नेपाल-देशः

विभागाः

तत्र देव-ब्राह्मणा इति मल्लशासनाद् अपि पूर्वम् आगताः।

तद्-अन्तरा कान्यकुब्जाः पर्वतीया इति।

ततः मैथिलाः
अधुना मैथिला ग्रामेष्व् अधिकं वसन्तीति तेष्व् आचारो ऽधिकं रक्षितः स्यात्।

आचारः

प्रायेण सदाचारो नष्टः। कौण्डिन्यायन-सम्मोदाचार्य-प्रभृतिभिः पुनः प्रचार्यमाणः।