त्वामिद्धि हवामहे

त्वामिद्धि हवामहे ...{Loading}...

विश्वास-टिप्पनी

बृहत्सामेत्यस्या गानं प्रसिद्धम्! “बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।”

०१ त्वामिद्धि हवामहे ...{Loading}...

त्वाम् इद्+हि हवा॑महे
सा॒ता+++(सातौ=सम्भजने)+++ वाज॑स्य+++(=अन्नस्य)+++ का॒रवः॑+++(=स्तोतारः)+++ ।
त्वां वृ॒त्रेष्व् इ॑न्द्र॒ सत्-प॑तिं॒
नर॒स् त्वां काष्ठा॒स्व्+++(=सीमासु)+++ अर्व॑तः+++(=अश्वतः)+++ ॥

विश्वास-टिप्पनी

बृहत्सामेत्यस्या गानं प्रसिद्धम्! “बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।”

Indra-kills-vRtra-snake-with-vajra
Indra-kills-vRtra-snake-with-vajra

साम

पुरस्ताद्गानम् सप्तहम् ॥
आ+++([])+++यंoवा,याउ ॥त्रिः॥
त्वा+++([])+++मिद्धाइ । हा+++([])+++वामहाइ ॥त्रिः॥
सा+++([])+++तौ,वाजा । स्या+++([])+++,कारवः ॥त्रिः॥
त्वां+++([])+++,वृत्राइ । षू+++([])+++,इंद्रसात् । पा+++([])+++तिंनरः ॥त्रिः॥
त्वां+++([])+++,काष्टा ।सू+++([])+++,अर्वताः ॥त्रिः॥
आ+++([])+++यं०वा,याउ ॥द्विः॥
आ+++([])+++यम् । वा+++([])+++अ ।या+++([])+++अअ औ+++([])+++हो,वा अ ।

ए+++([])+++ए । त्रि+++([])+++वृतं,प्रवृतम् ॥एवम् द्विः॥ ए+++([])+++ए । त्रि+++([])+++वृतं,प्रवृता अम् ॥७॥