त्वामिदा ह्यो

त्वामिदा ह्यो ...{Loading}...

ऋक्

कौथुमसंहितायाम् - 1.1.3.7.10

10_0302 त्वामिदा ह्यो ...{Loading}...

त्वा꣢मि꣣दा꣡ ह्यो नरोऽपी꣢꣯प्यन्वज्रि꣣न्भू꣡र्ण꣢यः। स꣡ इ꣢न्द्र꣣ स्तो꣡म꣢वाहस इ꣣ह꣡ श्रु꣣ध्यु꣢प꣣ स्व꣡स꣢र꣣मा꣡ ग꣢हि ॥ 10:0302 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

त्वाम् इ॒दा+++(=अद्य)+++ ह्यो+++(च)+++ नरो+++(=कर्मणां नेतारोयजमाना)+++
+++(सोमम्)+++ ऽपी॑प्यन्+++(=अपाययन्)+++ वज्रि॒न्भूर्ण॑यः+++(=हविर्भिर् भरणशीलाः)+++ ।
स इ॑न्द्र॒ स्तोम॑+++(=स्तोत्र)+++ वाहसाम्+++(=वाहकानां)+++ इ॒ह श्रु॒ध्य्+++(=शृणु)+++ उप॒ स्वस॑र॒म्+++(=गृहं)+++आ ग॑हि ॥

साम

माधुच्छन्दसम् ॥
त्वा+++([])+++,अमीदाअ । हो+++([])+++इ । हि+++([])+++य्योओ, नराङ्घॆए । आ+++([])+++पा, इ, प्यन्वा । ज्रा+++([])+++इ, नृभूर्णायाहा । स+++([])+++इंद्र, स्तोमवा, अहसाह । इ+++([])+++हा, श्रू, ध । औ+++([])+++उ, होओ वा, अहाइ । ऊ+++([])+++पा, स्वास । औ+++([])+++उ, होओ, ओवा, आहा । रा+++([])+++मागा, अहा, आ, आ, अइ । ओ+++([])+++ओ,इ । डा+++([])+++अ ॥ ७ ॥