+२७-विभागः

  • २७.३३ दिनानि चन्द्रस्य परिवर्तनाय।
  • २७ नक्षत्राणि। तैः खगोलम् ~१३डिग्रि-भागेषु भिद्यते (कदाचित् १३डिग्रि-तः नैय्यून्यम् वाधिक्यं वा स्यात्।)
  • तारामण्डलानि नक्षत्रेभ्यो भिन्नानि। तानि पृथक् पृष्ठे
  • यन्त्रम् अत्रअत्र खचित्राणि दृश्यन्ताम् -
मानसतरङ्गिणीकृत्
  • Hindu-s divided the zodiac into 27 equal sections, each subdivided into 4 pAda-s (identified by a unique syllable). Each nakShatra naturally falls within one or two rAshi-s, and is associated with 1+ stars (though it may be named after a different maNDala to the north or south of the zodiac belt).

आथर्वणनक्षत्रकल्पे

“षट् कृत्तिका, एका रोहिणी, तिस्रो मृगशिर, एकार्द्रा, द्वे पुनर्वसू, एकः पुष्यः, षड् आश्लेषाः, षण् मघाः, चतस्रः फल्गुन्यः, पञ्च हस्त, एका चित्रा, एका स्वातिर्, द्वे विशाखे, चतस्रो ऽनुराधा, एका ज्येष्ठा, सप्त मूलम्, अष्टाव् अषाढा, एको ऽभिजित्, तिस्रः श्रवणः, पञ्च श्रविष्ठा, एका शतभिषा, चतस्रः प्रोष्ठपदौ, एका रेवती, द्वे अश्वयुजौ, तिस्रो भरण्य - इति सङ्ख्या परिमितं ब्रह्म॥”

ब्रह्मगुप्तः खण्डखाध्यके

“मूल अज अहिर्बुध्न्य अश्वयुग् अदिति इन्द्राग्नी फल्गुनी द्वितयम् ।
त्वाष्ट्र-गुरु-वारुण आर्द्र अनिल-पौष्णान्य् एक ताराणि ॥
ब्रह्म इन्द्र-यम-हरि इन्दु-त्रितयम् षड्-वह्नि-भुजग-पित्र्याणि ।
मैत्राषाड-चतुष्कम् वसु-रवि-रोहिण्य इति पञ्च ॥”

तदा तु -

  • कृत्तिका: ६
  • रोहिणी: ५ (likely whole Hyades+Aldebaran);
  • मृगशिरस्: ३
  • आर्द्रा: १
  • पुनर्वसू: २
  • पुष्य: १
  • आश्लेषा: ६
  • मघा: ५
  • फल्गुनि-स्: २ + २
  • हस्त: ५
  • चित्रा: १
  • स्वाति: १
  • विशाख: २
  • अनुराधा: ४
  • ज्येष्ठा: ३
  • मूल: १
  • अषाढा-स्: ४ + ४
  • अभिजित्: ३
  • श्रवण: ३
  • श्रविष्ठा: ५
  • शतभिषा: १
  • प्रोष्ठपद-स्: २ + २
  • रेवती: १
  • अश्वयुजौ: २
  • भरणि: ३।।