यवक्रीतः

  • कथा महाभारते च जैमिनीय-ब्राह्मणे च।
  • रैभ्य-स्नुषायां कामासक्तः।
  • विश्वामित्र-पुत्रेण रैभ्येण +अभिचारेण हतः। तेन कृद्धो भरद्वाजो रैभ्यः स्वसुतहस्तेन मृयताम् इति शशाप।
  • रैभ्य-सुतेन+अर्वावसुना पुनर् जीवितो रैभ्यः। ततः स्वर्गं जगाम भरद्वाजः।