मि इत्यादौ नीलाभासोसौ स्वरूपतोऽन्यूनाधिकः एवं पश्यत्येवं यः पीतादिषु, ते पुनराभासाः स्वातंत्र्येण यदा भगवता संयोज्यन्ते वियोज्यन्ते च तदा अयं स्फुटत्वाऽफुटत्वादिव्यवहारः । नीलमित्याभासस्य उत्प्रेक्षे इत्याभासान्तरव्यवच्छेदेन पश्यामीत्याभासमिश्रणायां स्फुटताव्यवहारः एवं त्रैकालिकव्यवहारवैचित्र्योत्पत्तिः । I. P. V., I, 322 Page 265. 1. सा हि अर्थक्रिया आभासभेदनियता, तथा च कान्ताभासस्य बाह्यत्वेऽपि सति आमासान्तरस्य आलिङ्गनलक्षणस्य व्यपगमे दूरीभवति, इयम् इति च आभासान्तरस्य उपगमे अन्यैव प्राक्तनालादविपरीता दृश्यते अर्थक्रिया अतः आभासभेदाभावः । I. P. V., I, 329-30. 2. अर्थक्रियाभासोपि आभासान्तरमेव इति अर्थक्रियाकारित्वमपि न भावानां सत्त्वम्। I. P. V., I,330. Page 266. 1. पृथग् दीपप्रकाशानां स्रोतसां सागरे यथा । अविरुद्धावभासानामेककार्या तथैक्यधीः ॥ __I. P.V., II, 96. Page 267. 1. अथार्थस्य यथा रूप धत्ते बुद्धिस्तथात्मनश्चैतन्यम् । I. P.V., I,71. Page 269. 1. अजडा सैवं जाड्यनार्थप्रकाशता। , I. P.V., I, 77. (377 ) Page 271. 1. तस्मात् स स विचिन्ननीलपीतादिरूप आकस्मिकोऽज्ञातप्रसिद्धहेतुकः सन् बाह्यविज्ञानगतप्रतिबिंबात्मकस्वस्वभावसंपादकम् औचित्यवशात् निज रूपसदृर्श क्रमोपनिपतदूरूपबहुतरभेदात्मकं ज्ञानात्सर्वथा पृथग्भूतमनु मापयति । I. P. V., I, 166. Page 272. 1. तत्रापि विकल्पेन यथा सोर्थः स्पृश्यते तथानुमेय इति स्थितिः। विक ल्पश्च न इन्द्रियादिकमर्थं केनचित्सन्निवेशविशेषात्मना स्पृशति अपि तु किञ्चिदुपलब्धेः कारणमित्यमुना स्वभावेन, स च स्वभावः कारणतालक्षणः प्रत्यक्षगृहीत एव। I. P. V., I. 188. 2. आभासादु बाह्यः पुनरनाभासरूपः स च आभासत इति विप्रतिषिद्धम् । I. P.V., I, 190. Page 273. 1. अस्तु वा नीलाद्याभाससंपादनसामर्थ्यरूपा ज्ञानस्य योग्यतात्मिका शक्तिः वासना । तस्याश्च स्वकार्यसंपादनौन्मुख्यं प्रबोधः, ततो बोधेषु आभास वैचित्र्यम् । I. P.V., I. 167. 2. यद्यपि आभासानां ज्ञानान्तर्वर्तिनाम् अपारमार्थिकम् संवृतिसत्त्वमुच्येतापि तथापि यत् एषां कारणम् तद्वस्तुसदेव अङ्गीकार्यम् , अवस्तुनः सर्वसामर्थ्य विरहितालक्षणस्य कार्यसम्पादनप्राणितसामर्थ्यात्मकस्वभावानुपपत्तेः, एवं स्थिते या एता वासना आभासकारणत्वेन इष्यन्ते तासां बोधादू यदि भिन्नं रूपं तच्च परमार्थसत् तदर्य शब्दान्तरप्रच्छन्नोबाझार्थवादप्रकार एव । _ I, P. V., I. 167-8. Page 274. 1. अथ येन रूपेण आसां पारमार्थिकता तेन कारणता तर्हि ज्ञानमात्रम् , तच्च अभिन्नम् इति नीलाद्याभासस्य कार्यरूपस्य असिद्धिः। एवं वासनानाम विचित्रत्वे तत्प्रबोधो विचित्र इति का प्रत्याशा। I. P. V., I. 168. 2. यदि प्रमानन्तराणि भिन्नानि तदा तनिष्ठानामाभासानां भेद एव, ज्ञानादव्यतिरिक्तं चेति न्यायात्। ततश्च एकाभासनिष्ठत्वाभावात् एका भासविश्रान्तः प्रमातॄणां सम्भूय व्यवहारो न स्यात् । I. P.V., L. 174. 48 ( 378 ) Page 276. 1. अयं पुमान् इन्द्रियप्रणालिकया बुद्धौ प्रतिसंक्रान्तं सुखदुःखाद्यात्मकं विषय विद्यया परस्परवैविक्त्येन जानाति । - E T. A., VI. 156. 2. “चितिरेव चेतनपदादवरूढा चेत्यसंकोचिनी चित्तम्”……..चितिरेव संकुचितग्राहकरूपा, चेतनपदादवरूढा-अर्थग्रहणोन्मुखी सती, चेत्येन नीलसुखादिना, संकोचिनी-उभयसंकोचसंकुचितैव, चित्तम् । P. H., 11-2. Page 277. 1. मायाप्रमातुः अनन्तकालान्तर्मुखसंवेदनरूपात् स प्रमाणाभिमत आभासो यावत् प्रमेयोन्मुखतास्वभावः तावत्प्रमेयस्य देशकालाकार संभेदवत्वात् सोपि तथैव क्षणे क्षणे अन्यान्याभासरूपः सृष्टव्यः । _ I. P.V.. II. 66. 2. अन्तराभासमानस्य तथारूपापरित्यागेनैव बहिराभासनं निर्माणम् । I. P. V., II. 144. Page 278. 1. स्वलक्षणाभासं ज्ञानमेकम् परं पुनः साभिलापं विकल्पाख्यं बहुधा…….। स्वम्-अन्याननुयायि, स्वरूपसंकोचभागि, लक्षणम्-देशकालाकाररूपं यस्य तस्य आभास:-प्रकाशनम् अन्तर्मुखं यस्मिन् बहिर्मुखीनस्वरूप धारिणि ज्ञाने तत् अविकल्पकम् , विषयभेदेऽपि एकजातीय स्वरूपे, तद्वैचित्र्ये कारणाभावात्, विकल्पे हि वैचित्र्यकारणम् अभिलापः स च अन नास्ति। I. P.V., I, 53-4. ……………… प्रतिबिम्बनमर्हति । शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः॥ स्पर्शोऽन्योपि दृढाघातशूलकुन्तादिकोद्भवः। परस्थः प्रतिबिम्बत्वात् स्वदेहोदूधूलनाकरः॥ एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः । = T. A., II, 45-7. 3. अतोऽन्तिकस्थस्वकतादृगिन्द्रियप्रयोजनान्तःकरणैर्यदा कृता । तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वका क्रियां सूयत एव तादृशीम् ॥ T. A., II. 50. ( 379 ) Page 279. 1. यथा च रूपं प्रतिबिम्बित दृशोन चक्षुषान्येन विना हि लक्ष्यते। तथा रसस्पर्शनसौरभादिकं न लक्ष्यतेऽक्षेण विना स्थितं त्वपि ॥ इह अवभासनमात्रसारमेव प्रतिबिंबसतत्त्वमित्युक्तं बहुशः, अवभासनञ्च तत्तद्विषयग्राहकेन्द्रियानुग्राहकान्तःकरणायत्तम् ……… ………….ततश्च दृशोः-दृगिन्द्रियाधिष्ठेययोर्गालकयोः, प्रतिसंक्रान्तं रूपम् , अन्येन-अन्य संबन्धिना चक्षुरिन्द्रियेण विना नाभिलक्ष्यते, चक्षुरिन्द्रियान्तरव्यापार मन्तरेण न निर्भासत इत्यर्थः । ___T. A., II, 47-8. 2. “तथा हि बाह्यवृत्तीनामक्षाणां वृत्तिभासने आलोचने शक्तिः । अन्तर्योजने मनसः पुनः, बाह्यानां चक्षुरादीनां………. एषां चाविकल्पनिजवृत्तिभासनात्मन्यालोचनमान्न एव सामर्थ्यमित्युक्तम् “वृत्तिभासने आलोचने शक्तिः। _T. A., VI. 223. 3. कार्याशस्पर्शोकादीषत्परिस्फुरणं नाम कर्मेन्द्रियाणां मुख्या वृत्तिः । T. A., VI. 224. Page 282. 1. अथ ब्रूयात् परो यत् इन्द्रियज्ञाने प्रकाशनीयं स्वलक्षणं तद्विकल्पः कथं स्पृशेदिति । भवेदेवं यदि विकल्पो नाम स्वतंत्रो भवेत् , यावता प्रमातुरसौ व्यापारः प्रमाता च पूर्वानुभवान्तःस्वसंवेदनरूपः। तदस्य च अयमेव पूर्वानुभवसंस्कारो यद्विकल्पनव्यापारकालेऽपि पूर्वानुभवा त्मत्वमनुज्झन्नेवास्ते। ततः पूर्वानुभवो यावत् स्वलक्षणात्मा तावत् पूर्वानुभवतादात्म्यापन्नप्रमातृतत्त्वव्यापारोपि विकल्पस्तद्विषय एव,…… तस्मात् प्रमातुर्यो व्यापार एकानेकत्वयोजनात्मा स एव प्रकृतो यन्त्र तादृशीः क्रियादिकल्पना एकानेकवस्तुविषया……… मन एव करोति । I. P. V., II, 40-1. विकल्पे हि वैचित्र्यकारणम् अभिलापः स च अन्न नास्ति न हि अभिलापो नीलस्य धर्मः न च चक्षुर्ग्राह्यः ततोसौ प्राच्यः स्मर्तव्यः, अप्रवुद्धे च संस्कारे न स्मृतिः तत्प्रबोधश्च वस्तुदर्शनोत्थितः इति । I. P.V., I,54-5. Page 283. 1. विविधा कल्पना, विविधत्वेन चशंकितस्य कल्पः अन्यव्यवच्छेदनं विकल्पः। I. P. V., I, 240.( 380) 2. तेषामपि आभासानां यथोचितं यत् अन्योन्यनान्तरीयकत्वं तदेकेन संवेदनरूपेण तदनेकप्रमिताभासविषयपूर्वप्रवृत्तसंवेदनकलापानुप्राणकान्त मुंखरूपेण निश्चीयते, तच्च ऐक्याभासमाने अनुसंधानरूपं प्रमाणम् , अनुसंधीयमानेषु तु आभासषु गृहातग्राहित्वादप्रमाणम् । I. P. V., II, 103. Page 284. 1. दृष्टमपि निर्विकल्पेन यावन्न परामृष्टं विमर्श विशेषविश्रान्त्या तावन्न स्मर्यते मार्गदृष्टमिव तृणपर्णादि विशेषरूपेण । I. P. V., I, 141-2. Page 292. 1. स्मृतौ अर्थस्य न प्रकाशः न अध्यवसायः…… सर्वत्र “अयम्” इति प्रत्ययप्रसंगात् , किन्तु अनुभवप्रकाश एव स्मृतौ प्रधानम् । अनुभवस्य तु अर्थप्रकाशात्मकत्वात् अनुभवप्रकाशनान्तरीय कोऽर्थावभासः। I. P. V., I, 60-1. Page 293. 1. अनुभूतेषु वस्तुषु या स्मृतिः तस्याम् अनुभवो हगात्मा द्वारम् अर्थोशस्पर्श, स च सत्यपि आत्मनि नष्टोऽनुभवः, तस्य हि अनाशे “इदम्” इत्येष एवात्रुटितः प्रकाश इति का स्मृतिः, तदनुभविता च स्मृतेः किं कुर्यात् । __ I. P. V., I, 63. 2. अनुभवेन हि संस्कारो जन्यते स्वोचितः, संस्कारश्च प्राक्तनरूपां स्थिति स्थापयति आकृष्टशाखादेश्चिरसंवर्तितस्य विवर्त्यमानस्य भूर्जादेः। I. P.V., I, 64. Page 300. प्रकाशनं च न तदानीन्तनकालत्यागेन नापि इदानीन्तनकालस्य स्वीकारेण “इदम्” इत्येवावभासनप्रसंगात्। तस्मात् अतीतानुभवकालः पूर्वानु भूतभावस्वालक्षण्याक्षेपकत्वेनापेक्षणीयो वेद्यभागे, प्रकाशात्मकावभासामि निवेशितया, स्मर्तृदेहप्राणाद्यवभासश्च आलम्बनीयो वेदकभागे, विमर्शो शाभिनिवेशित्वेन ………“तदेव आभासान्तरव्यामिश्नणया दीपसहस्त्रसं मूछैनवत् स्फुटीभवति। I. P. V., I, 124. Page 301. 1. एवञ्च स एव परमेश्वरः स्मरति । एतदेव हि तस्य स्मरणम् यत् एवंप्रकारपरामर्शाचितकालकलादिस्पर्शसहिष्णुमायाप्रमातृभावपरिग्रहः । I. P.V., I, 119-20. ( 381 ) 2. अस्मद्दर्शने तु भिन्नकाला अपि संविदः तत्कालात्यागेन एकताभासनेन स्वतंत्रः प्रमाता यावदन्तर्मुखतया तावत्यंशे विमृशति तावत् प्रकाशस्य तात्कालिकबहिर्भावावभासो विमर्शस्य च इदानीन्तनान्तर्मुखा स्थितिरेव । एतदेव वेदनाधिकं वेदितृत्वम् वेदनेषु संयोजनवियोजनयोः यथारुचि करणं स्वातंत्र्यम् । I. P.V., I, 129. Page 302. 1. क्रियाशक्तिस्फारप्रायसम्बन्धाभिधानप्रसङ्गात् ज्ञाप्यज्ञापकभावस्य तत्त्वं प्रसाध्य कार्यकारणभावस्य तत्त्वं प्रसाधयितुम् । I. P. V., II. 134-5. Page 308. 1. योगिनामपि मृद्वीजे विनैवेच्छावशेन यत् । घटादि जायते तत्तत् स्थिरस्वार्थक्रियाकरम् ॥ ___I. P.V., II. 150-1. 2. यथा हि घटसाहित्यं पटस्याप्यवभासते । तथा घटानन्तरता किन्तु सा नियमोज्झिता ॥ अतो यनियमेनैव यस्मादाभात्यनन्तरम् । तत्तस्य कारणं ब्रूमः सति रूपान्वयेऽधिके ॥ T. A., VI. 30. 3. तस्मात् चिद्रूप एव परमेश्वरः स्वेच्छावशात् इयद्विश्चम् अवभासयति । किन्तु नियतिदशायाम् प्रथान्तरव्यवधानेन येन “बीजादङ्कुरो मृदो घटः” इत्याद्यात्मिका लोकस्य प्रतीतिः । T. A. Comm., VI, 10. Page 310. 1. बीजमंकुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः । ___घटः पटश्चेति भवेत् कार्यकारणता न किम् ॥ T. A., VI, 23. 2. असत्स्वभाव वपुषो स स्वभावो न युज्यते। T. A., VI. 25. 3. यदसत्तदसत् युक्ता नासतः सत्स्वरूपता । सतोऽपि न पुनः सत्तालाभेनार्थः । …..“अभिव्यक्तिविषयत्वादयोऽपि सदसद्पतया चिन्त्याः । I. P. V., II. 139. ( 382 )
  2. अस्मिन सतीदमस्तीति कार्यकारणतापि या। साप्यपेक्षाविहीनानां जडानां नोपपद्यते ॥ I. P. V., II. 168. Page 311. 1. न च बहुशोऽपि दैवयोगाद् पुरुषेण घटानन्तरं पटो दृष्ट इति तयोः परस्पर निरपेक्षयोरपि तावता किञ्चित् नियामकं ज्ञातेयमुदियात् येनावश्य पौर्वापर्य स्यात् । एवं च कृत्तिकारोहिण्युदययोरपि कार्यकारणभावो भवेत् यदुदितासु कृत्तिकासु नियमेन रोहिण्युदय इति । ____ T. A. Comm., VI. 17. Page 312. परस्परस्वभावत्वे कार्यकारणयोरपि । एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता ॥
  3. P. V., II. 173. 2. एकात्मनो विभेदश्च क्रिया कालक्रमानुगा। तथा स्यात्कर्तृतवैवं तथापरिणमत्तया ॥ ___I. P.V., II. 174. Page 313. 1. नन्वेतावता विज्ञानमेव ब्रह्मरूपमिमा विश्वरूपतावैचित्रीं परिगृहातु किमीञ्चरतापरिकल्पनया इत्याशंक्याह : वास्तवेपि चिदेकत्वे न स्यादाभासभिन्नयोः । चिकीर्षालक्षणैकत्वपरामर्श विना क्रिया ॥ _ I. P. V., II, 178-9. 2. यत्तु प्रमेयदशापतितं न भवति किन्तु चिद्रूपतया प्रकाशपरमार्थरूपं चिदेकस्वभावं स्वच्छं तत्र भेदाभेदरूपता उपलभ्यते, अनुभवादेव हि स्वच्छस्यादर्शादः अखण्डितस्वस्वभावस्यैव पर्वतमतङ्गन्जादिरूपसहस्र संभिन्नं वपुरुपपद्यते। I. P. V., II, 177. 3. अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे। _ T. A., I, 72. Page 314. 1. ततश्चेश्वर एव बीजभूमिजलाद्याभाससाहित्येन अंकुरात्मना भासते । I. P.V., II. 146. 2. श्रीशंभुवदनोद्गीर्णो वच्म्यागममहौषधिम् । T.A., VIII,69. ( 383 ) 3. आहास्मत्परमेष्ठी चाशिवदृष्टौ गुरूत्तमः । T.A., VIII, 72. Page 315. 1. स्वातंत्र्यहानिर्बोधस्य स्वातंत्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहानितः॥ ___I. P. V., II, 220. Page 316. 1. ईश्वरस्य च या स्वात्म्यतिरोधित्सा निमित्तताम् । साभ्येति कर्ममलयोरतोनादिव्यवस्थितिः॥ ____T. A., VIII, 74. 2. स्वयं बनाति देवेशः स्वयञ्चैव विमुञ्चति । T. A., VIII, 82. 3. न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा । न हि नाम पुमान कश्चिद्यस्मिन्पर्यनुयुज्यते ॥ T. A., VIII, 71. 4. देव एव तथासौ चेत् स्वरूपं चास्य तादृशम् । ताप्रथास्वभावस्य स्वभावे कानुयोज्यता॥ T. A., VIII. 72. Page 317. देवादीनां च सर्वेषां भविनां त्रिविधं मलम् । तथापि कार्ममेवैकं मुख्य संसारकारणम् ॥ T. A., VI. 56. Page 320. 1. स स्वयं कल्पिताकारविकल्पात्मककर्मभिः । बनात्यात्मानमेवेह स्वातंत्र्यादिति वर्णितम् ॥ _ T.A., VIII, 70. 2. समस्तेतरनिर्माणमध्ये इदमपि परमेश्वरेण निर्मितम् यदविचलस्तस्य कुम्भ कारपशोमिथ्याभिमानः। I. P.V., II. 149. Page 321. 1. फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि । स संस्कारः फलायेह न तु स्मरणकारणम् ॥ T. A., VI. 85.

( 384 ) Page 322. 1. लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे । चित्रैर्हेत्वन्तरं किञ्चित् तच्च कर्मेह दर्शनात् ॥ T. A., VI, 98. 2. नाहं कतति मन्वानः कर्मसंस्कारमुज्झति । T. A., VI. 85. 3. अप्रध्वस्तेऽपि संकोचे नाहं कतेति भावनात् । न फलं क्षीवमूढादेः प्रायश्चित्तेऽथवा कृते ॥ T. A., VI, 86. Page 323. 1, यन्मयाद्य तपस्ततं तदस्मै स्यादिति स्फुटम् । अभिसन्धिमतः कर्म न फलेदभिसन्धितः॥ T. A., VI. 87. Page 324. 1. आरब्धकार्य देहेऽस्मिन् यत्पुनः कर्म तत्कथम् । उच्छिद्यतामन्त्यदर्श निरो न हि शक्यते ॥ . T. A., VI. 103. 2. अत एव कृतं कर्म कर्मणा तपसापि वा। ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् ॥ TA., VI, 102. Page 325. 1. निष्कर्मा हि स्थिते मूलमलेऽप्यज्ञाननामनि । वैचित्र्यकारणाभावान्नोवं सरति नाप्यधः ॥ केवलं पारिमित्येन शिवाभेदमसंस्पृशन् । विज्ञानकेवली प्रोक्तः शुद्धचिन्मानसंस्थितः ॥ _ T. A., VI, 77. 2. ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् । स विज्ञानाकलस्यापि न सूते कर्मसन्ततिम् ॥ मैवं स हि मलो ज्ञानाकले दिध्वंसिषुः कथम् । हेतुः स्याद् ध्वंसमानत्वं स्वातंत्र्यादेव चोद्भवेत् ॥ T. A., VI, 79-80. (385) Page 326. 1. अतो मोहपराधीनो यद्यप्यकृत किंचन । तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते ॥ _T. A., VI, 106-7. 2. देहस्थमिति देहेन सह तादात्म्यमानिता । स्वाच्छन्द्यात्संविदेवोक्ता तन्त्रस्थं कर्म दह्यते ॥ देहैक्यवासनात्यागात् स च विश्वात्मतास्थितेः । __ T. A., VI, 108. Page 327. 1. न हि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते । कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद् ध्रुवम् । अन्यकर्मफलं प्राच्य कर्म राशि न कि दहेत् ॥ T. A., VIII, 9. Page 328. 1. अथ प्रलयकालेऽपि चित्स्वभावत्वयोगतः। अणू नां संभवत्येव ज्ञानं मिथ्थेति तत्कुतः ॥ स्वभावादिति चेन्मुक्त शिवे वा कि तथा न हि । T. A., VIII, 20. Page 329. 1. यच्चादर्शनमाख्यातं निमित्तं परिणामिनि । प्रधाने तद्धि संकीर्णवैविक्तयोभययोगतः ॥ दर्शनाय पुमर्थैकयोग्यतासचिवं धियः । आरभ्य सूते धरणीपर्यन्तन्तन यच्चितः ॥ बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रकाशप्रसादतः। प्रकाशनाद्धियोथेन सह भोगः स भण्यते ॥ ___T. A., VIII, 21-2. Page 330. 1. “परिभाष्यते” इति श्रीमत् खेटपालाचार्यप्रभृतिभिः स्वसमयेन अवस्थाप्यते इत्यर्थः । ___T.A. Comm., VIII, 36. Page 331. आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् । भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु ॥ T. A., VIII, 30. 49 ( 386) Page 334. 1. रोध तयोश्च जात्यायुरपि न स्यादतः पतेत् । देहो भोगात्तयोरेव निरोध इति चेन्ननु॥ जात्यायुष्प्रदकोशसन्निधौ यदि शंकरः। मलं रुन्द्धे भोगदातुः कर्मणः किं विभेति सः॥ ___T. A., VIII. 49. Page 335. 1. ननु भेदवादिवन्मलादीनामीश्चरस्य च “यथानादिप्रवृत्तोयं घोरः संसारसागरः । शिवोपि हि तथानादिः संसारान्मोचकः स्मृतः॥” इत्यादि नीत्या तुल्यकक्ष्यतयैवानादित्वमुच्यतां किमेवं प्रक्रियागौरव कारिणा हेतुहेतुमद्भावपरिकल्पनेनेत्याशंक्याह । T. A. Comm., VIII. 75.