तन्ते मदम्

तन्ते मदम् ...{Loading}...

ऋक्

ऋग्वेदः ८.१५.४
ऋषिः गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता इंद्रः
छन्दः उष्णिक्
सायणः अत्र

तं ते॒ मदं॑ गृणीमसि॒+++(=प्रशंसामः)+++
वृष॑णं+++(=वर्षकं)+++ पृ॒त्सु+++(=सङ्ग्रामेषु)+++ सा॑स॒हिम् +++(=आभिभवितारम्)+++ ।
उ॒ लो॒क॒कृ॒त्नुम् अ॑द्रिवो+++(=इन्द्र)+++ हरि॒+++(=पीत/अश्व)+++श्रिय॑म् ॥

तम् । ते॒ । मद॑म् । गृ॒णी॒म॒सि॒ । वृष॑णम् । पृ॒त्ऽसु । स॒स॒हिम् ।
ऊं॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । अ॒द्रि॒ऽवः॒ । ह॒रि॒ऽश्रिय॑म् ॥

साम

हारिवर्णम् ।

तं+++([])+++ते, मदाअं, गृणीईमसाइ ।
वा+++([])+++र्षाणंपॄउ । क्षु+++([])+++सासा, हीइ० । हो,+++([])+++: वाअहाइ । उ+++([])+++लोका, कॄउ । हो,+++([])+++: वाअहा । त्नू,+++([])+++मा अ । द्रा,+++([])+++इवाअअ, औहोवाअ । ह+++([])+++रि, श्रियाअ० ॥