वामदेव्यम् (कल्माष)

वामदेव्यम् (कल्माष) ...{Loading}...

ऋक्

[अस्मिन् निम्ने निधामहे]

25_0169 कया नश्चित्र ...{Loading}...

क꣡या꣢ नश्चि꣣त्र꣡ आ भु꣢꣯वदू꣣ती꣢ स꣣दा꣡वृ꣢धः꣣ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 25:0169 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १

संयमन् नव्यायम्। अन्वियमन् न समायमन्।
ये के चोदरसर्पीणस् तेभ्यो नमः॥

साम

कौथुमगानम् अत्र

कल्माष वामदेव्यम् ।
+++(शुक्लगुणः शुक्लः । कृष्णगुणः कृष्णः । य इदानीमुभयगुणः स तृतीयामाख्यां लभते कल्माष इति)+++
वी+++([])+++हा,यवाइ ॥त्रिः॥
वी+++([])+++हा,या,वाइ ॥त्रिः॥
का+++([])+++या, नश्चायि।त्रा+++([])+++,आ, आ, भूवात् ।
ऊ+++([])+++ताइइ, सादा।वा+++([])+++र्धस्सा खाअ ।
का+++([])+++या, शचाइ।ष्ठा+++([])+++,आ,या,अ वा,र्ताअ।
वी+++([])+++हा,यवाइ ॥त्रिः॥
वी+++([])+++हा,या,वाइ ॥द्विः॥ वी+++([])+++हा । या, अवा अअ औ हो वा अ ।
ए+++([])+++ए । सं,+++([])+++ याम,न्नव्याय,म् अन्विय,मन्न,सामा,यामन्।
ये, के,चो,दार,सर्पीणस् ते,भ्योओ, नमाः ॥७॥