यद्द्याव- अञ्जो वैरूपम्

यद्द्याव- अञ्जो वैरूपम् ...{Loading}...

ऋक्

36_0278 यद्याव इन्द्र ...{Loading}...

य꣡द्याव꣢꣯ इन्द्र ते श꣣त꣢ꣳ श꣣तं꣡ भूमी꣢꣯रु꣣त꣢स्युः । न꣡ त्वा꣢ वज्रिन्त्स꣣ह꣢स्र꣣ꣳस्यु सू꣢र्या꣣ अ꣢नु꣣ न꣢ जा꣣त꣡म꣢ष्ट꣣ रो꣡द꣢सी ॥ 36:0278 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

यद् द्याव +++(=द्यौर्लोकाः)+++ इन्द्र ते +++(प्रतिमानाय)+++ श॒तं
श॒तम् भूमीः उ॒त स्युः ।
न त्वा वज्रिन् स॒हस्र॑म् सूर्याः अनु
न जा॒तम् अ॑ष्ट॒+++(=अश्नुते [परिमाणेन]/८)+++ रोद॑सी ।।

साम

  • पारम्परिक-गान-मूलम् २०१५। १९३७। कौथुमगानम् अत्र

अञ्जो+++(३)+++ वैरूपम्+++(२)+++।

य+++([प])+++द्द्या+++(["]%–३)+++ अवै+++(३)+++,,
+न्द्र+++([पौ]द्र)+++ ता+++(३)+++ आउवा+++(%–३)+++अ, शा+++([टृ]%)+++ता+++(")+++अम्।
हा+++([पौ]३")+++अहाअउ वा+++(%–३)+++अ, ई+++([टृ]%)+++डा+++(")+++अ।

शा+++([र])+++तम् भू+++(["]%)+++मी+++(%)+++हि+++(v)+++।
उ+++([पौ])+++ता+++(३)+++ आउवा+++(%–३)+++अ, सी+++([टृ]%)+++यू+++(")+++हु ।
हा+++([पौ]३")+++अहाअउ वा+++(%–३)+++अ। ई+++([टृ]%)+++डा+++(")+++अ।

न+++([ते])+++त्वा+++(३%–)+++ व+++(%)+++ज्रिन्, सहस्रम्+++(%)+++
सू+++(३–%)+++रि+++([पौ])+++ या+++(३)+++ आउवा+++(%–३)+++ अ, आ+++([टृ]%)+++नू+++(")+++उ।
हा+++([पौ]३")+++अहाअउ वा+++(%–३)+++अ, ई+++([टृ]%)+++डा+++(")+++अ।

न+++([त])+++जा+++(३-%-)+++तमष्ट+++([रा])+++,,
रो+++(")+++ओ+आ+++([त])+++उवा+++([त]-“३)+++अ, दा+++([टृ]%)+++सी+++(”)+++इ।
हा+++([पौ]३")+++अहाअउ वा+++(%–३)+++अ, इ+++([तॄ])+++ट् इडा+++(३")+++अ ॥