००३

विश्वास-प्रस्तुतिः

पठन्तो नामानि प्रमद-भर-सिन्धौ निपतिताः
स्मरन्तो रूपं ते वरद कथयन्तो गुण-कथाः ।
चरन्तो ये भक्तास् त्वयि खलु रमन्ते परम् अमून्
अहं धन्यान् मन्ये समधि-गत-सर्वाभिलषितान् ॥ ३१॥+++(४)+++

मूलम्

पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः ।
चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू-
नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥ ३-१॥

English (Padmini)

Oh Varada ! Those Bhakthas who constantly chant Thy names and worship Thy divine form have all their righteous wishes fulfilled by Thee and are indeed the most blessed souls.

विश्वास-प्रस्तुतिः

गद-क्लिष्टं कष्टं +++(किन्तु)+++ तव चरण-सेवा-रसभरे
ऽप्य् अनासक्तं चित्तं भवति बत विष्णो कुरु दयाम्
भवत्-पादाम्भोज-स्मरण-रसिको नाम-निवहान्
अहं गायं गायं कुहचन विवत्स्यामि विजने ॥ ३२॥

मूलम्

गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ-
प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् ।
भवत्पादाम्भोजस्मरणरसिको नामनिवहा-
नहं गायं गायं कुहचन विवत्स्यामि विजने ॥ ३-२॥

English (Padmini)

Oh Lord Vishnu ! Plagued as I am by diseases both physical and mental I am unable to turn my mind towards Thee.Please have pity on me and help me to sit peacefully in some quiet place chanting Thy innumerable names and worshipping Thy lotus feet.

विश्वास-प्रस्तुतिः

कृपा ते जाता चेत् किम् इव न हि लभ्यं तनु-भृतां
मदीय-क्लेशौघ-प्रशमन-दशा नाम कियती ।
न के के लोके ऽस्मिन्न् अनिशम् अयि शोकाभि-रहिता
भवद्भक्ता मुक्ताः सुख-गतिम् असक्ता विदधते ॥ ३३॥

मूलम्

कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां
मदीयक्लेशौघप्रशमनदशा नाम कियती ।
न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ ३-३॥

English (Padmini)

Nothing is impossible for one who has been blessed by Thee. Innumerable devotees of Thine have been liberated from their sorrows and worldly ties by Thy mercy. Can I not be one such fortunate devotee of Thine?

विश्वास-प्रस्तुतिः

मुनि-प्रौढा रूढा जगति खलु गूढात्म-गतयो
भवत्-पादाम्भोज-स्मरण-विरुजो नारदमुखाः ।
चरन्तीश स्वैरं सतत-परिनिर्भात-पर-चित्-
सदानन्दाद्वैत-प्रसर-परिमग्नाः किमपरम् ॥ ३४॥

मूलम्

मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः ।
चरन्तीश स्वैरं सततपरिनिर्भातपरचित्-
सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ ३-४॥

English (Padmini)

Many great sages like Narada have attained Supreme Bliss by meditating on Thy lotus feet and are now free to wander at will drowned in the complete state of conscious Bliss beyond all limits of time and space. Is there anything more for them to attain?

विश्वास-प्रस्तुतिः

भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये
दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ ३५॥

मूलम्

भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये
दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ ३५॥

English (Padmini)

Please help me to become more and more devoted to Thee as that is the only remedy for all my woes. There is no doubt at all in my mind about this. For otherwise, all of Vyasa’s teachings, Thy divine sayings and even the Vedas will become meaningless like the utterances of a street wanderer.

विश्वास-प्रस्तुतिः

भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात्
किमप्यारूढा चेदखिलपरितापप्रशमनी ।
पुनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन्
महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ ३६॥

मूलम्

भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात्
किमप्यारूढा चेदखिलपरितापप्रशमनी ।
पुनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन्
महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ ३६॥

English (Padmini)

Chanting Thy names and singing Thy praises is a sweet pleasure from the start. As devotion becomes more intense it eliminates all suffering and ultimately it leads the mind to the path of supreme knowledge and bliss. What more can a Bhaktha crave for?

विश्वास-प्रस्तुतिः

विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं
भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
भवन्मूर्त्यालोके नयनमथ ते पादतुलसी
परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ ३७॥

मूलम्

विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं
भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
भवन्मूर्त्यालोके नयनमथ ते पादतुलसी
परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ ३७॥

English (Padmini)

Oh Lord ! Rid me of all sorrows. May my feet walk joyfully to Thy temple; may my hands serve Thee with fervour; may my eyes be eager to feast on Thy divine image; may my nostrils be pervaded with the scent of the holy Tulsi leaves at Thy feet and may my ears drink in Thy delightful stories.

विश्वास-प्रस्तुतिः

प्रभूताधिव्याधिप्रसभचलिते मामकहृदि
त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो
यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ ३८॥

मूलम्

प्रभूताधिव्याधिप्रसभचलिते मामकहृदि
त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो
यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ ३८॥

English (Padmini)

May Thy divine form embodying the Supreme Bliss envelop my mind and heart so completely that I am forced to forget all my physical maladies and experience only the thrill of shedding tears of joy in this state.

विश्वास-प्रस्तुतिः

मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो
भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन्
भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥ ३९॥

मूलम्

मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो
भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन्
भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥ ३९॥

English (Padmini)

Oh Kamsanthaka ! Those who have no love or regard for Thee are thriving all round me. But in spite of my devotion to Thee, I am drowned in sorrow. Oh Varada ! Is not Thy reputation of mercy to Thy devotees at stake here ? Oh Lord ! Please remove my afflictions and make me a worthy devotee of Thee.

विश्वास-प्रस्तुतिः

किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया
दहं तावद्देव प्रहितविविधार्तप्रलपितः ।
पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसान्
यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ ३१०॥

मूलम्

किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया
दहं तावद्देव प्रहितविविधार्तप्रलपितः ।
पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसान्
यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ ३१०॥

English (Padmini)

What else is there for me to pray for ? I shall stop lamenting and spend my time doing pooja and singing hymns of praise to Thy lotus feet until Thou doth take pity on me and bless me.