यद्वर्चो हिरण्यस्य

यद्वर्चो हिरण्यस्य ...{Loading}...

ऋक्

39_0624 यद्वर्चो हिरण्यस्य ...{Loading}...

य꣢꣫द्वर्चो꣣ हि꣡र꣢ण्यस्य꣣ य꣢द्वा꣣ व꣢र्चो꣣ ग꣡वा꣢मु꣣त꣢। सृ꣢जामसि ॥ 39:0624 ॥

40_0625 सहस्तन्न इन्द्र ...{Loading}...

स꣢ह꣣स्त꣡न्न꣢ इन्द्र꣣ द꣣द्ध्यो꣢ज꣡ ई꣢शे꣣꣬ ह्यस्य म꣢ह꣣तो꣡ वि꣢रप्शिन्। स्थवि꣢꣯रं च꣣ वा꣡जं꣢ वृ꣡त्रे꣢षु꣣ श꣡त्रू꣢न्त्सु꣣ह꣡ना꣢ कृधी नः ॥ 40:0625 ॥

साम १

हा+++([])+++उ ॥त्रिः॥
अ+++([])+++हमन्नम् ॥त्रिः॥
अ+++([])+++हमन्ना,दो,,ह+++([])+++मन्नाअ,,दो, ह+++([])+++मन्नाअ,,दो,
हं+++([])+++विधाअ,,रयो । हं+++([])+++विधाअ।रयो । हं+++([])+++विधाअ । रयः ।
हा+++([])+++उ ॥त्रिः॥

यद्व+++([])+++र्चोऒ, हिरण्या,,स्या+++([])+++।
य+++([])+++द्वा अ, वर्चोऒ । गवा,मू,,ता+++([])+++।
स+++([])+++त्यस्य, ब्रह्मणोओ, वा,,चाः+++([])+++।
ते+++([])+++, नामा, अ, संसृजाअ,मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥त्रिः॥
अ+++([])+++हमन्नम् ॥त्रिः॥
अ+++([])+++हमन्ना, दो । ह+++([])+++मन्नाअ,,दो+++([])+++हमन्नाअ,,दो,
हं ०+++([])+++विधाअ,,रयो । ह० ०+++([])+++विधाअ । रयो । हं ०+++([])+++विधाअ । रयः ।

हा+++([])+++उ । हा+++([])+++उ । ह+++([])+++उवा ॥
ऎ, ऎ । अ+++([])+++हमन्न, महमन्ना, दोहमन्नाअ,,दो,
ह००+++([])+++विधाअ,,रयो, ह००+++([])+++विधाअ,रयो, ह००+++([])+++विधाअ,,रयः ॥ एवम् ॥त्रिः ॥
ए, ए । आ+++([])+++ह०, ० स्वर्ज्योतीः ॥

साम २

हा+++([])+++उ ॥त्रिः॥
आ+++([])+++हं, ० सहो, ऒ । हं, ०+++([])+++सहोओ । हं ०+++([])+++सहोओ ।
हं०+++([])+++सा,आसहिः । आ+++([])+++हं, ०सा, सहिः । आ+++([])+++हं, ०सा, अ, सहिः ।
आ+++([])+++हं, ०सा, सहाअ, नो । हं, ०+++([])+++सा, सहाअ, नः ।
हा+++([])+++उ ॥त्रिः॥ ॥

य+++([])+++द्वर्चोऒ, हिरण्या,,स्या+++([])+++।
य+++([])+++द्वाअ, वर्चोऒ, गवा,मू,,ता+++([])+++।
स+++([])+++त्यस्य, ब्रह्मणो,ओ । वा+++(र्)+++ । चाः+++([])+++।
ते+++([])+++,नामाअ । संसृजाअ, मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥त्रिः॥
आ+++([])+++ह०, ०सहोओ । ह०, ०+++([])+++स होओ । ह०, ०स+++([])+++होओ ।
ह०,०+++([])+++सा,आसहिः । आ+++([])+++ह०,०साअ,सहिः । आ+++([])+++ह०, ०साअ, सहिः ।
आ+++([])+++ह०, ०सा, सहाअ, नो । हं+++([])+++सा, सहाअ,नो । ह०, ०+++([])+++सा, सहाअ, नः ।
हा+++([])+++उ ॥द्विः॥ ह+++([])+++उवा ।
ए, ए । आ+++([])+++: ह० ० सहोओ, ह० ०सा, आसहिर्, आह० ०सा, सहाअ, नः ॥ एवं त्रिः ॥
ए, ए । आ+++([])+++ह०, ०स्वर्ज्योतीः ॥ ७ ॥

साम ३

हा+++([])+++उ ॥त्रिः॥
आ+++([])+++हं,वर्चो ओ । हं ०+++([])+++वर्चो ओ । हं ०+++([])+++वर्चः ।
हा+++([])+++उ ॥त्रिः॥

य+++([])+++द्वर्चोऒ, हिरण्या,स्या+++([])+++।
य+++([])+++द्वाअ, वर्चोऒ, गवा,मू,,ता+++([])+++,।
स+++([])+++त्यस्य, ब्रह्मणोओ, वा+++(र्)+++,,चाः+++([])+++।
ते+++([])+++, नामाअ, संसृजाअ,मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥त्रिः॥
आ+++([])+++हं ०+++([])+++वर्चोओ । हं०+++([])+++वर्चो ओ । हं०+++([])+++वर्चः ।
हा+++([])+++उ ॥ द्विः॥ ह+++([])+++उवा ।
ए, ए । आ+++([])+++हं ० वर्चः । ए, ए । आ+++([])+++हं ० वर्चः । ए, ए । आ+++([])+++हं०वर्चः ।
ए,ए । आ+++([])+++हं, ०स्वर्ज्योतीः ॥ ७ ॥

साम ४

हा+++([])+++उ ॥त्रिः॥
आ+++([])+++हं, ते,एजोओ । हं+++([])+++ते, एजोओ । हं+++([])+++तेजः ।
हा+++([])+++उ ॥त्रिः॥
य+++([])+++द्वर्चोऒ, हिरण्या,,स्या+++([])+++।
य+++([])+++द्वाअ, वर्चोऒ, गवा,मू,,ता+++([])+++।
स+++([])+++त्यस्य, ब्रह्मणोओ, वा+++(र्)+++,,चाः+++([])+++।
ते+++([])+++,नामाअ,संसृजाअ, मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥त्रिः॥
आ+++([])+++हं, ते,एजोओ । हं+++([])+++ते, एजोओ । हं+++([])+++तेजः ।
हा+++([])+++उ ॥ द्विः॥ ह+++([])+++उवा ।
ए, ए । आ+++([])+++हं तेजः ॥ एवं त्रिः ॥
ए, ए । आ+++([])+++ह०, ०स्वर्ज्योतीः ॥ ७ ॥

साम ५

हा+++([])+++उ ॥त्रिः॥
दि+++([])+++शं, दूहेऎ ॥त्रिः॥
दि+++([])+++शौ, दूहेऎ ॥त्रिः॥
दि+++([])+++शो+++([])+++,दूहेऎ ॥त्रिः॥
स+++([])+++र्वा, दुहेऎ ॥त्रिः॥

हा+++([])+++उ ॥त्रिः॥
य+++([])+++द्वर्चोऒ, हिरण्या,,स्या+++([])+++।
य+++([])+++द्वाअ, वर्चोऒ, गवा, मू,,ता+++([])+++।
स+++([])+++त्यस्य, ब्रह्मणोओ, वा+++(र्)+++,,चाः+++([])+++।
ते+++([])+++, नामाअ । संसृजाअ,मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥त्रिः॥
दि+++([])+++शं, दूहेऎ ॥त्रिः॥
दि+++([])+++शौ, दूहेऎ ॥त्रिः॥
दि+++([])+++शो, दूहेऎ ॥त्रिः॥ स+++([])+++र्वा, दुहेऎ ॥ त्रिः ॥
हा+++([])+++उ ॥ द्विः ॥ ह+++([])+++उवा ।
ऎ,ऎ । दि+++([])+++शं, दूहेऎ, दि+++([])+++शौ,दूहेऎ, दि+++([])+++शो, दूहेऎ,
स+++([])+++र्वा, दुहेऎ ॥एवं त्रिः ॥
ए, ए । आ+++([])+++ह०, ०स्वर्ज्योतीः ॥ ७ ॥

साम ६

हा+++([])+++उ ॥त्रिः॥
म+++([])+++नो,जै त् ॥ त्रिः ॥
हृ+++([])+++दयमजैत् ॥ त्रिः ॥
इं+++([])+++द्रोजैत् ॥ त्रिः ॥
अ+++([])+++हमजैइषम् ॥ त्रिः ॥

हा+++([])+++उ ॥त्रिः॥
य+++([])+++द्वर्चोऒ, हिरण्या,,स्या+++([])+++।
य+++([])+++द्वाअ, वर्चोऒ, गवा,मू,,ता+++([])+++।
स+++([])+++त्यस्य, ब्रह्मणोओ, वा+++(र्)+++,,चाः+++([])+++।
ते+++([])+++,नामाअ । संसृजाअ,मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥त्रिः॥ म+++([])+++नो, जैत् ॥ त्रिः ॥
हृ+++([])+++दयमजैत् ॥ त्रिः ॥
इं+++([])+++द्रो, जैत् ॥ त्रिः ॥
अ+++([])+++हमजै,इषम् ॥ त्रिः ॥

हा+++([])+++उ ॥ द्विः ॥ ह+++([])+++उवा ।
ऎ, ऎ । म+++([])+++नो, जैधृदयमजैद् इन्द्रोजैद् अहमजैइषं॥ एवं त्रिः ॥
ए, ए । आ+++([])+++ह०, ०स्वर्ज्योतीः ॥ ७ ॥

साम ७

हा+++([])+++उ ॥त्रिः॥
व+++([])+++यः ॥ त्रिः ॥
व+++([])+++यो, वयः ॥ त्रिः ॥
हा+++([])+++उ ॥त्रिः॥

य+++([])+++द्वर्चोऒ, हिरण्या,,स्या+++([])+++।
य+++([])+++द्वाअ, वर्चोऒ, गवा,मू,,ता+++([])+++।
स+++([])+++त्यस्य, ब्रह्मणोओ, वा+++(र्)+++,,चाः+++([])+++।
ते+++([])+++,नामाअ । संसृजाअ,मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥त्रिः॥
व+++([])+++यः ॥ त्रिः ॥
व+++([])+++यो, वयः ॥ त्रिः ॥
हा+++([])+++उ ॥ द्विः ॥ ह+++([])+++उवा ।
ए, ए । व+++([])+++यो, वयो,वयः ॥ एवं त्रिः ॥
ए, ए । आ+++([])+++ह०, स्वर्ज्योतीः ॥ ७ ॥

साम ८

हा+++([])+++उ ॥ त्रिः ॥
रू+++([])+++पम् ॥ त्रिः ॥
रू+++([])+++पं, रूपम् ॥ त्रिः ॥
हा+++([])+++उ ॥त्रिः॥

य+++([])+++द्वर्चोऒ, हिरण्या,,स्या+++([])+++।
य+++([])+++द्वाअ, वर्चोऒ, गवा,मू,,ता+++([])+++।
स+++([])+++त्यस्य, ब्रह्मणोओ, वा+++(र्)+++चाः+++([])+++।
ते+++([])+++,नामाअ, संसृजाअ,मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥त्रिः॥
रू+++([])+++पम् ॥ त्रिः ॥
रू+++([])+++पं, रूपम् ॥ त्रिः ॥
हा+++([])+++उ ॥ द्विः॥ ह+++([])+++उवा ।
ए, ए । रू+++([])+++,पं, रू+++([])+++पं, रूपम् ॥ एवं त्रिः ॥
ए, ए । आ+++([])+++ह०, स्वर्ज्योतीः ॥ ७ ॥

साम ९

ही+++([])+++हीया, ऊ+++([])+++उ ॥ त्रिः ॥
उ+++([])+++दापप्तम् ॥ त्रिः ॥
ऊ+++([])+++र्ध्वा नभां,स्यकुर्षि ॥ त्रिः ॥
वि+++([])+++द्यौ,उत्सम् ॥ त्रिः ॥
अ+++([])+++दतनम् ॥ त्रिः ॥
हा+++([])+++उ ॥ त्रिः ॥

य+++([])+++द्वर्चोऒ, हिरण्या,,स्या+++([])+++।
य+++([])+++द्वाअ, वर्चोऒ, गवा,मू,,ता+++([])+++।
स+++([])+++त्यस्य, ब्रह्मणोओ,वा+++(र्)+++चाः+++([])+++।
ते+++([])+++,नामाअ, संसृजाअ,मा,,सा+++([])+++इ ।

हा+++([])+++उ ॥त्रिः॥
ही+++([])+++हीया, ऊ+++([])+++उ ॥ त्रिः ॥
उ+++([])+++दापप्तम् ॥ त्रिः ॥
ऊ+++([])+++र्ध्वानभां,स्यकुर्षि ॥ त्रिः ॥
वि+++([])+++द्यौ, उत्सम् ॥ त्रिः ॥
अ+++([])+++दतनम् ॥ त्रिः ॥
हा+++([])+++उ ॥ द्विः ॥ ह+++([])+++उ वा ।
ए,ए । उ+++([])+++दापप्तमूर्ध्वा नभां,स्यकुर्षि ।
विद्यौ,उत्स,म् अदतनम् ॥ एवं त्रिः ॥
ए, ए । पिंन्न+++([])+++स्वाः ॥ ७ ॥