तव त्यन्नर्यत्

तव त्यन्नर्यत् ...{Loading}...

ऋक्

RV.2.22.4b; SV.1.466b.

+++([सायणो ऽत्र। गृत्स्नमदः। अतिशक्वरी। इन्द्रः।] ज्येष्ठानक्षत्र आकाशगङ्गापार्श्वे ऽहिमर्दनं लक्ष्यते दिवि।)+++

30_0466 तव त्यन्नर्यम् ...{Loading}...

त꣢व꣣ त्य꣡न्न꣢꣯र्यं नृ꣣तो꣡ऽप꣢ इन्द्र प्रथ꣣मं꣢ पू꣣र्व्यं꣢ दि꣣वि꣢ प्र꣣वा꣡च्यं꣢ कृ꣣त꣢म्।
यो꣢ दे꣣व꣢स्य꣣ श꣡व꣢सा꣣ प्रा꣡रि꣢णा꣣ अ꣡सु꣢ रि꣣ण꣢न्न꣣पः꣢।
भु꣢वो꣣ वि꣡श्व꣢म꣣भ्य꣡दे꣢व꣣मो꣡ज꣢सा वि꣣दे꣡दूर्ज꣢꣯ꣳ श꣣त꣡क्र꣢तुर्वि꣣दे꣡दिष꣢꣯म् ॥ 30:0466 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

तव त्यन् +++(=तत्)+++ नर्यं॑ +++(= नराणाम्)+++ नृतो +++(=नर्तयितः)+++-
ऽप+++(=कर्म)+++ इन्द्र प्रथ॒मम् +++(=प्रततम्)+++ पूर्वि॒यं दि॒वि+++(→ खे ज्येष्ठायां serpens-राशौ च)+++ प्र॒वाच्यं॑ कृ॒तम् ।

यद् दे॒वस्य +++(=वृत्रस्य मेघस्य वा)+++ शव॑सा
+++(अपः←)+++ प्रारि॑णा +++(प्रैरयः)+++ असुं +++(=प्राणम्)+++ रि॒णन्न् +++(=हिंसन्)+++ अ॒पः।

+++(अभि←)+++भुव॑द्+++(वो →भवतु)+++ विश्व॑म् अ॒भि+आदे॑वम् +++(=अदेवम्)+++ ओज॑सा,
वि॒दाद् +++(=लभताम्)+++ ऊर्जं, श॒तक्र॑तुर् वि॒दाद् इष॑म् ।।

Indra-kills-vRtra-snake-with-vajra
Indra-kills-vRtra-snake-with-vajra

साम

  • पारम्परिक-गान-मूलम् अत्र

ता+++([फा]–%३)+++आव त्यन् ना+++(%%३)+++अर्यन् नृता+++(")+++उ।

अ+++([पो])+++प, इन् +++(२%)+++द्रा+++([प्रे])+++अ।
प्र+++([ता])+++थमम्+++(%)+++ पू+++(–%३)+++उर्वि+++([टॄ])+++यन्+++(%२)+++ दी+++(%)+++वीइ।
प्रा+++([ध])+++वा+++(३")+++अचि+++([टू]ची)+++यङ्+++(%)+++ कॄ+++(%%)+++तअम्।

यो+++([पो])+++ दे+++(["])+++वा+++(%)+++स्या+++([प्रे])+++अ।
श+++([ता])+++वसा+++([ऽ]२%)+++ प्रा+++(“३)+++अ,,
री+++([टू])+++णा+++(%)+++ आ+++(%)+++सुउँ, रि+++([टू]री)+++णन्न्+++(२%)+++ आ+++(%)+++पह।

भू+++([पो])+++वो+++([ऽ])+++, विश्वा+++([प्रे])+++अम्।
अ+++([ता])+++भ्यदा+++(–%३)+++अइवा+++([टू])+++म् +ओ+++([”]%)+++,जा+++(%)+++,स+++(")+++आ।
वी+++([टू]%)+++दे+++(["]%)+++द् ऊ+++(["]%)+++र्ज+++(")+++अम्।
शा+++([ठौ])+++ता+++(-%२.५)+++क्रा+++(%)+++तउर्। वि+++([का])+++दा+++(–%%३)+++ अइद्, इषा उवा+++([प]")+++अ॥