वामदेव्यम् - कया नश्

वामदेव्यम् ...{Loading}...

ऋक्

12-1_0682 कया नश्चित्र ...{Loading}...

क꣡या꣢ नश्चि꣣त्र꣡ आ भुव꣢꣯दू꣣ती꣢ स꣣दा꣢वृ꣣धः꣢ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 12-1:0682 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १

12-2_0683 कस्त्वा सत्यो ...{Loading}...

क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः। दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥ 12-2:0683 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

कस्त्वा॑ स॒त्यो मदा॑नां॒
मंहि॑ष्ठो +++(=पूज्यः)+++ मत्स॒द् +++(=मादयेद्)+++ अन्ध॑सः+++(= भोज्यः ([सोमः])+++) ।
दृ॒ऴा +++(=ढम्)+++ चि॑दा॒रुजे॒ +++(=सम्भङ्क्तुम्)+++ वसु॑ २

12-3_0684 अभी षु ...{Loading}...

अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितृ꣣णा꣢म्। श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥ 12-3:0684 ॥॥12(टा)॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अ॒भी षु णः॒ सखी॑नाम्
अवि॒ता ज॑रितॄ॒णाम् +++(=स्तोतॄणाम्)+++।
श॒तं भ॑वास्यू॒तिभिः॑ +++(=रक्षाभिः)+++३
+++(अभिभवसि = सम्मुखो भवसि)+++

साम - वामदेव्यम्।

  • पारम्परिक-गान-मूलम् अत्र

वामदेव्यम् ।

का+++([टा]%)+++याअ । न+++([धू])+++श्चा+++(३)+++अइत्रा+++(३)+++आ+++(["])+++ भुवात+++(v)+++।
ऊ+++([त]%३)+++ती+++([गो]–%३)+++। सादा+++(["])+++, वृधस्, सा+++(३–%)+++खा+++([त]३–%)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
क+++([तः])+++या+++(–%३)+++अ +शचाइ,,ष्ठ+++([टि])+++यौ+++(”)+++हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३[फ])+++आर्तो+++(”)+++, ओ+++(")+++हाइ ।।

का+++(%)+++स्+++([टा])+++ त्वा+++(")+++अ। स+++([धू])+++त्यो+++(")+++ओ, मा+++(%)+++दा+++(%)+++ना+++(")+++अम् ।
मा+++([त]%)+++ं,हि+++([गो])+++ष्ठो+++(["])+++ओ, मात्साद्, अन्धा+++(३–%)+++,, सा+++([त]–%३)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
दृ+++([तः])+++ढा+++(–%३)+++अ चिदा। रु+++([टी])+++जौ+++([”])+++हो+++(["])+++।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३)+++आ+++([फ])+++सो, ओ+++(”)+++हाइ॥

आ+++([टा]%)+++भि+++(")+++इ । षु+++([धू])+++ णा+++(")+++अ, स्सा+++(%)+++खि+++(%)+++ना+++(")+++अम्।
आ+++([त]%)+++वि+++([घि])+++ता+++(["])+++अ, जराइत्री+++(["])+++इणा+++(–%३)+++म्+++([त])+++ ।
औ+++([पे])+++हो+++(“३)+++हाइ।
श+++([तः])+++ता+++(–%३)+++अम् भव,,सि+++([टी])+++ यौ+++([”])+++ हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ। [ऊ]+++(v)+++ता+++([फ]“३)+++आयो, ओ+++(”)+++हाइ ।।