त्वावतः

त्वावतः ...{Loading}...

ऋक्

+++([सायणो ऽत्र कौथुमभाष्ये। वारुणिः सत्यधृतिः, वत्सः च। मित्रः वरुणः अर्यमा इन्द्रः।])+++

१ २ २ १००९

49_0193 त्वावतः पुरूवसो ...{Loading}...

त्वा꣡व꣢तः पुरूवसो व꣣य꣡मि꣢न्द्र प्रणेतः। स्म꣡सि꣢ स्थातर्हरीणाम् ॥ 49:0193 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

त्वाव॑तः+++(=त्वादृशस्य)+++ पुरूवसो व॒यमि॑न्द्र प्रणेतः ।
स्मसि॑+++(=स्मः)+++ स्थातर्हरीणाम् +++(=अश्वानां हिरण्यकेशानाम् वा!)+++ ॥

indra-rising-to-protect-charriots-of-army
indra-rising-to-protect-charriots-of-army

साम

  • पारम्परिकगानमूलम् - २०१५

धुरांसाकमश्वम्।
त्वा+++([])+++वतो+++(३–%)+++ ओहौ+++([]३–%)+++, उहॊओ+++(३")+++इ ।
पु+++([])+++रू+++(%)+++वसो+++(३–%)+++ ओहौ+++([]३–%)+++, उहॊओ+++(३")+++इ ।
वयमिन्+++(२)+++द्रा+++(३-v)+++ अहौ+++([]३–%)+++, उहॊओ+++(३")+++इ ।
प्र+++([])+++णे+++(%)+++ता+++(३–%)+++अह हौ+++([]३–%)+++, उहॊओ+++(३")+++इ ।
स्म+++([])+++सि स्था+++(%)+++ता+++(३–%)+++अह हौ+++([]३–%)+++उहॊओ+++(३")+++इ ।
ह+++([])+++री+++(%)+++णा+++(३–%)+++अं हौ+++([]३–%)+++, उहॊ,ओ+++(")+++इडा+++([])+++अ ॥