वामदेव्यम् - अस्मिन्

वामदेव्यम् - अस्मिन् ...{Loading}...

ऋक्

[अस्मिन् निम्ने निधामहे]

25_0169 कया नश्चित्र ...{Loading}...

क꣡या꣢ नश्चि꣣त्र꣡ आ भु꣢꣯वदू꣣ती꣢ स꣣दा꣡वृ꣢धः꣣ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 25:0169 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १

साम

  • अन्यकौथुम-गानान्य् अत्र

हा+++([])+++उ । हा+++([])+++उ । हा+++([])+++उ ।
आ+++([])+++स्मी,इनास्मिनास्मी,इनास्मिनास्मी,इनास्मिन् ।
नि+++([])+++म्णा, ऐनिम्णं निम्णा, ऐनिम्णं निम्णा, ऐनिम्णं ।
नि+++([])+++धाइ, मा, हे ।। त्रिः ।।
क+++([])+++या नश्चित्रा, त्रा+++([])+++आआ, भूऊवा+++([])+++त् । ऊ+++([])+++ती, सदा, वॄउ,+++([])+++धाअ, स्साआ खाअ+++([])+++।
क+++([])+++या, शचिष्ठा,+++([])+++अया, आ, वाआर्ता, अ ।
हा+++([])+++उ । हा+++([])+++उ । हा+++([])+++उ ।
आ+++([])+++स्मी,इनास्मिनास्मी,इनास्मिनास्मी,इनास्मिन् ।
नि+++([])+++म्णा,ऐ निम्णं निम्णा,ऐ निम्णं निम्णा,ऐ निम्णं ।
नि+++([])+++धाइ,मा,हे ।। द्वि: ।। नि+++([])+++धा,इमा,+++([])+++अहाआआ । औ+++([])+++होवाअ ।
स्व+++([])+++र्ज्योतीः ॥

नमः पवित्रेभ्यः, पूर्वसद्भ्यः। नमः कमनिषेभ्यः+++(??)+++। युञ्जे वाजं शतवति। युञ्जे वाजं शतवति। देवा ओकांसि चक्रिरे ।।