गद्य-विवादः

त्रिविक्रमदासाख्यस्य +ऊक्रैनदेशसमर्थकस्य गद्यस्योत्तरे -

  • भारतान् कृष्णान् अखिलान् चीनांश् च मूढान् मन्यमानो ऽपि भवान्, त्रिविक्रमदास, ऊक्रैननागरीकः?
  • भारतीयकृष्णादींश् छात्रान् यदोक्रैनराजभटास् सनागरीका वाहनेभ्यो नुदित्वा देशसीमसु हिमय् उपवेश्य वाहनादिभिः पशून् इव ताडयन्तो ऽपनुदन्ति स्म, तदा क्वासीदियम् अनुकम्पा? सूमि-खार्कीवादिभ्य आत्मरक्षणार्थं भारतीयविधार्थिनौ जीवद्वर्मरूपेण प्रयुञ्जानान् अवीरान् दुष्टान् वा विस्मरति भवान्?
  • दॊन्बासादिष्व् आसप्ताधिकवर्षेभ्यो निरन्तरासह्यदुष्टयुद्धम् निगूहयन् बलमित्रं पूतिनं राक्षसीकुर्वते भवते कथं न भवेल्लज्जा?
  • प्रजातन्त्रं विरुद्ध्य मैदानाख्यविक्षोभेणाङ्ग्लम्लेच्छप्रेरितेन रूस्कमित्र-राजनेतॄन् उत्पाट्य विधाव्य रूस्क-भाषिणां दलने रतान् सुरतम् इवानन्दम् आसुरं कञ्चनानुभवन्तो दृष्ट्वा तूष्णीं स्थितो भवान्, कथम् अधुना विभाषते?
  • बन्देरोपाख्य-स्तीफ़ानं हित्लरासुर-प्रियं देवीकृत्य विविधासुरकर्मकृताम् आज़ोवैदरादीर् दैत्यचमूर् दृष्ट्वा कथम् अधर्मोत्पाटनैकदीक्षाप्रदानुयायिनस् ते रक्तं न क्वथति? अथ लोकविनाशाय तद्देशे कृमिवर्धनतत्परान् महाम्लेच्छान् सहमानैर् महारूस्कैर् भाव्यम् इत्य् अभिप्रैति?

भो तन्मिथ्यवादः किल। भारते या वार्ताः प्रकाशन्ते ते प्रायः रूषदेशानुकुला यतो हि भारतदेशश्चिरात्कालात् रूषदेशस्य मैत्रिभावेन प्रवर्तते। रूषदेशेन donbas स्थाने युद्दं प्रारब्धम्, पूर्वं Chechnya प्रान्ते अपि ते युद्धं चक्रुः, स्वेतिहासे रूषदेशः सदा युद्धेन नूतनभूमी गृह्णति। अत एव यन्मया उक्तं तदेव श्रूयतां न तू यत् रूषीभिः प्रसर्यते।

न हि भवतोद्घोषितम् इति वार्ता मिथ्या भवति श्रीमन्। अद्यतन Times of India पत्रिकाम् उद्घाट्य पश्य किंपक्षा भारतीयपत्रिका इति। हन्त भवतो दुर्दशा यद् वयं साक्षात् तत्रवर्तमानान् अस्माकीनान् ऊक्रैनराजभटांश् च श्रोतुं शक्नुमो ऽन्तर्जालाध्वना। तथा चोक्रैनदेशे वसन्तो रूस्का नेच्छन्ति गलिशिया-दमनम्। तैर् एव कैश्चिद् युद्धम् प्रारब्धं ७ वर्षेभ्यः प्राक्। सर्वम् एतत् स्फुटं विदितं नान्यथा व्याख्यातुम् उपनतम् ।

ततः पश्चात् -

  • ऊक्रैनदेशवासिरूस्कैर् युद्धं प्रारब्धम् इति वचनेन रुष्टो भवान् भाति। ज़ुकोव्स्कि-गिर्किन्नादिभी रूस्कैः रूस्कराष्ट्रसाहाय्येन च प्रारब्धम् अस्तु नाम युद्धम्, तथापि प्रायेण तत्पक्षे हि वर्तमाना जनास् तत्र प्रभूतं लक्ष्यन्त इति सत्यम्। महारूस्कक्षयं नेच्छन्ति त इति न तेषां दोषः, पश्चिमोक्रैनजनानाम् एव हठो ऽत्र मूलकारणं विग्रहे।