गद्य-त्रय-यदुगिरि-प्रस्तावात्

जन्म

एते च भाष्यकाराः भगवद्रामानुजाचार्याः
तमिल्नाडु-प्रान्तीये श्रीमति भूत-पुरी-नाम्न्य् अग्रहारे कृतावताराः ।
‘श्रीपेरुम्बुदूर्’ इति द्राविडभाषानाम ।
क्रिस्ताब्दः १०१७ तः, ११३७ पर्यन्तः एषां जीवितकालः
इति गुरुपरम्परा-वैभवाद् अवगम्यते ।

‘चैत्रा(मेषा)र्द्रासम्भवं, विष्णोः
दर्शन-स्थापनोत्सुकम् ।
तुण्डीरमण्डले शेष-
मूर्तिं रामानुजं भजे’ ॥

इति च जन्मादि-विषयकः श्लोकः ।
आदिशेषावतार-रूपा एते हारीत-गोत्र-लब्ध-जन्मानः ।
तात-पादा एतेषां केशव-सोमयाजि-नामानः ।
प्रख्यातं वंश-नामापि आसूरीति ।

एतेषां मातृ-भावेन पुण्यवती कान्तिमती-नाम्नी ।
भूदेवीत्य् अपि +एनां जनाः व्यवहरन्ति स्म ।
एषा शठमर्षण-गोत्रसम्भवस्य श्रीमन्-नाथ-मुनि-वंश्यस्य श्रीशैल-पूर्णाख्यस्य गुरोः सोदरी ।
तद्वंशीयाः ‘ताताचार्य’-सञ्ज्ञया लोके व्यवह्रियमाणाः विलसन्ति ।
अभिजन-माता-पितृ-वर्णन-परोऽयं श्लोकः

‘श्रीमन्-महा-भूत-पुरे
श्रीमत्-केशव-यज्वनः ।
कान्तिमत्यां प्रसूताय
यतिराजाय मङ्गलम्’ ॥

इति ।

वडुक-नम्बीति प्रसिद्धानां श्रीमताम् आन्ध्र-पूर्ण-नाम्नाम् आचार्याणां श्लोकेन

‘कान्तिमती-सुकुमार-कुमारं
केशव-सिंह-किशोरम् उदारम् । रामानुजम् अहि-राड्-अवतारं
मूकान्धान् अपि मोक्षयितारम्’ ॥

इत्यनेन सर्वं स्फुटीकृतम् ।

आचार्यः

एतेषामाचार्याः पेरिय-नम्बीति व्यवह्रियमाणाः महा-पूर्णार्याः ।
प्राचार्याश् च - परम-योगिनो नाथ-(नाद)-मुनि-नाम्नो गुरोः पौत्राः भगवद्-यामुन-मुनयः, द्रमिड-भाषायाम् आलवन्दार् इति प्रसिद्धाः ।

स्तुताश् च मुक्तक-श्लोकेन तच्-छिष्यैः यामुनार्यैः एतैः नाथमुनयः

‘नमोऽचिन्त्याद्भुताक्लिष्ट-
ज्ञान-वैराग्य-राशये ।
नाथाय मुनये ऽगाध-
भगवद्-भक्ति-सिन्धवे’ ॥

इति ।

भगवद्रामानुजार्याश् च

यत्-पदाम्भो-रुह-ध्यान-
विध्वस्ताशेष-कल्मषः । +++(अफल्गु-)+++वस्तुताम् उपयातोऽहं
यामुनेयं नमामि तम् ॥

इति गीताभाष्यारम्भे स्वगुरून् यामुनार्यान् नमस्कृतवन्तः ।

कृतिः

भगवद्-रामानुजार्याणाम् आन्तरङ्गिक-तत्त्वार्थोपदेष्टारः
काञ्ची-पूर्ण-नामानः ‘तिरुक्-कच्चि-नम्बिकल्’ इति द्राविडभाषायां प्रसिद्धाः ।
आन्ध्र-पूर्णानां श्लोकेनैव श्रीभगवद्-रामानुज-सिद्धान्त-सारसङ्ग्रहः कृतो दृश्यते

गुण-गुणिनोर् भेदः किल
नित्यश् चिद्-अचिद्-द्वय-पर-भेदः सत्यः ।
तद्-द्वय-देहो हरिर् इति
सत्यं पश्य विशिष्टाद्वैतं तत्त्वम् ॥

इति । एतैः अनुगृहीताः ग्रन्थाश्च

  • १. श्रीभाष्यम्
  • २. गीताभाष्यम्,
  • ३. वेदान्तदीपः,
  • ४. वेदान्तसारः
  • ५. वेदार्थसङ्ग्रहः,
  • ६. शरणागतिगद्यम्,
  • ७. श्रीरङ्गगद्यम्,
  • ८. वैकुण्ठगद्यम्,
  • ९. नित्यग्रन्थः, (भगवदाराधनप्रतिपादकः इति)

आहत्य नव ग्रन्थाः ।