यद्वर्चो हिरण्यस्य प्रधे

यद्वर्चो हिरण्यस्य प्रधे ...{Loading}...

ऋक्

39_0624 यद्वर्चो हिरण्यस्य ...{Loading}...

य꣢꣫द्वर्चो꣣ हि꣡र꣢ण्यस्य꣣ य꣢द्वा꣣ व꣢र्चो꣣ ग꣡वा꣢मु꣣त꣢। सृ꣢जामसि ॥ 39:0624 ॥

40_0625 सहस्तन्न इन्द्र ...{Loading}...

स꣢ह꣣स्त꣡न्न꣢ इन्द्र꣣ द꣣द्ध्यो꣢ज꣡ ई꣢शे꣣꣬ ह्यस्य म꣢ह꣣तो꣡ वि꣢रप्शिन्। स्थवि꣢꣯रं च꣣ वा꣡जं꣢ वृ꣡त्रे꣢षु꣣ श꣡त्रू꣢न्त्सु꣣ह꣡ना꣢ कृधी नः ॥ 40:0625 ॥

साम

हा+++([])+++उ ॥त्रिः॥ ॥
प्र+++([])+++धे ॥ त्रिः ॥
प्र+++([])+++त्युष्टाअम् ॥ त्रिः ॥+++([])+++
हा+++([])+++उ ॥त्रिः॥

य+++([])+++द्वर्चोऒ, हिरण्या,,स्या+++([])+++।
य+++([])+++द्वाअ, वर्चोऒ, गवा,मू,,ता+++([])+++।
स+++([])+++त्यस्य, ब्रह्मणोओ, वा+++(र्)+++,,चाः+++([])+++।
ते+++([])+++,नामाअ ।
संसृजाअ,मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥ त्रिः ॥
प्र+++([])+++धे ॥ त्रिः ॥
प्र+++([])+++त्युष्टाअम् ॥ त्रिः ॥
हा+++([])+++उ ॥ द्विः ॥ हा+++([])+++उवा ।
ए+++([])+++ए । प्र+++([])+++धे, प्रत्युष्टाअम् ॥ एवं त्रिः ॥
ए+++([])+++ए । आ+++([])+++हं, स्वर्ज्योतीः ॥ ७ ॥