२४ प्रोष्ठपदः

विश्वास-टिप्पनी

+++(γ Pegasi and α Andromedae)+++

bce-3000 naxatra-chakra
bce-3000 naxatra-chakra
  • यदा मृगशीर्षे बभूव विषुवस्थानम्, अत्रासीत् सौरं दक्षिणतमम् अयनम्। विश्व-स्कम्भमूलस्थो ऽहिर्बुध्नियः। स च प्रोष्ठपदास्व् अपि कल्पितः प्रायेण तेनैव कारणेन।
  • धिष्णियाभिस् तार्क्ष्य-सम्बन्धो ऽन्यत्र प्रपञ्चितः। सर्वम् एतद् अन्यत्र प्रपञ्चितम्।
मानसतरङ्गिणीकृत्
  • The yavana-s saw it representing the ancestress of themselves & the Iranics.
  • “Of course M 31 the great Andromeda galaxy & its satellite galaxies M 32 and M 110. Probably someone sitting on a planet there is writing likewise about the Milky Way & the Magellanic clouds.”