उप प्रक्षे

उप प्रक्षे ...{Loading}...

ऋक्

कौथुमायाम् 1.1.4.10.8।

उ꣡प꣢ प्र꣣क्षे꣡+++(=सम्पर्के)+++ मधु꣢꣯मति
क्षि꣣य꣢न्तः꣣ पु꣡ष्ये꣢म र꣣यिं꣢
धी꣣म꣡हे꣢ त इन्द्र ।।444 ।।

उप प्रक्षे मधुमति
क्षियन्तः पुष्येम रयिं
धीमहे त इन्द्र ।।444 ।।

साम

ओ+++([])+++,वाअ ।
ऊ+++([])+++प, प्रक्षे, मधुमति, क्षियंतः ।
ओ+++([])+++,वाअ ।
ओ+++([])+++इ ।
पु+++([])+++ष्ये, म रयिं धीमहे, ता, आ, आइंद्रा, ह ।
ओ+++([])+++वा+++([])+++,ओ वा । ओ+++([])+++व्वाअ+++([])+++,हाआउवाआअ ।
ऊ+++([])+++ऊ, पाअ ॥ ७ ॥