यज्जयथा अपूर्वः

यज्जयथा अपूर्वः ...{Loading}...

ऋक्

RV.8.89.5a; SV.2.779a; ArS.2.7a; KB.24.5; A;S.8.5.12; 10.2.22; ;S;S.11.11.14; 18.18.12.

+++([सायणो ऽत्र। आङ्गीरसौ नृमेधपुरमेधौ। अनुष्टुप्। इन्द्रः।])+++

16_0601 यज्जायथा अपूर्व्य ...{Loading}...

य꣡ज्जाय꣢꣯था अपूर्व्य꣣ म꣡घ꣢वन्वृत्र꣣ह꣡त्या꣢य। त꣡त्पृ꣢थि꣣वी꣡म꣢प्रथय꣣स्त꣡द꣢स्तभ्ना उ꣣तो꣡ दिव꣢꣯म् ॥ 16:0601 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

यज्जाय॑था +++(=अजायथाः)+++ अपूर्व्य॒
मघ॑वन्वृत्र॒हत्या॑य ।
तत् पृथि॒वीम् अप्रथयस् +++(=प्रसिद्धाम् अकरोः)+++
तद॑स्तभ्ना +++(=अरुणत्)+++ उ॒त द्याम् ।

तेजो घर्मः सङ्क्रीडन्ते। शिशुमतीर् वायुगोपास् तेजस्वतीर् मरुद्भिर् भुवनानि चक्रतुः।

Indra-kills-vRtra-snake-with-vajra
Indra-kills-vRtra-snake-with-vajra

साम

+++(अत्र क्वचित् स्तोभे "आयुहु वाक्" इति श्रूयते।)+++

{हा+++([तैप्रे])+++,अहू+++(%३)+++ वा+++(–“३)+++अक्}+++([त्रिः])+++।

{हो+++([ऽता]-"%३)+++,वा+++(३)+++}+++([त्रिः])+++

य+++([ता]”)+++ज्जाय+++(")+++था+++(२%)+++, अ+++(")+++पौ+++(%)+++हो+++([प्रे])+++ऒर्+वा+++([ता]%)+++या+++([प्रे])+++अ।

म+++([ता])+++घवन्+++(२%)+++, वृत्रहा+++(%)+++हो+++([प्रे])+++ऒत्या+++([ता]%)+++या+++([प्रे])+++य+++()+++।

त+++([ता])+++त्पृथिवी+++(["])+++म्+++(२%)+++, अप्रा+++(%)+++हो+++([प्रे])+++ऒ,था+++([ता]%)+++या+++([प्रे])+++ह+++()+++।

त+++([ता])+++दस्तभ्ना+++(["]%)+++उत+++(["]%)+++ +हो+++([प्रे])+++इ दा+++([ता]%)+++इवा+++([प्रे])+++अम्।

{हा+++([तैप्रे])+++,अहू+++(%३)+++ वा+++(–“३)+++अक्}+++([त्रिः])+++।
{हो+++([ऽता]-"%३)+++, वा+++(३)+++}+++([द्विः])+++, हो+++([ऽति]%३)+++वा+++(३–%)+++, अह+++([प])+++उ+++(v)+++वा+++(३)+++।

ए+++(”)+++ऎ ते+++([लौ२]%)+++जो+++(["]–%३)+++ घर्मस् सङ्क्री+++(%)+++डन्ते+++(["]%३)+++ए+++(v)+++।
शिशुमती+++(["]३)+++इर्, वायुगो+++(["]%)+++पा+++(["]३)+++अस्, तेजस्वती+++(["]३)+++इर् मारूद्भिर्+++(0)+++, भुवना+++(["]३)+++आनि, चक्रतू+++(३%%)+++हु।