इञ्जिमेडूद्भवो रङ्गनाथः

महान् विद्वान्।
यौवने रहस्यविषयेषु सन्देहनिवृत्त्यादि लब्धुं महात्मन इञ्जिमेडूद्भव-रङ्गनाथं प्रातः सार्ध-त्रिवादने प्रतीक्षते स्म प्रतिवादि-भयङ्कराण्णङ्गराचार्यः, यदा स काञ्चित् कल्याणीम् प्रति स्नानार्थं स निर्याति स्म!

शिक्षणशैली

नित्यं २ पाठाव् इति गत्या ईडु-ग्रन्थं द्वयोर् वर्षयोस् समापयत्।

शिष्यो वाक्यं पठति।
आचार्यो ऽर्थं निगदति विस्तारेण।
अन्ते - “वाक्यारूढम् आचुदा” इति पृच्छति।
शिष्यैर् “आचुदु” इत्य् उक्ते
“अयम् भागः कथम् अवगन्तव्य” इति परीक्षते।

राजगोपालाख्यास् त्रयः शिष्या आसन् - राज, गोपाल, राजगोपालेति भेदेनाह्वाति स्म।