०१ अयनचलनानुसारम् परिवर्तनम्

  • पुरा तारा-मण्डल-सङ्गतान्यासन् नक्षत्राणि (lunar mansions [sky regions] coincided with the eponymous asterisms/ stars)।
  • अधुना नक्षत्राणि तारमण्डलेभ्यश् चलितानि (अयनचलनानुसारं ऋतुप्रारम्भचलम् भवति, तच् चोचितनक्षत्र एव स्याद् इति व्यवहारसौकर्यार्थम् प्रयत्नः)। तेषाम् मण्डलानां सूचिश् च पाश्चात्य-नाम-पर्यायो ऽत्र
  • eclpitic longitude इति द्रष्टव्यम्।
  • Saha Lahiri report