यत इन्द्र भयामहे

यत इन्द्र भयामहे ...{Loading}...

ऋक्

32_0274 यत इन्द्र ...{Loading}...

य꣡त꣢ इन्द्र꣣ भ꣡या꣢महे꣣ त꣡तो꣢ नो꣣ अ꣡भ꣢यं कृधि। म꣡घ꣢वञ्छ꣣ग्धि꣢꣫ तव꣣ त꣡न्न꣢ ऊ꣣त꣢ये꣣ वि꣢꣫ द्विषो꣣ वि꣡ मृधो꣢꣯ जहि ॥ 32:0274 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि +++(=शक्तो वर्तस्व)+++ तव॒ तन् न॑+++(ः)+++ ऊ॒तिभि॑र्+++(=रक्षाभिः, ऊ॒तये॒ इति तैत्तिरीयपाठः)+++
वि द्विषो॒ वि मृधो॑+++(=सङ्ग्रामान्)+++ जहि ।।

साम

य+++([])+++ताआ, अइन्द्राअ, भायामहाइ । त+++([])+++तो, नो, आ, भायंका, अर्धि । म+++([])+++घवन्, चग्धि, तवत०, नऊता, अयाइ । वि+++([])+++द्वाइषो, ओवि । मा+++([])+++र्धो, जहि । इ+++([])+++डा, अभाअअ । ओ+++([])+++इ । डा+++([])+++अ ॥