BCE 1300 - Solstice : shraviShThAdi

bce-1400-01-13 bharaNi-3deg vishAkhA equinox dhaniShTha AshreShA-maghA solstice
bce-1400-01-13 bharaNi-3deg vishAkhA equinox dhaniShTha AshreShA-maghA solstice
  • “Dating by precession gives the date of the VJ as being around 1300 BC because the it states that the winter solistice was in the beginning for shraviShThA and summer in the mid-point of AshleShA. This is important because in the maitrAyaNi brAhmaNa, shAkhAyanya tells king bR^ihadratha that the winter solistice was in the middle of shraviShThA (MBU 6.14). Thus, the lagadha was clearly aware of the change from the epoch time little before his times. "

वेदाङ्गज्योतिषे

  • वेदाङ्गज्योतिषे - “प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् । सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ।।”
    • तदा नाक्षत्रिकाव् ऽपि मासौ माघश्रावणौ।
  • वेदाङ्गज्योतिषमानेन मैत्रायणीयोपनिषन्मानेन च - मासो माघः, ऋतुः शिशिरः। वाक्योल्लेखा अत्र दृश्याः।
  • “वेदाङ्गज्योतिषे- माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः। युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते।। "

पुराणेषु

  • पुराणेश्वथ - “वर्षाणामपि पञ्चानामाद्यः संवत्सरः स्मृतः। ऋतूनां शिशिरश्चाऽपि मासानां माघ एव च ।। ब्रह्माण्डपुराणे (पूर्वभागे २४।१४१) वायुपुराणे(१।१५३।११३) लिङ्गपुराणे (१।६१।५२) च।”
  • वायुपुराणात् सायनांशप्रायकलनम्-
    • मेषान्ते च तुलान्ते च भास्करोदयतः स्मृताः । मुहूर्त्ता दश पञ्चैव अहोरात्रिश्च तावती ।। ५०.१९५ ।। कृत्तिकानां यदा सूर्यः प्रथमांशगतो भवेत् । विशाखानां तथा ज्ञेयश्चतुर्थांशे निशाकरः।। ५०.१९६ ।। विशाखायां यदा सूर्यश् चरतेऽंशं तृतीयकम्। तदा चन्द्रं विजानीयात् कृत्तिकाशिरसि स्थितम् ।। ५०.१९७ ।। विषुवन्तं तदा विद्यादेवमाहुर्महर्षयः। सूर्येण विषुवं विद्यात् कालं सोमेन लक्षयेत् ।। ५०.१९८ ।।

Influence in later literature

  • This epoch was very influential in later literature. We see then evidence of offsetting nakshatras to match tropical months. See ayanachalanam page.