वामदेव्यम् - वाक्

वामदेव्यम् - वाक् ...{Loading}...

ऋक्

[अस्मिन् निम्ने निधामहे]

25_0169 कया नश्चित्र ...{Loading}...

क꣡या꣢ नश्चि꣣त्र꣡ आ भु꣢꣯वदू꣣ती꣢ स꣣दा꣡वृ꣢धः꣣ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 25:0169 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १

[अन्तरिक्षे सलिलं लेलाय]

साम

वा+++([])+++क् ॥द्वि॥ वा+++([])+++गी,ईया।
क+++([])+++या,नश्चित्रा, अ+++([])+++आ,भूऊवा+++([])+++अत्।
ऊ+++([])+++ती, सदा वृउ,धा,स् सा,खा+++([])+++अ।
क+++([])+++या, शचिष्ठा+++([])+++,आया,
अवार्ता+++([])+++अ।

वा+++([])+++क् ॥द्वि॥ वा+++([])+++गी,इया,अवाअअ,औहोवाअ।
ए+++([])+++,ए।अन्+++([])+++तरिक्षेऎ,सलिलं, लेला,याअअ॥७॥