कृष्ण-तातार्य-स्तुतिः

दीप-प्रकाश-हरि-सन्निधि-देशिकस्य
दिव्यालयं सहरिमन्दिरम् आत्म्यवश्यम्।
सामादिभिः प्रकलितुं य इयेष चित्ते
तं कृष्णसूरिमनिशं कलयामि हृद्यम्॥

शिष्यादिभिः कलि-गुरोः मणवाल-नाम्नः
सन्यासिनः कुटिल-धीभिर् अ-नीतिमद्भिः।
आक्रान्तम् आगम-गुरोर् निलयं प्रपेदे
यः कृष्ण-सूरिम् अनिशं कलयामि हृद्यम्॥

दीप-प्रकाश-हरि-देशिक-दिव्य-सद्म
यश् चाधिकार-परमान् अपि तन्तु-वायान्।
आलोच्य तल्-लिखित-पत्रम् अथाजहार
यः कृष्ण-सूरिम् अनिशं कलयामि हृद्यम्॥

श्रुत्वा कलेः परिषद् एतद् उपेत्य तूर्णंक्षुण्णं
वेलातिलङ्घित-महास्थिवद्?? आन्त-कोपा।
संकेत-गेहम् अभजन्तम्?? अतीतवान् यः
तं कृष्ण-सूरिम् अनिशं कलयामि हृद्यम्॥

धर्माधिकारि-परिकल्पित-पत्रिकां यो
(यु)धृत्वा कुमार्ग-वशतो गृहम् आप क्षुण्णम्।
पीडार्थम् आगत-रिपून् अपि वञ्चयित्वा
तं कृष्णसूरिमनिशं कलयामि हृद्यम्॥

त्रयी-चूडाचार्यालय–हरि-महा-दिव्य-निलय–
द्वय-द्वारोपान्ते कलि-पुरुष-भृत्येष्व् अनुदिनम्।
वसत्स्व् अप्य् आलोच्य द्रुततरम् अतीत्योद्घटितवान्+++(अयेत्योघटितवान्)+++
कवाटं श्री कृष्णो रघुपतिर् असौ नैव मनुजः॥

देवाधीश्वर-देशिकेन्द्र-निलये सेवा-परैर् वैष्णवैः
साकं काक-मुखाः कुतूहल-पराः युद्धं प्रचक्रुर् बलात्।
तद्-युद्धात् समुदा ?? न रसिता यस्याधिपत्यादारात् दुर्भेद्यात् कुशली स कृष्ण-गुरु-राट् धन्यस् स ताताग्रणीः ॥

राजन्य् उग्र-तरे निजं परिभवं व्याचख्युर् ईश-स्तुतिं??
श्रीकृष्णाह्वय–शी(नु)-सूनु–नृहरार्याद्यास् तु शिष्याः कलेः।
श्रुत्वा तद्-वचनञ् च हूण-नृप-राट् क्रुद्धो ऽपि यद्-दर्शनात्
शान्तो ऽभूत् कुशली स कृष्ण-गुरु-राट् धन्यस् स ताताग्रणीः ॥

हूणे शङ्कित-(लो??)युक्तिभिः सुविनतं कृत्वा, त्रयी-शेखरा-
चार्यात्य्-अद्भुत-पद्य-वर्यम् इभ-राट्-शैलाधिपस्यालये।
नित्यं वाच्यम् अभेद्यम् एव सकलं?? संस्थापम् आस यः
प्रज्ञावान् कुशली स कृष्ण-गुरु-राट् धन्यस् स ताताग्रणीः ॥

काकाद्यास् तु पुनस् तद् एव विषयं न्याय-स्थले कल्पयन्
दृष्ट्वा तद्-विषयञ् च हूण-नृप-राट् न्याय-स्थलाधीश्वरः।
चक्रे पूर्ववद् एव यस्य विषयं संदर्शनाद् एव तत् सद्-व्याज्यं
कुशली स कृष्ण-गुरुराट् धन्यस् स ताताग्रणीः ॥

काञ्च्यां कंचन भृत्यवर्गम् इभ-राट्-शैलेश्वरस्यालये
हूणेशस् सम-कल्पयत् प्रतिदिनं यत्-प्रीतये वत्सरम् ।
काकाद्याश् च पलायिताः कतिचन ग्रामान्त-सीमाश्रिताः
यद्-भीताः कुशली स कृष्ण-गुरुराट् धन्यस् स ताताग्रणीः ॥

हस्ति-क्ष्मा-भृद्-अधीश-देव-निलये त्रैय्यन्त-चूडा-गुरोः
चक्रे दिव्य-महोत्सवं सुविशदं वर्ष-त्रयं तुष्ट-धीः।
श्रीमान् अद्भुत-दिव्य-कीर्तिर् अखिल-प्राणेश्वरो यो गुरुः
सत्त्वस्थः कुशली स कृष्ण-गुरु-राट् धन्यस् स ताताग्रणीः ॥