+भरद्वाजः (गोत्रप्रवर्तकः)

  • शंयोर् अग्नेर् अपि पुत्र इति केचित्।
  • वेदाध्ययनम् अनन्तम् इति वेद इद्रात्।
  • वाल्मीकि-शिष्यः (तमसायां वल्कलम् अरक्षत्)
  • भागवत-प्रशंसा
    • Bhare’sutān bhare śiṣyān Bhare devān bhare dvijān Bhare ca bhāryāmavyājād Bharadvājo’smi śobhane
  • भृगु-तः ज्ञानप्राप्तिः - भृगुस्मृताव् अत्र
  • आयुर्वेदम् इन्द्राद् आनिनाय।
  • दिवोदास-पुरोहितः (पञ्चविंश-ब्राह्मणे)
  • रैभ्यस्य मैत्रम् आप। तत्कथा यवक्रीतसम्बद्धाऽध उक्ता।

व्युत्पत्तिः

  • उत्पत्ति-कथा तत्रैवोक्ता उतथ्य-ममता-प्रकरणे।
  • भर+द्वाज
  • ‘“मूढे भर द्वा-जम् इमं”, “भर द्वाजं बृहस्पते”। यातौ यद् उक्त्वा पितरौ +++(ममताबृहस्पती)+++, भरद्वाजस् ततस् त्व् अयम् ॥’
    • “द्वाजं द्वाभ्यामावाभ्यां जातमिमं पुत्त्रं त्वं भर रक्ष ।” इति बृहस्पतिः।

मरुद्भिर्वर्धनम्

  • तदेवं ताभ्यां त्यक्तो मरुद्भिर्भृतः ।
  • मरुत्सोमाख्येन च यागेनाराधितैर् मरुद्भिस्तस्य वितथे+++(=??)+++ पुत्त्रजन्मनि सति दत्तत्वाद् वितथसंज्ञाञ्चावाप । एवम् मरुद्दानेन पौरवस्य दौश्यन्तेर् भरतस्य पुत्रो जात इत्य् अन्ये।