०५ ग्रन्थकर्तुः वंशवृक्षः

[[68]] [[69]] [[70]]

  • श्रीमन्नारायणः
  • ब्रह्मा
  • अङ्गिरसः
  • शठमर्षणः
  • विष्णुवृद्धः
  • शठमर्षणः
  • वेदान्तमुनिः
  • ब्रह्मतन्त्रः
  • सुदर्शनः
  • पुण्डरीकः
  • श्रीशैलाधीशः
  • वेङ्कटाधीशः
  • श्रीशैलाधीशः
  • वेङ्कटाधीशः
  • शठमर्षणः
  • वेङ्कटनाथः
  • विष्णुवृद्धः
  • ब्रह्मतन्त्रः
  • वेङ्कटाधीशः
  • पङ्कजाक्षः
  • श्रीशैलाधीशः
  • ईश्वरमुनिः
  • नाथमुनिः - विशिष्टाद्वैतप्रवर्तकः
  • ईश्वरभट्टः
  • यामुनमुनिः
  • दैवत्तुक्‌करसुनम्बि
  • तिरुमलैनम्बि
  • पिल्लान्‌ - रामानुजशिष्यः
  • पुण्डरीकाक्षः
  • शठकोपदेशिकः
  • पद्माक्षः
  • तिरुमलैश्रीनिवासाचार्यः - वेदान्तदेशिकानां शिष्यः
  • नरसिंहदेशिकः
  • रामानुजदेशिकः
  • नरसिंहदेशिकः
  • तातदेशिकः
  • तिरुमलैनम्बि
  • श्रीनिवासदेशिकः
  • तातदेशिकः
  • वेङ्कटदेशिकः
  • सुन्दरदेशिकः
  • श्रीनिवासताताचार्यः
  • पञ्चमतभञ्जनतातदेशिकः
  • लक्ष्मीकुमारतातदेशिकः
  • श्रीनिवासतातदेशिकः
  • लक्ष्मीकुमारतातदेशिकः
  • गोपालतातदेशिकः
  • श्रीकृष्णतातदेशिकः
  • देशिकताताचार्यः - ग्रन्थकर्तुः पिता
  • श्रीकृष्णताताचार्यः - ग्रन्थकर्ता
  • श्रीगोपालताताचार्यः - ग्रन्थकर्तुः पुत्रः

एवं जीवनकाले सर्वं शास्त्रपोषणं पठन-पाठन-ग्रन्थ-लेखन-द्वारा, एवं सर्वदा श्रीदेवाधिराज-कैकर्यं श्रीमद्-वेदान्त-देशिक-सन्निधि-परिरक्षणं
तत्र नित्याराधरणार्थं परिश्रमः,
एवं त्रिंशद्-वर्षाधिक-कालं श्रीदेवाधिराज-स्वामि-सन्निधि–श्री-कार्य-पदव्याः अलङ्करणम्‌
इत्येवं सर्व-बुध-जन-संमानितत्वेन स्थितैः आचार्यैः
श्री-देवाधिराजस्य पवित्रोत्सव-तीर्थ-दिने भाद्रपद-शुक्‌ल-पक्षे षष्ठ्यां तिथौ (A.D.1889)६७ वयसि सूर्यास्तमन-समये
भगवतः श्रीमतः देवाधिराज-पदारविन्दाख्यं यत्‌ स्व-स्थानं
तद्-अविन्दन्त इति शम्‌ ।

[[71]]