०२ नन्दिनी-वर-प्रदानम्

विस्तारः (द्रष्टुं नोद्यम्)

अनुचर्या

+++(अ५)+++

दम्पतिभ्याम्

विश्वास-प्रस्तुतिः

अथ प्रजानाम् अधिपः प्रभाते
जाया-प्रतिग्राहित-गन्ध-माल्यम्।
वनाय पीत-प्रतिबद्ध-वत्सां
यशोधनो धेनुम् ऋषेर् मुमोच ॥ १ ॥

विश्वास-प्रस्तुतिः

तस्याः खुर-न्यास-पवित्र-पांसुम्
अपांसुलानान् धुरि कीर्तनीया +++(राज्ञी)+++ ।
मार्गम् मनुष्येश्वर-धर्मपत्नी
श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत् ॥ २ ॥+++(र५ अ५)+++

विश्वास-प्रस्तुतिः

निवर्त्य राजा दयितान् दयालुस्
तां सौरभेयीं सुरभिर्+++(=मनोज्ञः)+++ यशोभिः ।
पयो-धरी-भूत-चतुः-समुद्रां +++(उर्वीं)+++
जुगोप गोरूप-धराम् इवोर्वीम् ॥ ३ ॥

व्रतप्रकारः

विश्वास-प्रस्तुतिः

व्रताय तेनानुचरेण धेनोर्
न्यषेधि शेषो ऽप्य् अनुयायि-वर्गः
न चान्यतस् तस्य शरीर-रक्षा
स्व-वीर्य-गुप्ता हि मनोः प्रसूतिः ॥ ४ ॥+++(र५ अ५)+++

विश्वास-प्रस्तुतिः

आस्वादवद्भिः कवलैस् तृणानाङ्,
कण्डूयनैर्, दंश-निवारणैश् च ।
अव्याहतैस् स्वैर-गतैस् - स तस्याः
सम्राट् समाराधन-तत्-परो ऽभूत् ॥ ५ ॥ +++(र५ अ५)+++

विश्वास-प्रस्तुतिः

स्थितः स्थिताम्, उच्चलितः प्रयातान्,
निषेदुषीम् आसन-बन्ध-धीरः ।
जलाभिलाषी जलम् आदधानां -
छायेव ताम् भूपतिर् अन्वगच्छत् ॥ ६ ॥ +++(र५ अ५)+++

धीरगतिः

विश्वास-प्रस्तुतिः

स न्यस्त-चिह्नाम् अपि राज-लक्ष्मीन्
तेजो-विशेषानुमितान् दधानः
आसीद् अनाविष्कृत-दानराजिर्
अन्तर्-मदावस्थ इव द्विपेन्द्रः ॥ ७ ॥

विश्वास-प्रस्तुतिः

लता-प्र-तान+++(=प्रवाल)++++उद्ग्रथितैः स केशैर्
अधिज्य-धन्वा विचचार दावम्+++(=वनम्)+++ ।
रक्षापदेशान् मुनि-होम-धेनोर्
वन्यान् +++(दुष्टताया)+++ वि-नेष्यन्न् इव दुष्ट-सत्त्वान् ॥ ८ ॥ +++(4)+++

वनदेवतापूजादि

विश्वास-प्रस्तुतिः

विसृष्ट-पार्श्वानुचरस्य तस्य
पार्श्व-द्रुमाः पाश-भृता+++(=वरुणेन)+++ समस्य ।
उदीरयाम् आसुर् इवोन्मदानाम्
आलोक-शब्दं वयसां विरावैः ॥ ९ ॥

विश्वास-प्रस्तुतिः

मरुत्-प्रयुक्ताश् च मरुत्-सखा+++(=अग्नि)+++ऽऽभन्
तम् अर्च्यम् आराद् अभिवर्तमानम् ।
अवाकिरन् बाल-लताः प्रसूनैर्
आचार-लाजैर् इव पौर-कन्याः ॥ १० ॥

विश्वास-प्रस्तुतिः

धनुर्-भृतो ऽप्य् अस्य दयार्द्र-भावम्
आख्यातम् अन्तः-करणैर् विशङ्कैः ।
विलोकयन्त्यो +++(राज-)+++वपुर् आपुर् अक्ष्णाम्
प्रकाम-विस्तार-फलं हरिण्यः ॥ ११ ॥

विश्वास-प्रस्तुतिः

स कीचकैर् मारुत-पूर्ण-रन्ध्रैः
कूजद्भिर् आपादित-वंश-कृत्यम् ।
शुश्राव कुञ्जेषु यशस् स्वम् उच्चैर्
उद्गीयमानं वनदेवताभिः ॥ १२ ॥ +++(5 वंशे श्लेषः)+++

विश्वास-प्रस्तुतिः

पृक्तस् तुषारैर् गिरि-निर्झराणाम्
अन्-ओक-हा+++(=वृक्ष)+++–कम्पित-पुष्पगन्धी ।
तम् आतप-क्लान्तम् अनातपत्रम्
आचार-पूतम् पवनस् सिषेवे ॥ १३ ॥

विश्वास-प्रस्तुतिः

शशाम वृष्ट्या ऽपि विना दवाग्निर्+++(5)+++
आसीद् विशेषा फल-पुष्प-वृद्धिः
ऊनं न सत्त्वेष्व् अधिको बबाधे
तस्मिन् वनं गोप्तरि गाहमाने ॥ १४ ॥+++(5)+++

प्रत्यागतिः

विश्वास-प्रस्तुतिः

सञ्चार-पूतानि दिग्-अन्तराणि
कृत्वा दिनान्ते निलयाय गन्तुम्
प्रचक्रमे पल्लव-राग-ताम्रा
प्रभा पतङ्गस्य मुनेश् च धेनुः ॥ १५ ॥+++(5)+++

विश्वास-प्रस्तुतिः

तान् देवता-पित्र्-अतिथि-क्रियार्थाम्
अन्वग् ययौ मध्यम-लोकपालः ।
बभौसा तेन सताम् मतेन
श्रद्धेव साक्षाद् विधिनोपपन्ना ॥ १६ ॥+++(5)+++

विश्वास-प्रस्तुतिः

स पल्वलोत्तीर्ण-वराह-यूथान्य्
आवास-वृक्षोन्मुख-बर्हिणानि ।
ययौ मृगाध्यासित-शाद्वलानि
श्यामायमानानि वनानि पश्यन् ॥ १७ ॥+++(4)+++

विश्वास-प्रस्तुतिः

आपीनभारोद्वहन-प्रयत्नाद्
गृष्टिर्+++(=सकृत्-प्रसूता गौः)+++, गुरुत्वाद् वपुषो नरेन्द्रः ।
उभाव् अलञ्चक्रतुर् अञ्चिताभ्यान्
तपोवनावृत्ति-पथं गताभ्याम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

वसिष्ठ-धेनोर् अनुयायिनन् तम्
आवर्तमानं वनिता वनान्तात् ।
पपौ निमेषालस-पक्ष्म-पङ्क्तिर्
उपोषिताभ्याम् इव लोचनाभ्याम् ॥ १९ ॥ +++(5)+++

विश्वास-प्रस्तुतिः

पुरस्-कृता वर्त्मनि पार्थिवेन,
प्रत्युद्गता पार्थिव-धर्म-पत्न्या ।
तद्-अन्तरे सा विरराज धेनुर्
दिन-क्षपा-मध्य-गतेव सन्ध्या ॥ २० ॥

विश्वास-प्रस्तुतिः

प्रदक्षिणी-कृत्य पयस्विनीन् तां
सुदक्षिणा साक्षत-पात्र-हस्ता ।
प्रणम्य चानर्च विशालम्
अस्याः शृङ्गान्तरन् द्वारम् इवार्थ-सिद्धेः ॥ २१ ॥

विश्वास-प्रस्तुतिः

वत्सोत्सुकापि स्तिमिता सपर्याम्
प्रत्यग्रहीत् सेति ननन्दतुस् तौ ।
भक्त्योपपन्नेषु हि तद्-विधानाम्
प्रसाद-चिह्नानि पुरः-फलानि ॥ २२ ॥

विश्रान्ताव् उपचारः

विश्वास-प्रस्तुतिः

गुरोः सदारस्य निपीड्य पादौ
समाप्य सान्ध्यञ्च विधिन् दिलीपः ।
दोहावसाने पुनर् एव दोग्ध्रीम्
भेजे भुजोच्छिन्न-रिपुर् निषण्णाम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

ताम् अन्तिक-न्यस्त-बलि-प्रदीपाम्
अन्वास्य गोप्ता गृहिणीसहायः ।
क्रमेण सुप्ताम् अनुसंविवेश
सुप्तोत्थिताम् प्रातर् अनूदतिष्ठत् ॥ २४ ॥

विश्वास-प्रस्तुतिः

इत्थं व्रतन् धारयतः प्रजार्थं
समम् महिष्या महनीय-कीर्तेः ।
सप्त व्यतीयुस् त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य ॥ २५ ॥

परीक्षा

ग्रहः

विश्वास-प्रस्तुतिः

अन्येद्युर् आत्मानुचरस्य भावं
जिज्ञासमाना मुनि-होम-धेनुः ।
गङ्गा-प्रपातान्त-विरूढ-शष्पं
गौरी-गुरोर् गह्वरम् आविवेश ॥ २६ ॥

विश्वास-प्रस्तुतिः

सा दुष्-प्रधर्षा मनसापि हिंस्रैर्
इत्य् अद्रि-शोभा-प्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण
प्रसह्य सिंहः किल तां चकर्ष ॥ २७ ॥

स्तम्भः

विश्वास-प्रस्तुतिः

तदीयम् आक्रन्दितम् आर्त-साधोर्
गुहा-निबद्ध–प्रति-शब्द-दीर्घम् ।
रश्मिष्व् इवादाय नगेन्द्र-सक्तान्
निवर्तयाम् आस नृपस्य दृष्टिम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

स पाटलायाङ्+++(=रक्तवर्णायां)+++ गवि तस्थिवांसं
धनुर्-धरः केसरिणन् ददर्श
अधित्यकायाम्+++(=उन्नत-भागे)+++ इव धातुमय्यां
+++(पिङ्गल-प्राय-)+++लोध्र-द्रुमं सानु-मतः +++(अद्रेः)+++ प्रफुल्लम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

ततो मृगेन्द्रस्य मृगेन्द्र-गामी
वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो+++(=जातपराभवो)+++ नृपतिर् निषङ्गाद्
उद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः ॥ ३० ॥

विश्वास-प्रस्तुतिः

वामेतरस् तस्य करः प्रहर्तुर्
नख-प्रभा-भूषित-कङ्क-पत्त्रे ।
सक्ताङ्गुलिः सायक-पुङ्ख एव
चित्रार्पितारम्भ इवावतस्थे ॥ ३१ ॥

विश्वास-प्रस्तुतिः

बाहु-प्रतिष्टम्भ-विवृद्ध-मन्युर्
अभ्यर्णम् आगस्-कृतम् अस्पृशद्भिः ।
राजा स्व-तेजोभिर् अदह्यतान्तर्
भोगीव मन्त्रौषधि-रुद्ध-वीर्यः ॥ ३२ ॥

सिंह-प्रभावः

विश्वास-प्रस्तुतिः

तम् आर्य-गृह्यं निगृहीत-धेनुर्
मनुष्य-वाचा मनु-वंश-केतुम् ।
विस्माययन् विस्मितम् आत्मवृत्तौ
सिंहोरुसत्त्वन् +++(राजानं)+++ निजगाद सिंहः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अलम् महीपाल तव श्रमेण
प्रयुक्तम् अप्य् अस्त्रम् इतो वृथा स्यात्
न पादपोन्मूलन-शक्ति रंहः
शिलोच्चये मूर्छति मारुतस्य ॥ ३४ ॥

विश्वास-प्रस्तुतिः

कैलास-गौरं वृषम् आरुरुक्षोः
पादार्पणानुग्रह-पूत-पृष्टम् ।
अवेहि माङ् किङ्करम् अष्ट-मूर्तेः
कुम्भोदरं नाम निकुम्भ-मित्रम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

अमुम् पुरः पश्यसि देव-दारुम्
पुत्री-कृतो ऽसौ वृषभ-ध्वजेन ।
यो हेम-कुम्भ-स्तन-निःसृतानां
स्कन्दस्य मातुः पयसां रसज्ञः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

कण्डूयमानेन कटं कदाचिद्
वन्य-द्विपेनोन्मथिता त्वग् अस्य ।
अथैनम् अद्रेस् तनया शुशोच
सेनान्यम् आलीढम् इवासुरास्त्रैः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तदा प्रभृत्य् एव वन-द्विपानान्
त्रासार्थम् अस्मिन्न् अहम् अद्रि-कुक्षौ ।
व्यापारितः शूल-भृता विधाय
सिंहत्वम् अङ्कागत-सत्त्व-वृत्ति ॥ ३८ ॥

मूलम्

तदा प्रभृत्येव वनद्विपानान् त्रासार्थम् अस्मिन्नहम् अद्रिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्वम् अङ्कागतसत्त्ववृत्ति ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तस्यालम् एषा क्षुधितस्य तृप्त्यै
प्रदिष्ट-काला परमेश्वरेण ।
उपस्थिता शोणित-पारणा मे
सुर-द्विषश् चान्द्रमसी सुधेव ॥ ३९ ॥

मूलम्

तस्यालम् एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥ ३९ ॥

मोहन-यत्नः

विश्वास-प्रस्तुतिः

स त्वं निवर्तस्व विहाय लज्जां
गुरोर् भवान् दर्शित-शिष्य-भक्तिः ।
शस्त्रेण रक्ष्यं यद् अशक्य-रक्षं
तद् यशः शस्त्र-भृतां क्षिणोति ॥ ४० ॥

मूलम्

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ॥ ४० ॥

विश्वास-प्रस्तुतिः

इति प्रगल्भम् पुरुषाधिराजो
मृगाधिराजस्य वचो निशम्य
प्रत्याहतास्त्रो गिरि-श-प्रभावाद्
आत्मन्य् अवज्ञां शिथिलीचकार ॥ ४१ ॥

मूलम्

इति प्रगल्भम् पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥ ४१ ॥

विश्वास-प्रस्तुतिः

प्रत्यब्रवीच् चैनम् इषु-प्रयोगे
तत्-पूर्वसङ्गे वितथ-प्रयत्नः ।
जडीकृतस् त्र्य्-अम्बक-वीक्षणेन
वज्रम् मुमुक्षन्न् इव वज्रपाणिः ॥ ४२ ॥

मूलम्

प्रत्यब्रवीच्चैनम् इषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः ।
जडीकृतस्त्र्यम्बकवीक्षणेन वज्रम् मुमुक्षन्निव वज्रपाणिः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

प्रत्याह चैनं शर-मोक्ष-वन्ध्यो
भय-त्रपत्वात् स्वर-भेदम् आप्तः ।
प्रहीण-पूर्व-ध्वनिना ऽधिरूढस्
तुलाम् असारेन शरद्-घनेन ॥ ४२* ॥

मूलम्

प्रत्याह चैनं शरमोक्षवन्ध्यो भयत्रपत्वात् स्वरभेदम् आप्तः ।
प्रहीणपूर्वध्वनिनाधिरूढस्तुलाम् असारेन शरद्घनेन ॥ ४२* ॥

विश्वास-प्रस्तुतिः

संरुद्ध-चेष्टस्य मृगेन्द्र कामं
हास्यं वचस् तद् यद् अहं विवक्षुः
अन्तर्गतम् प्राण-भृतां हि वेद
सर्वम् भवान्, भावम् अतो ऽभिधास्ये ॥ ४३ ॥

मूलम्

संरुद्धचेष्टस्य मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतम् प्राणभृतां हि वेद सर्वम् भवान्भावम् अतोऽभिधास्ये ॥ ४३ ॥

विश्वास-प्रस्तुतिः

मान्यः स मे स्थावर-जङ्गमानां
सर्ग-स्थिति-प्रत्यवहार-हेतुः ।
गुरोर् अपीदन् धनम् आहिताग्नेर्
नश्यत् पुरस्ताद् अनुपेक्षणीयम् ॥ ४४ ॥

मूलम्

मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदन् धनम् आहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

स त्वम् मदीयेन शरीर-वृत्तिन्
देहेन निर्वर्तयितुम् प्रसीद
दिनावसानोत्सुक-बाल-वत्सा
विसृज्यतान् धेनुर् इयम् महर्षेः ॥ ४५ ॥+++(5)+++

मूलम्

स त्वम् मदीयेन शरीरवृत्तिन् देहेन निर्वर्तयितुम् प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतान् धेनुरियम् महर्षेः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

अथान्धकारं गिरि-गह्वराणान्
दंष्ट्रा-मयूखैः शकलानि कुर्वन्
भूयः स भूतेश्वर-पार्श्व-वर्ती
किञ्चिद् विहस्यार्थपतिम् बभाषे ॥ ४६ ॥

मूलम्

अथान्धकारं गिरिगह्वराणान् दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्यार्थपतिम् बभाषे ॥ ४६ ॥

विश्वास-प्रस्तुतिः

एकातप-त्रं जगतः प्रभुत्वं
नवं वयः, कान्तम् इदं वपुश्च ।
अल्पस्य हेतोर् बहु हातुम् इच्छन्
विचार-मूढः प्रतिभासि मे त्वम् ॥ ४७ ॥

मूलम्

एकातपत्रं जगतः प्रभुत्वं नवं ययः कान्तम् इदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुम् इच्छन्विचारमूढः प्रतिभासि मे त्वम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

भूतानुकम्पा तव चेद् इयं गौर्
एका भवेत् स्वस्तिमती त्वद्-अन्ते ।
जीवन् पुनः शश्वद्-उपप्लवेभ्यः
प्रजाः प्रजा-नाथ पितेव पासि ॥ ४८ ॥

मूलम्

भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ ४८ ॥

विश्वास-प्रस्तुतिः

अथैक-धेनोर् अपराध-चण्डाद्
गुरोः कृषानु-प्रतिमाद् बिभेषि
शक्यो ऽस्य मन्युर् भवता विनेतुं
गाः कोटिशः स्पर्शयता घटो-ध्नीः ॥ ४९ ॥

मूलम्

अथैकधेनोरपराधचण्डाद्गुरोः कृषानुप्रतिमाद्बिभेषि ।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

तद् रक्ष कल्याण-परम्पराणाम्
भोक्तारम् ऊर्जस्वलम् आत्म-देहम् ।
मही-तल-स्पर्शन-मात्र-भिन्नम्
ऋद्धं हि राज्यम् पदम् ऐन्द्रम् आहुः ॥ ५० ॥+++(र5)+++

मूलम्

तद्रक्ष कल्याणपरम्पराणाम् भोक्तारम् ऊर्जस्वलम् आत्मदेहम् ।
महीतलस्पर्शनमात्रभिन्नम् ऋद्धं हि राज्यम् पदम् ऐन्द्रम् आहुः ॥ ५० ॥

विश्वास-प्रस्तुतिः

एतावद् उक्त्वा विरते मृगेन्द्रे
प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयो ऽपि क्षितिपालम् उच्चैः
प्रीत्या तम् एवार्थम् अभाषतेव ॥ ५१ ॥+++(5)+++

मूलम्

एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयोऽपि क्षितिपालम् उच्चैः प्रीत्या तम् एवार्थम् अभाषतेव ॥ ५१ ॥

श्रेयश्-चितिः

विश्वास-प्रस्तुतिः

निशम्य देवानुचरस्य वाचम्
मनुष्य-देवः पुनर् अप्य् उवाच
धेन्वा तद्-अध्यासित-कातराक्ष्या
निरीक्ष्यमाणः सुतरान् दयालुः ॥ ५२ ॥

मूलम्

निशम्य देवानुचरस्य वाचम् मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरान् दयालुः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

क्षतात् किल त्रायत इत्य् उदग्रः
क्षत्रस्य शब्दो भुवनेषु रूढः
राज्येन किन् तद् विपरीत-वृत्तेः
प्राणैर् उपक्रोश+++(=निन्दा)+++-मलीमसैर् वा ॥ ५३ ॥+++(5)+++

मूलम्

क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किन् तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ ५३ ॥

विश्वास-प्रस्तुतिः

कथं नु शक्यो ऽनुनयो महर्षेर्
विश्राणनाच् चान्य-पयस्विनीनम्।
इमाम् अन्-ऊनां सुरभेर् अवेहि
रुद्रौजसा तु पहृतन् त्वया ऽस्याम् ॥ ५४ ॥

मूलम्

कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनम्।
इमाम् अनूनां सुरभेरवेहि रुद्रौजसा तु पहृतन् त्वयास्याम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

सेयं स्व-देहार्पण-निष्क्रयेण
न्याय्या मया मोचयितुम् भवत्तः ।
न पारणा स्याद् विहता तवैवम्
भवेद् अलुप्तश् च मुनेः क्रियार्थः ॥ ५५ ॥

मूलम्

सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुम् भवत्तः ।
न पारणा स्याद्विहता तवैवम् भवेदलुप्तश्च मुनेः क्रियार्थः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

भवान् अपीदम् परवान् अवैति
महान् हि यत्नस् तव देवदारौ ।
स्थातुं नियोक्तुर् न हि शक्यम् अग्रे
विनाश्य रक्ष्यं स्वयम् अक्षतेन ॥ ५६ ॥+++(5)+++

मूलम्

भवानपीदम् परवानवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यम् अग्रे विनाश्य रक्ष्यं स्वयम् अक्षतेन ॥ ५६ ॥

विश्वास-प्रस्तुतिः

किम् अप्य् अहिंस्यस् तव चेन् मतो ऽहं
यशःशरीरे भव मे दयालुः
एकान्त-विध्वंसिषु मद्-विधानाम्
पिण्डेष्व् अनास्था खलु भौतिकेषु ॥ ५७ ॥+++(5)+++

मूलम्

किम् अप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु मद्विधानाम् पिण्डेष्वनास्था खलु भौतिकेषु ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सम्बन्धम् आभाषण-पूर्वम् आहुर्
वृत्तः स नौ सङ्गतयोर् वनान्ते ।
तद्-भूत-नाथानु-ग नार्हसि त्वं
सम्बन्धिनो मे प्रणयं विहन्तुम् ॥ ५८ ॥+++(4)+++

मूलम्

सम्बन्धम् आभाषणपूर्वम् आहुर्वृत्तः स नौ सङ्गतयोर्वनान्ते ।
तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥ ५८ ॥

प्रसादः

विश्वास-प्रस्तुतिः

तथेति गां मुक्तवते दिलीपः
सद्यः प्रतिष्टम्भ-विमुक्त-बाहुः ।
न्यस्त-शस्त्रो हरये स्व-देहम्
उपानयत् पिण्डम् इवामिषस्य ॥ ५९ ॥+++(र4)+++

मूलम्

तथेति गां मुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
स न्यस्तशस्त्रो हरये स्वदेहम् उपानयत्पिण्डम् इवामिषस्य ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तस्मिन् क्षणे पालयितुः प्रजानाम्
उत्पश्यतः सिंह-निपातम् उग्रम् ।
अवाङ्-मुखस्योपरि पुष्प-वृष्टिः
पपात
विद्या-धर-हस्त-मुक्ता ॥ ६० ॥+++(5)+++

मूलम्

तस्मिन्क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातम् उग्रम् ।
अवाङ्मुखमुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ ६० ॥

विश्वास-प्रस्तुतिः

उत्तिष्ठ वत्सेत्य् अमृतायमानं
वचो निशम्योत्थितम् उत्थितः सन् ।
ददर्श राजा जननीम् इव स्वां
गाम् अग्रतः प्रस्रविणीं, न सिंहम् ॥ ६१ ॥+++(र4)+++

मूलम्

उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितम् उत्थितः सन् ।
ददर्श राजा जननीम् इव स्वां गाम् अग्रतः प्रस्रविणीं न सिंहम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

तं विस्मितन् धेनुर् उवाच “साधो
मायाम् मयोद्भाव्य परीक्षितोऽसि
ऋषि-प्रभावान् मयि नान्तकोऽपि
प्रभुः प्रहर्तुं किम् उतान्य-हिंस्राः ॥ ६२ ॥+++(4)+++

मूलम्

तं विस्मितन् धेनुरुवाच साधो मायाम् मयोद्भाव्य परीक्षितोऽसि ।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किम् उतान्यहिंस्राः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

भक्त्या गुरौ मय्य् अनुकम्पया च
प्रीतास्मि ते पुत्र वरं वृणीष्व
न केवलानाम् पयसाम् प्रसूतिम्
अवेहि मां काम-दुघाम् प्रसन्नाम् ॥ ६३ ॥+++(5)+++

मूलम्

भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र वरं वृणीष्व ।
न केवलानाम् पयसाम् प्रसूतिम् अवेहि मां कामदुघाम् प्रसन्नाम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

ततः समानीय स मानितार्थी
हस्तौ स्व-हस्तार्जित-वीरशब्दः ।
वंशस्य कर्तारम् अनन्त-कीर्तिं
सुदक्षिणायान् तनयं ययाचे ॥ ६४ ॥

मूलम्

ततः समानीय समानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तारम् अनन्तकीर्तिं सुदक्षिणायान् तनयं ययाचे ॥ ६४ ॥

विश्वास-प्रस्तुतिः

सन्तान-कामाय तथेति कामं
राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्त्र-पुटे मदीयम्
पुत्रोपभुङ्क्ष्वे"ति तम् आदिदेश ॥ ६५ ॥

मूलम्

सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्त्रपुटे मदीयम् पुत्रोपभुङ्क्ष्वेति तम् आदिदेश ॥ ६५ ॥

विश्वास-प्रस्तुतिः

“वत्सस्य होमार्थविधेश् च शेषम्
ऋषेर् अनुज्ञाम् अधिगम्य मातः ।
ऊधस्यम् इच्छामि तवोपभोक्तुम्यं
षष्ठांशम् उर्व्या इव रक्षितायाः” ॥ ६६ ॥+++(5)+++

मूलम्

वत्सस्य होमार्थविधेश्च शेषम् ऋषेरनुज्ञाम् अधिगम्य मातः ।
ऊधस्यम् इच्छामि तवोपभोक्तुम्यं षष्ठाम्शम् उर्व्या इव रक्षितायाः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

इत्थं क्षितीशेन वसिष्ठ-धेनुर्
विज्ञापिता प्रीततरा बभूव
तद्-अन्विता हैमवताच् च कुक्षेः
प्रत्याययाव् आश्रमम् अश्रमेण ॥ ६७ ॥

मूलम्

इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रमम् अश्रमेण ॥ ६७ ॥

विश्वास-प्रस्तुतिः

तस्याः प्रसन्नेन्दु-मुखः प्रसादं
गुरुर् नृपाणां, गुरवे निवेद्य
प्रहर्ष-चिह्नानुमितम् प्रियायै
शशंस वाचा पुनर् उक्तयेव ॥ ६८ ॥+++(5)+++

मूलम्

तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितम् प्रियायै शशंस वाचा पुनरुक्तयेव ॥ ६८ ॥

विश्वास-प्रस्तुतिः

स नन्दिनी-स्तन्यम् अ-निन्दितात्मा
सद्-वत्सलो वत्स-हुतावशेषम् ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः
शुभ्रं यशो मूर्तम् इवातितृष्णः ॥ ६९ ॥

मूलम्

स नन्दिनीस्तन्यम् अनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तम् इवातितृष्णः ॥ ६९ ॥

प्रतिगतिः

विश्वास-प्रस्तुतिः

प्रातर् यथोक्त-व्रत-पारणान्ते
प्रास्थानिकं स्वस्त्य्-अयनम् प्रयुज्य
तौ दम्पती स्वाम् प्रति राज-धानीम्
प्रस्थापयाम् आस वशी वसिष्ठः ॥ ७० ॥

मूलम्

प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनम् प्रयुज्य ।
तौ दम्पती स्वाम् प्रति राजधानीम् प्रस्थापयाम् आस वशी वसिष्ठः ॥ ७० ॥

विश्वास-प्रस्तुतिः

प्रदक्षिणी-कृत्य हुतं हुताशम्
अनन्तरम् भर्तुर्, अरुन्धतीं च ।
धेनुं स-वत्सां च, नृपः प्रतस्थे
सन्-मङ्गलोदग्रतर-प्रभावः ॥ ७१ ॥

मूलम्

प्रदक्षिणीकृत्य हुतं हुताशम् अनन्तरम् भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

श्रोताभिराम-ध्वनिना रथेन
स धर्म-पत्नी-सहितः सहिष्णुः ।
ययाव् अन्-उद्घात+++(=jolt)+++-सुखेन मार्गं
स्वेनेव पूर्णेन मनोरथेन ॥ ७२ ॥+++(4)+++

मूलम्

श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ ७२ ॥

विश्वास-प्रस्तुतिः

तम् आहितौत्सुक्यम् अदर्शनेन
प्रजाः प्रजार्थ-व्रत-कर्शिताङ्गम् ।
नेत्रैः पपुस् तृप्तिम् अनाप्नुवद्भिर्
नवोदयं नाथम् इवौषधीनाम् ॥ ७३ ॥+++(5)+++

मूलम्

तम् आहितौत्सुक्यम् अदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् ।
नेत्रैः पपुस्तृप्तिम् अनाप्नुवद्भिर्नवोदयं नाथम् इवौषधीनाम् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

पुरन्दर-श्रीः पुरम् उत्पताकम्
प्रविश्य पौरैर् अभिनन्द्यमानः
भुजे भुजङ्गेन्द्र-समान-सारे
भूयः स भूमेर् धुरम् आससञ्ज ॥ ७४ ॥

मूलम्

पुरन्दरश्रीः पुरम् उत्पताकम् प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरम् आससञ्ज ॥ ७४ ॥

विश्वास-प्रस्तुतिः

अथ नयन-समुत्थं ज्योतिर् अत्रेर् +++(→चन्द्र)+++ इव द्यौः
सुर-सरिद् इव तेजो वह्नि-निष्ठ्यूतम् ऐशम् ।
नर-पति-कुल-भूत्यै गर्भम् आधत्त राज्ञी
गुरुभिर् अभिनिविष्टं लोक-पालानुभावैः ॥ ७५ ॥

मूलम्

अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतम् ऐशम् ।
नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ ७५ ॥

नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः ।। २ ।।