BCE 2300 - Vernal equinox at kRttikA

bce-2300-01-13 kRttikA anUrAdhAH equinox dhaniShThA-shatabhiShak maghA solstice
bce-2300-01-13 kRttikA anUrAdhAH equinox dhaniShThA-shatabhiShak maghA solstice
bce-2300 naxatra-chakra
bce-2300 naxatra-chakra
  • Vernal equinox was at actual kRttikA in 2300 BCE - yajurveda period (described elsewhere).
  • Corresponds to daxiNAyanArambha in maghA and uttarAyaNArambha in mAgha.

वेदेषु

  • In the Taittirīya Brāhmnana (i. 1, 2, 1) it is distinctly stated " one should consecrate the (sacred) fire in the Krittikas; ……the Kr̥ttikās are the mouth of the Nakṣatras. " (* कृतिकास्वग्निमादधीत । …… । मुखं वा एतन्नक्षत्राणां । यस्कृत्तिकाः । ) This shows that the first place given to the Krittikas in the list of the Nakṣatras is not accidental and that we must at Icast suppose that the Krittikas were the “ mouth of the Nakṣatras," in the same way as Vasanta or spring was the “mouth of the seasons " (+ Taitt. Br.i. 1. 2. 6 मुखं वा एतदतूनां यद्वसंतः। ) or the Phālguni full moon the “mouth of the year.”
  • तैत्तिरीयकानां नक्षत्रसूक्तम् दृश्यताम्। अपि वर्तते।
  • सूचिकाग्निसूक्तम् ऋग्वेदे दृश्यताम् - महत् तदुल्बम् इति।
  • shaunaka atharvaveda 19.7 nakShatra sUktam भानुराश्लेषा अयनं मघा मे : sun [in] AshleSha(=sarpa), *solistice* [in] maghA for me. सुहवमग्ने कृत्तिका रोहिणी चास्तु | agnI well-invoked in kR^ittikA: setting of fires in kR^ittkA
  • śatapatha Brāhmaṇa, 2.1.2. Ekam dve triṇi catvārīti vā anyāni nakṣatrāṇy athaitā eva bhūyiṣṭhā yat kr̥ttikā…. Etā ha vai prācyai diśo na cyavante. Sarvāṇi ha vã anyāni nakṣatraṇi prācyai diśaś cyavante. Translation :–Other nakṣatras have one, two, three or four ( stars ) only ; these Krttikās have many ( stars )… They do not deviate from the east; all other nakṣatras deviate from the east.
  • कौषीतकिब्राह्मणे १९.१.२२ गवामयनब्राह्मणे - “तैषस्य अमावास्याया एक अह- उपरिष्टाद् दीक्षेरन् । माघस्य वा इत्य् आहुः । तद् उभयम् व्युदिताम् । तैषस्य त्वा इव उदिततरम् इव । त एतम् त्रयोदशम् अधिचरम् मासम् आप्नुवन्ति । एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः । तद् अत्र एव सर्वः संवत्सर आप्तो भवति । स +++(सूर्यः)+++ वै माघस्य अमावास्यायाम् उपवसत्य् उदन्न् आवर्त्स्यन् । उप इमे वसन्ति । … स षण् मासान् उदङ्ङ् एति । तम् ऊर्ध्वैः षडहैर् अनुयन्ति । स षण् मासान् उदन्नित्वा तिष्ठते दक्षिणा आवर्त्स्यन् । उप इमे वसन्ति वैषुवतीयेन अह्ना यक्ष्यमाणाः । … स षण् मासान् दक्षिणा एति । तम् आवृत्तैः षडहैर् अनुयन्ति । स षण् मासान् दक्षिणेत्वा तिष्ठत उदङ्ङ् आवर्त्स्यन् । उप इमे वसन्ति माहाव्रतीयेन अह्ना यक्ष्यमाणाः ।"। MT (-२३०० BCE).
  • कृत्तिकाविषुवकालोऽप्ययमेव। वाक्योल्लेखा अत्र दृश्याः।

पुराणेषु