वामदेव्यम् पञ्चनिधनम्

वामदेव्यम् पञ्चनिधनम् ...{Loading}...

ऋक्

अधो वर्तमति प्रथमा ऽर्क्।

25_0169 कया नश्चित्र ...{Loading}...

क꣡या꣢ नश्चि꣣त्र꣡ आ भु꣢꣯वदू꣣ती꣢ स꣣दा꣡वृ꣢धः꣣ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 25:0169 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १

निधनानि ५

  • [इह प्रजाम् इह रयिम् रराण!]
  • [रायस्पोषाय सुकृते भूयसे!]
  • [आगन् वामम् इदं बृहत्।]
  • [इदं वामम् इदं बृहत्!]
  • [चराचराय बृहत इदं वामम् इदं बृहत्!]

साम

- इहियाअ इत्यस्मिन्न् इकारः क्वचिल्लुप्तः, क्वचिद् आकारेण मिश्रित ऐकारं जनयति। - शचाइष्ठाआ इत्यस्मिन् ष्ठाकारपूर्व आकारो न श्रूयते।
  • गाने पर्यायेण द्विगुणित-त्रिगुणिता भवन्ति {हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ} इति स्तोभाः। मनोगणनया सम्यग् अवधातुं कठिनम् - अनेकाग्रं हि मनः। ततो ह्य् अङ्गुलीगणनेष्यते - विषमपर्याये ऽनामिकानिदेशनम्, समपर्याये मध्यमानिदेशनम् अङ्गुष्ठेन।

पञ्चनिधनम् वामदेव्यम् ॥
हो+++([]")+++वा+++(३)+++हा+++(३)+++आ,आ+++([]-"%-३)+++,इहि+++([])+++या+++(%३)+++अ ।
{हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ}+++(द्विः)+++
ए+++([])+++,हियाअअ औ+++([])+++हो+++(%३)+++वाअ ।
इ+++([])+++ह प्रजा+++(")+++म्, इह रयि+++(")+++म्, ररा+++(%)+++णो+++(")+++, ओ+++(")+++, हस्अ+++(“२)+++ ।

हो+++([]”)+++वा+++(३)+++हा+++(३)+++आ,आ+++([]-"%-३)+++,इहि+++([])+++या+++(%३)+++अ ।
{हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ}+++(त्रिः)+++
का+++([])+++,या, नश् चा+++(३–%)+++इत्रा+++([])+++ आ+++(-")+++आ+++(-")+++, भू+++(३)+++वात्अ+++(“२)+++ ।

हो+++([]”)+++वा+++(३)+++हा+++(३)+++आ,आ+++([]-"%-३)+++,इहि+++([])+++या+++(%३)+++अ ।
{हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ}+++(द्विः)+++
ए+++([])+++,हियाअअ औ+++([])+++हो+++(%३)+++वाअ ।
रा+++([])+++यस्पोषा+++(%३)+++य, सुकृता+++(%३)+++या, भूय+++(%)+++से+++(")+++ए हस्अ+++(“२)+++ ।

हो+++([]”)+++वा+++(३)+++हा+++(३)+++आ,आ+++([]-"%-३)+++,इहि+++([])+++या+++(%३)+++अ ।
{हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ}+++(त्रिः)+++
ऊ+++([])+++,ता+++(%)+++इइ, सादा+++(–%३)+++ वा+++([]–%३)+++,,र्धस्+++(२)+++ सा+++(%)+++खा+++(")+++अ ।

हो+++([]")+++वा+++(३)+++हा+++(३)+++आ,आ+++([]-"%-३)+++,इहि+++([])+++या+++(%३)+++अ ।
{हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ}+++(द्विः)+++
ए+++([])+++,हियाअअ औ+++([])+++हो+++(%३)+++वाअ ।
आ+++([])+++गन् वा+++(")+++आमा+++(")+++म्, ईद+++(")+++म् बृहद्धस्अ+++(“२)+++ ।

हो+++([]”)+++वा+++(३)+++हा+++(३)+++आ,आ+++([]-"%-३)+++,इहि+++([])+++या+++(%३)+++अ ।
{हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ}+++(त्रिः)+++
का+++([])+++या, शचा+++(३–%)+++इष्ठा+++([]")+++आया+++(")+++आ वा+++(%)+++र्ता+++(")+++अ ॥

हो+++([]")+++वा+++(३)+++हा+++(३)+++आ,आ+++([]-"%-३)+++,इहि+++([])+++या+++(%३)+++अ ।
{हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ}+++(द्विः)+++
ए+++([])+++,हियाअअ औ+++([])+++हो+++(%३)+++वाअ ।
इ+++([])+++दव्ँ वा+++(")+++आमा+++(")+++म्, ईद+++(")+++म् बृहद्धस्अ+++(“२)+++ ।

हो+++([]”)+++वा+++(३)+++हा+++(३)+++आ,आ+++([]-"%-३)+++,इहि+++([])+++या+++(%३)+++अ ।
{हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ}+++(त्रिः)+++
का+++([])+++या, शचा+++(३–%)+++इष्ठा+++([]")+++आया+++(")+++आ वा+++(%)+++र्ता+++(")+++अ ॥

हो+++([]")+++वा+++(३)+++हा+++(३)+++आ,आ+++([]-"%-३)+++,इहि+++([])+++या+++(%३)+++अ ।
{हा+++([])+++उ}+++(त्रिः)+++ {ए+++([]–%३)+++,हिय+++(या)+++, हाउ}+++(द्विः)+++
ए+++([])+++,हियाअअ औ+++([])+++हो+++(%३)+++वाअ ।
च+++([])+++रा+++(३)+++चरा+++(%३)+++य, बृहाता+++(")+++, इ+++([])+++दव्ँ वा+++(")+++आमा+++(")+++म्, ईद+++(")+++म् बृहद्धस्अ+++(“२)+++ ।