कृष्ण-देशिक (ta)

महिताभ्यां महत्सङ्गैः
पुनानाभ्याम् इमम् जनम्।
श्रीमद्भ्यां कृष्णतातार्य-
पादत्राभ्यां नमो नमः॥

तिरुप्पुट्कुऴि-स्वामि ऎऩ्ऱु प्रसिद्धराऩ श्री-कृष्ण-तातयार्य महादेशिकऩ्,
श्रीशैल-वंशत्तिले सकल-साधु-जन-सौभाग्य-परिपाक-सम्पादितमाऩ
त्विपात्रिनाथ-कृपा-विशेषत्ताले कलि-नालायिरत्तुत्-तॊळ्ळायिरत्तु-इरुपत्तु ऐन्तावतु आऩ (कि.पि. 1823) स्व-पाऩु-वरुषम् ऐप्पचि-मासम् आश्लेषा-नक्षत्रम् धनुर् लग्नत्तिल्
एटूर्-इम्मिडि-तिरुमलै-लक्ष्मी-कुमार–कोटि-कन्यकादानम् कुमार-तात-देशिकऩ् तृतीय-कुमारर् आऩ
श्रीनिवास-तात-देशिकऩुडैय सन्ततियिले ऐन्दावतु तलैमुऱैयिल्,
देशिक-ताताचार्यर् ऎण्ड्रु प्रसिद्धर् आन वॆङ्कट-तात-देशिकनुक्कु
सीमन्त-कुमारर् आगत् तिरु-अवतारम् सॆय्दु
तन् तिरुत्तगप्पनाराले तत्-तत्-कालङ्गळिले जातगर्म, नामकरण, अन्न-प्राशन, चौल, उपनयन संस्कारङ्गळालुम्,
पॆरिय-तगप्पनार् गोपाल-ताताचार्य-स्वामियाल् तापादि-पञ्च-संस्कारादिगळालेयुम् संस्कृदराय्,
पिताविन् इडत्तिले ताने स-नियम-व्रत-विशेषङ्गळोडु कूड वेद-अध्ययनम् पण्णिबन्न्
इरण्डु-तिरुनक्षत्रत्तिले ताने क्रमान्त अध्ययनम् पूर्णमाय्,
नाटकान्तम् आगक् काव्यङ्गळैयुम् वाशित्तु,
साहित्यत्तिलुम् कवनत्तिलुम् अति निपुणराय्,
पदिमूण्ड्रावदु तिरुनक्षत्रत्तिले शास्त्र-परिश्रमत्तिले मुयण्ड्रु,
काशियिले नवद्वीप-भट्टाच्चार्यार् इडत्तिले तर्क-शास्त्रम् अधिकरित्तु
महा-वावदूकराय्प्
पॆरुमाळ्-कोविलिल् - तिरुवॆक्का ऎनप्पडुम् सॊन्न-वण्णम्-सॆय्द+++(=यथोक्तकारि)+++-पिरान्+++(=देव)+++ इडैयाट्टगत्तिले+++(=??-)+++
बहु-विद्वान्गळुक्कु शास्त्र प्रवचनम् सॆय्युम् पगल् तीवट्टि-वॆङ्कटाचारियर्-स्वामि सन्निधियिले मेलुम् तर्क्क-शास्त्र अभ्यासम् ऐन्दु वरुष कालम् पण्णि
अप्पोदे ताने अति वाग्मियाय् सब्रह्मचारिगळान पहुबेरुक्कुच् चिन्तनैयुम्, स्वातन्त्र्येण अन्द आचार्य-नियमनत्ताले पाठ-प्रवचनमुम् सॆय्दु वन्दार्.

पिऱगु+++(=ततः)+++ उचित-कुलत्तिले कन्या-पाणि-ग्रहणम् सॆय्दु
गृहस्ताश्रम धर्म अनुष्ठानत्तोडे ऎऴुन्द् अरुळिय् इरुन्दार्.

तिरुक्कुडन्दै-देशिकन् ऎण्ड्रु प्रसिद्धराय् इरुन्द श्री-गोपाल-देशिकन्-सम्प्रदाय-सन्ततियिले नालावदाय्त् तिरु अवदरित्तु,
विरक्ताग्रेसरर् आय् मोक्षाश्रमम् परिग्रहित्तुप् पगल्
तीवट्टि-स्वामि, वॆत्तल्-स्वामि, आण्डवन् ऎण्ड्र उप-नामङ्गळाले प्रसिद्धराय् इरुन्द,
श्री-श्रीनिवास-महादेशिकन्-तिरु-अडिवारत्तिले+++(=foot-base)+++ मूण्ड्रु सम्वत्सरम् शास्त्रम् सॊन्न मट्टुक्कळिले अन्तरङ्ग परिचर्यैगळैच् चॆय्दु
अवरुडैय पूर्ण-कृपा-पात्रराय्
अनन्दरम्-श्रीभाष्यादिय् आग सम्प्रदाय ग्रन्थङ्गळै यथोक्त नियमङ्गळ् ओडे सेवित्तु
अवर् अनुग्रहत्ताले अभिवृद्ध प्रज्ञर् आनार्.

तान् श्रीभाष्यादिगळिलुम्, रहस्यङ्गळिलुम् सिल विशेषङ्गळ् अरुळिच् चॆय्युम् पोदु
इवरुक्कु उण्डागुम् मुख-विकासत्तैयुम्, विषय-अनुवाद-परिष्करण-सामथ्यत्तैयुम्,
उगन्दु+++(=तुष्ट्वा)+++ श्रीमत्-आण्डवन्-कुळिर कटाक्षित्तु “विद्वन्-मणि” ऎण्ड्रु इवरुक्कु ऒरु बिरुदम् साधित्तु अरुळिनार्.

अध्यात्म-शास्त्र-परिचयम् पण्णुम् पोदे,
रात्रि-कालङ्गळिल् तिरुमलै-नल्लान्-चक्रवर्त्ति-शिरोमणि ऎन्गिऱ ओर् स्वामि सन्निधियिल्
पूर्व-मीमांसा-शास्त्रम् +++(अध्ययनेन)+++ अधिकरित्तु अरुळिनार्.

इप्पडिये साङ्ख्य-शास्त्रम्, योग-शास्त्रम्, भरत-नाट्य-शास्त्रम्, ज्योतिषम् मुदलानवैगळैत् तत्-तत्-अधिकारिगळ् इडत्तिले अधिकरित्तु अरुळिनार्.

इप्पडि इरुबदु तिरुनक्षत्रङ्गळुक्कुळ्ळे
शास्त्रङ्गळैयुम् अधिकरित्तु सर्वतोमुखमान प्रज्ञा-प्रकर्षत्ताले दिगन्त-विश्रान्त-कीर्त्ति उळ्ळवराय्
वाद-मुखत्तालुम्, ग्रन्थ-निर्माणङ्गळालुम् पूर्वाचार्य-श्री-सूक्ति-प्रवचनङ्गळालुम् परमत-निराकरणमुम्, शुद्धान्त-सिधान्त-स्थापनमुम्, श्रीनिगमान्त-महा-देशिक-सम्प्रदाय-प्रवचनमुम् सॆय्दु,
तमक्कुक् कुल-क्रमादगमान श्री-पेर्-अरुळ्-आळन् कार्य निर्वाहमुम् सॆय्दुगॊण्डु
श्रीदेशिकन् सर्व-तिरु-अवतार-स्थलमान तूप्पुल्-नगरिले अन्नियम्+++(=अन्यम्)+++ अऱुत्तु
तिरु-प्रतिष्टै, तिरुवाराधन-महोत्सवङ्गळ्,
श्रीदेशिकन्, +++(पार्श्वस्थ-)+++विळक्क्-ऒळि+++(=प्रभा)+++-ऎम्बॆरुमान्, तायार्, आण्डाळ् मुदलानोर्क्कुम् सॆय्दु वैत्तु,
अऱुवदु तिरुनक्षत्रङ्गळुक्कु मेल् इन्द कैङ्गर्यङ्गळ् अवरुक्कुप् प्राप्तम् आयिन.

कैयिले ऒप्पुवित्तु ताम् परम-विरक्तराय्
अप्पॊऴुदु पत्नी-वियोगम् नेरिट्ट् इरुक्कच् चॆय्देयुम्,
तिरुमेनियिल् असक्तियैयुम्, काल-वैषम्यत्तैयुम् तिरुव्-उळ्ळत्तिले+++(=इच्छायां)+++ कॊण्डु
मोक्षाश्रमम् तम्माल् निर्वहित्तुत् तलैक्-कट्ट-मुडियादु ऎन्गिऱ तिरुव्-उळ्ळत्ताले
आश्रमान्त-परिग्रहम् पण्णादु इरुक्कच् चॆय्देयुम्,

तिरुमाळिगैयिले पुत्रादिगळ् ओडे वर्त्तिक्कत् तिरुव्-उळ्ळम् इल्लादे,
श्री-पेर्-अरुळ्-आळन् सन्निधि तॆन्-पुऱत्तिले श्रीरङ्गराज-वीदियिले आश्रम-कल्पमाग ऒरु तिरुमाळिगै सॆय्दु,
अदिले ताने भगवद्-आराधन–सम्प्रदाय-प्रवचनङळ् सॆय्दु कॊण्डु
अऱुबत्तु-ऐन्दु तिरुनक्षत्रङ्गळुक्कु मेले पत्तु मासङ्गळ्
इन्द लीला-विभूतियिले +++(→जगति)+++ ऎऴुन्द्+++(=उत्थाय)+++ अरुळिय् इरुन्दु,

विरोधि-वरुषम् पुरट्टासि-मास सुक्ल-षष्टियिल्
श्री-पेर्-अरुळ्-आळन् तिरुप्पवित्रोत्सव-तीर्थ-वासरत्तु अण्ड्रु
सायङ्कालम् तन्न्-अडिच्-चोदि+++(=ज्योति)+++ अलङ्करित्तु अरुळिनार्.