यद्द्याव- वैरूपम्

यद्द्याव- वैरूपम् ...{Loading}...

ऋक्

36_0278 यद्याव इन्द्र ...{Loading}...

य꣡द्याव꣢꣯ इन्द्र ते श꣣त꣢ꣳ श꣣तं꣡ भूमी꣢꣯रु꣣त꣢स्युः । न꣡ त्वा꣢ वज्रिन्त्स꣣ह꣢स्र꣣ꣳस्यु सू꣢र्या꣣ अ꣢नु꣣ न꣢ जा꣣त꣡म꣢ष्ट꣣ रो꣡द꣢सी ॥ 36:0278 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

यद् द्याव +++(=द्यौर्लोकाः)+++ इन्द्र ते +++(प्रतिमानाय)+++ श॒तं
श॒तम् भूमीः उ॒त स्युः ।
न त्वा वज्रिन् स॒हस्र॑म् सूर्याः अनु
न जा॒तम् अ॑ष्ट॒+++(=अश्नुते [परिमाणेन]/८)+++ रोद॑सी ।।

साम

  • पारम्परिक-गान-मूलम् २०१५। १९३७। कौथुमगानम् अत्र

वैरूपम् ॥

य+++([])+++द्या, वइन्द्रते ए । शातम् । ए+++([])+++। शा+++([])+++तम् भू,मी । रूता, स्यो+++([])+++वा । हा उ॥त्रिः॥ ह+++([])+++उवा । न+++([])+++त्वावज्रिन्, सहस्रम् सूर्या, अअनु । हा+++([])+++उ ॥त्रिः॥ ह+++([])+++उवा । न+++([])+++जा,तम, ष्टारोदशिइ । हा+++([])+++उ ॥त्रिः॥ ह+++([])+++उवा । दिशं, विशं, हस् । हा+++([])+++उ ॥त्रिः॥ ह+++([])+++उवा । अश्वा, शिशुमतिइ, हा+++([])+++उ ॥त्रिः॥ ह+++([])+++उवा । सु+++([])+++वः । हा+++([])+++उ ॥त्रिः॥ ह+++([])+++उवा । ज्यो+++([])+++तिः । हा+++([])+++उ ॥त्रिः॥ ह+++([])+++उवाअ ॥७॥