BCE 3000 - Vernal equinox at rohiNI

bce-3000-01-13 rohiNI jyeShThA equinox shatabhiShak pUrva phAlgunI solstice
bce-3000-01-13 rohiNI jyeShThA equinox shatabhiShak pUrva phAlgunI solstice
bce-3000 naxatra-chakra
bce-3000 naxatra-chakra
  • Corresponds to phAlguna full moon being first month of the year/ uttarAyANArambha. Mentioned in jaiminIya brAhmaNa, kauShItakI brAhmaNa.

ऋग्वेदे

स जा॑यत प्रथ॒मः प॒स्त्या॑सु
म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ।
अ॒पाद॑शी॒र्षा गु॒हमा॑नो॒ अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ॥ ४.००१.११
mantra of vAmadeva gautama to agni - In dwellings first he came into being, at great base [of heaven], and in this atmosphere’s womb; Footless and headless, concealing both his ends, drawing himself together in the bull’s station. (“The first hemistich refers to the 3 manifestations of agni: the ritual fire, the celestial fire and the atmospheric fire. Here, as Santillana and von Dechend argued in the Hamlet’s Mill the heavenly fire (vaishvAnara) is associated with the equinoctial colure: This is implied in this mantra by the statement that his ends come together – i.e. the ecliptic ends meet and this happens in the station of the bull.” Via MT.)

Interestingly, the R^igveda provides a fragment of an ancient mythology associated with manu’s son, ashvaghna nAbhAnedhishhTha (Añ¹ na-aneixó) (RV 10.61.1-7) points to the legend of prajApati (the year beginning) associating with rohiNi. This fits well with the equinox in Taurus (circa 2800-3000 BC) for the early phase of Aryan existence.

  • MT

तैत्तिरीये

  • आरण्यके ध्रुववन्दनम् अत्र [ऽत्र]

फाल्गुनय् उत्तरायणम्

  • विवाहसूक्ते तथा (MT)।

भग-सूक्ते -

जैमिनीयब्राह्मणे -

“फाल्गुनो वै मासो द्वादशाहस्य प्रथमम् अहश्, चैत्रो द्वितीयं, वैशाखस् तृतीयम्, आषाढापौर्णमासश् चतुर्थं, श्रोणाश्रविष्ठः पञ्चमं, शातभिषजष् षष्ठं, प्रोष्ठपदः सप्तमम्, आश्वयुजो ऽष्टमं, कार्तिको नवमम्, मार्गशीर्षो दशमं, तैष एकादशं, माघो द्वादशं, प्रायणीय एवातिरात्रस् त्रयोदशो मास, उदयनीयस् संवत्सरश् चतुर्दशः। स एष द्वादशाहस् सर्वेषु लोकेषु प्रतिष्ठितः। स य एवम् एतं द्वादशाहं सर्वेषु लोकेषु प्रतिष्ठितं वेद सर्वेषु लोकेषु प्रतितिष्ठति। " (-4000 - -2850 BCE).

कौषीतकिब्राह्मणे प्राचीना स्मृतिः -

“चातुर्मास्यानि प्रयुञ्जानः फाल्गुन्याम् पौर्णमास्याम् प्रयुङ्क्ते । मुखम् वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी । मुखम् उत्तरे फल्गू । पुच्छम् पूर्वे । तद् यथा प्रवृत्तस्य अन्तौ समेतौ स्याताम् । एवम् एव एतौ संवत्सरस्य अन्तौ समेतौ।”

तैत्तिरीयसंहितायाम् ब्राह्मणे (2.1.1) -

“न पूर्व॑यो॒ᳶ फल्गु॑न्योर॒ग्निमाद॑धीत । ए॒षा वै ज॑घ॒न्या॑ रात्रि॑स्संवत्स॒रस्य॑ । यत्पूर्वे॒ फल्गु॑नी । पृ॒ष्टि॒त ए॒व सं॑वत्स॒रस्या॒ग्निमा॒धाय॑ । पापी॑यान्भवति । उत्त॑रयो॒रा द॑धीत । ए॒षा वै प्र॑थ॒मा रात्रि॑स्संवत्स॒रस्य॑ । यदुत्त॑रे॒ फल्गु॑नी । मु॒ख॒त ए॒व सं॑वत्स॒रस्या॒ग्निमा॒धाय॑ । वसी॑यान्भवति । "

(पूर्वोत्तरफाल्गुन्योस् तु मध्ये ऽयनारम्भरेखा ३४५२ BCE इति कालस्य परिसरे ऽवर्तत।)

तैत्तिरीयसंहितायाम् 7.4.8.2 माघे वत्सरारम्भम् उक्त्वा पुनस् स्मरति फाल्गुनीष्व् अयनारम्भम् -

“फल्गुनीपूर्णमा॒से दी॑क्षेर॒न्। मुखँ॒व्वा ए॒तत्। तस्यैकै॒व नि॒र्या यत् साम्मे॑घ्ये विषू॒वान्त् स॒म्पद्य॑ते। (अतस् तथा मा भूत्।) चित्रापूर्णमा॒से दी॑क्षेर॒न्। मुखँ॒व्वा ए॒तत्सँ॑व्वत्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व सँ॑व्वत्स॒रमा॒रभ्य॑ दीक्षन्ते॒, तस्य॒ न का च॒न नि॒र्या भ॑वति। "