०३ विषयानुक्रमणिका

• कुलपतिवचांसि - प्रो.अहल्या एस् कुलपतिः,कर्नाटकसंस्कृतविश्वविद्यालयः • सम्पादकीयम्- आचार्यः वीरनारायणः पाण्डुरङ्गी वेदान्तनिकायाध्यक्षः कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गळूरु

गोविन्दालोकः

  1. वेदवेदान्तविद्याश्रीर्गोविन्दाचार्यः 1 प्रो.श्रीनिवास वरखेडि कुलपतिः,राष्ट्रीयसंस्कृतविश्वविद्यालयः,नवदेहली 2. गोविन्दाचार्यवर्यस्य त्रैविक्रम इव क्रमः 2 शतावधानी डा. रा. गणेशः, बेङ्गळूरु 3. गोविन्दो धाम निर्ययौ 8 विद्वान्. उमाकान्तभट्टः निवृत्तप्राचार्यः, केरेकै. शिरसि

मन्त्रालोकः

  1. चतुर्दशसूक्तेहितम् 11 डा.वंशीकृष्ण घनपाठी निर्देशकः वेदविज्ञानविष्टरम् मैसूरु

[[XVI]]

  1. तापनीयोपनिषद्भाष्यम् 18 प्रो.पि.टि.जि.वै.सम्पत्कुमाराचार्यः प्रोफेसर् ,न्यायविभागः राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः 6. आचार्यगोविन्दविरचिभाष्यसमेतस्य चत्वारि सूक्तानीति ग्रन्थस्य विमर्शः 21 डॉ. डी. दयानाथः सहायकाचार्यः, वेदविभागः केन्द्रीयसंस्कृतविश्वविद्यालयः, रणवीरपरिसरः जम्मू 7. शतरुद्रीयस्य आचार्यगोविन्दकृतं भाष्यम् सविमर्शो विचारः 30 प्रो.एन्. के. सुन्दरेश्वरन् प्रोफेसर्, संस्कृतविभागः क्यालिकट् विश्वविद्यालयः, केरलाः 8. आचार्यगोविन्दकृतम् अस्यवामीयसूक्तभाष्यम् 46 प्रो.मधुसूदन पेन्ना प्रोफेसर्, दर्शनविभागः, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः रामटेक, नागपुर 9. प्राणाग्निसूक्तम् 50 डा. शम्भुकुमार झा वेदविभागाध्यक्षचरः ज.रा.राजस्थानसंस्कृतविश्वविद्यालयः, जयपुरम् ९१६६२२७६८१

[[XVII]]

उपनिषदालोकः

  1. श्रीबन्नञ्जे गोविन्दाचार्याणां तलवकारोपनिषच्चिन्तनम् 63 अ.गुरुप्रसादाचार्यः निवृत्तप्राचार्यः,पूर्णप्रज्ञविद्यापीठम्,बेङ्गलूरु 11. डा.बन्नञ्जेगोविन्दाचार्यविरचिता उपनिषच्चन्द्रिका 72 डा.एच्.वि.नागराज राव् संशोधकचरः, प्राच्यविद्यासंशोधनालयः, मैसूरु 12. अाचार्यगोविन्दविरचिता प्रश्न-माण्डूक-अथर्वण- उपनिषच्चन्द्रिका 81 डा. हेच्.सत्यनारायणाचार्यः प्राचार्यः,पूर्णप्रज्ञविद्यापीठम्,बेङ्गलूरु 13. ईशावास्योपनिषद्भावचन्द्रिका 89 डा. हेच्.के.सुरेशाचार्यः,निवृत्तप्राचार्यः, श्रीमन्मध्वसिद्धान्तप्रबोधकसंस्कृतमहाविद्यालयः, रजतपीठपुरम् 14. श्रीविष्णुसहस्रनामस्तोत्रस्य नामचन्द्रिकाव्याख्या 94 डा. स्वामी जपसिद्धानन्दः,संस्कृतविभागाध्यक्षः रामकृष्ण मिशन् ,विवेकानन्दशैक्षिकाध्यनकेन्द्रम् बेलूरमठः हौरा

सर्वमूलालोकः

  1. सर्वमूलग्रन्थसम्पादनम् 103 डा. ए.वि. नागसम्पिगे निदेशकः,पूर्णप्रज्ञसंशोधनमन्दिरम्, बेङ्गलूरु

[[XVIII]]

  1. हृषीकेशतीर्थीयपाठविचारः 117 आचार्य वीरनारायण पाण्डुरङ्गी वेदान्तनिकायाध्यक्षः,कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गळूरु 17. गोविन्दसम्पादनपद्धतिः 169 वि. विजयसिंहाचार्य तोटन्तिल्लयः, बेङ्गलूरु 18. आचार्यगोविन्दकृता ‘तत्वचन्द्रिका’एकः परिचयः 180 प्रो. अ. हरिदास भट्टः निवृत्तप्राचार्यः, पूर्णप्रज्ञविद्यापीठम्,बेङ्गलूरु 19. गोविन्दाचार्यकृता भागवततात्पर्यटिप्पणी 188 गोविन्ददासः शतावधानी उडुपि रामनाथाचार्यः, उडुपि 20. निर्णयभावचन्द्रिकोपेतः महाभारततात्पर्यनिर्णयः 205 प्रो.एम्. नारायणाचार्यः द्वैतवेदान्तविभागाध्यक्षः, राष्ट्रियसंस्कृतविद्यापीठम्,तिरुपतिः 21. निर्ण्णयभावचन्द्रिका 215 डा.श्रीहरिः.रा.वाळ्वेकर् औपाधिकाध्यापकः, द्वैतवेदान्तविभागः. राष्ट्रियसंस्कृतविद्यापीठम्,तिरुपतिः 22. निर्णयभावचन्द्रिकायां गोविन्दाचार्यस्य नवोन्मेषाः 220 विदुषी. अनूषा राव् पि.एच्.डि विद्यार्थिनी, टोरांटो विश्वविद्यालयः केनडा 23. दूषणत्रयम् 226 अवधानी डा. वेङ्कटेश कुलकर्णी अध्यापकः,पूर्णप्रज्ञविद्यापीठम्,बेङ्गलूरु

[[XIX]]

  1. न्यासपद्धतेः व्याख्या पद्धतिचन्द्रिका 231 डा. षण्मुख हेब्बार् प्राध्यापकः, द्वैतवेदान्तविभागः, श्रीमन्मध्वसिद्धान्तप्रबोधकसंस्कृतमहाविद्यालयः, रजतपीठपुरम् 25. तन्त्रज्ञेन दृष्टः तन्त्रसारसङ्ग्रहः 235 विद्वान्. कृष्ण नूरित्तायः, धर्मस्थलम् 26. खण्डार्थनिर्ण्णयव्याख्या खण्डार्थचन्द्रिका 239 विद्वान्. कृष्णराज कुत्पाडि अध्यापकः,पूर्णप्रज्ञविद्यापीठम्,बेङ्गलूरु 27. जयन्तीकल्पः 244 विद्वान्. रवीन्द्र भट्टः हेर्गग्रामः, उडुपि

इतरग्रन्थालोकः

  1. वायुस्तुतिटीकाव्याख्या 249 विद्वान्. श्रीरामविठ्ठलाचार्यः निवृत्तन्यायप्राध्यापकः,पूर्णप्रज्ञविद्यापीठम्,बेङ्गलूरु 29. श्रीमध्वविजय-तत्वचन्द्रिकाविष्कारः 252 डा.श्रीनिधि प्याटि प्राचार्यः, व्यासतीर्थविद्यापीठम् मैसूरु 30. सङ्ग्रहचन्द्रिकावलोकनम् 263 डा. श्रीनिधि प्याटि प्राचार्यः, व्यासतीर्थविद्यापीठम् मैसूरु

[[XX]]

  1. आनन्दमालाविमर्शः 272 विद्वान्. चिप्पगिरि नागेन्द्राचाचार्यः,उडुपि 32. श्रीमद्भागवतपुराणोक्तनाडीपात्रस्य चिन्तनम् 275 डा. रमेश वासुदेव राव्, मुख्यविज्ञानी प्रमुखश्च।

गणनीय तथा सैद्धान्तिकद्रवगतिशीलताविभागः।

राष्ट्रीयव्योमान्तरिक्षप्रयोगशाला, बेङ्गळूरु 33. प्राणसूत्राणि 285 डा.म.जयरामः, प्रोफेसर्, योगविभागः, एस् व्यासविश्वविद्यालयः, बेङ्गळूरु 34. प्रत्नप्रयोगमीमांसा 298 डा. रामकृष्ण पेजत्तायः सहाचार्यः, भारतीयज्ञानपरम्पराकेन्द्रम् चाणक्यविश्वविद्यालयः, बेङ्गळूरु 35. श्रीगोविन्दाचार्यकृतस्य काव्यमीमांसेति 308 प्रबन्धस्य विमर्शः प्रो. एन्. लक्ष्मीनारायणभट्टः, प्राचार्यचरः, एस्.एस्.पि.संस्कृतमहाविद्यालयः, उडुपि 36. छन्दोऽलङ्कारबन्धमीमांसा 319 विद्वान्. श्रेयस् प्रसन्नाचार्यः एम्.इ.एस्. कालेज् बेङ्गळूरु 37. ‘कादम्बरी’ एका समीक्षा 332 डा. सुशीलेन्द्राचार्यः गोग्गि अध्यापकः,पूर्णप्रज्ञविद्यापीठम्,बेङ्गलूरु