०१ वेदवेदान्तविद्याश्रीर्गोविन्दाचार्यः

प्रो.श्रीनिवास वरखेडि

वेदवेदान्तविद्याश्रीः यं श्रिता साश्रयाऽभवत्।

माध्वीर्गाः सम्पालयन्तं गोविन्दं तं नमाम्यहम् ॥ १॥

माध्वग्रन्थान् असंस्पृष्टान् मूलतालपुटीकृतान्।

प्रकटय्य करैः स्वीयैः शोधयामास सन्मतिः॥ २॥

मन्त्रेषु रुद्रविषयेषु हरेः सुगाथा शास्त्रेषु मूढगहनेषु सुखं विहारः।

काव्येषु कोमलगतिः सरसा च टीका विद्यासु निश्चलमतिः विशदा च दृष्टिः॥३॥

पाण्डित्ये च कवित्वे च टीकायामनुसर्जने।

गोविन्दार्यसमो नास्ति भाषयोरुभयोरपि॥ ४॥

आचार्यवचसां व्याख्या श्रद्धया युक्तिभिः कृता।

दिवारात्रं च तपसा ह्याचार्यत्वं निरूपितम्॥ ५॥

छन्दस्सु देवभारत्यां भाषायामपि विस्तृतम्।

वाङ्मयं विरचय्याथ कृतवान् लोकसंग्रहम्॥ ६॥

लिकुचान्वयसत्वांशः श्रीमध्वाध्वनि दीक्षितः।

पुनरेव जनिं प्राप्य सर्वमूलं पपाठ ह ॥ ७॥

शताधिकनिबन्धैर्वा व्याख्यानानां सहस्रकैः।

गीतानामयुतेनापि यशसा लोकविश्रुतः॥ ८॥

बन्नञ्जेत्यभिधानेन स्वाचार्योपाधिना श्रुतः।

विद्यावाचस्पतिरसौ पद्मश्रीबिरुदांकितः॥ ९॥

आजीवनं तपश्चीर्णं वाङ्मयं यज्ञसंज्ञितम्।

मध्वेशस्य प्रसादेन कृतार्थोऽभून्महायशाः॥१०॥

[[2]]