श्रायन्तीयम्

श्रायन्तीयम् ...{Loading}...

ऋक्

RV.8.99.3a; AV;S.20.58.1a; SV.1.267a; 2.669a; VS.33.41a; JB.3.261a; KB.25.6; A;S.7.4.3; ;S;S.11.13.21; 12.4.19; 16.21.19; Vait.33.6; 40.5; 41.9,10,19; 42.5; L;S.4.6.23; N.6.8a. Cf. Svidh.3.1.12.

+++([सायणो ऽत्र। नृमेधः। इन्द्रः।])+++

25_0267 श्रायन्त इव ...{Loading}...

श्रा꣡य꣢न्त इव꣣ सू꣢र्यं꣣ वि꣡श्वेदिन्द्र꣢꣯स्य भक्षत। व꣡सू꣢नि जा꣣तो꣡ जनि꣢꣯मा꣣न्यो꣡ज꣢सा꣣ प्र꣡ति꣢ भा꣣गं꣡ न दी꣢꣯धिमः ॥ 25:0267 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

श्राय॑न्त +++(=श्रयन्तः)+++ +++(रश्मयः)+++ इव सूर्य॑म् विश्वा इत् इन्द्र॑स्य भक्षत।
वसू॑नि जा॒ते जन॑माने +++(=जनिष्यमाणे)+++ ओज॑सा प्रति +++(पित्र्यं)+++ भा॒गं न दी॑धिम +++(=धारयेम)+++ ।।
+++(अन्तिमपादे सामवेदे व्यत्ययः।)+++

14-2_1320 अलर्षिरातिं वसुदामुप ...{Loading}...

अ꣡ल꣢र्षिरातिं वसु꣣दा꣡मुप꣢꣯ स्तुहि भ꣣द्रा꣡ इन्द्र꣢꣯स्य रा꣣त꣡यः꣢। यो꣡ अ꣢स्य꣣ का꣡मं꣢ विध꣣तो꣡ न रोष꣢꣯ति꣣ म꣡नो꣢ दा꣣ना꣡य꣢ चो꣣द꣡य꣢न् ॥ 14-2:1320 ॥ ॥14 (लू)॥ [धा. 19 । उ नास्ति । स्व. 6 ।]

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अन॑र्शरातिं +++(=अपापकदानम्)+++ वसु॒दाम् +++(इन्द्रम्)+++ उप स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः +++(=दानानि)+++ ।
सो+++(यो)+++ अ॑स्य॒ कामं॑ विध॒तो +++(=परिचरतो)+++ न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ।।

indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna
indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna

साम

  • पारम्परिक-गान-मूलम् अत्र

श्रा+++(३)+++यन्ती+++(३)+++यम्।

श्रा+++([“पो]-““३)+++आयन्त इव, सूऊ+++(%)+++रा+++(–%३)+++याम्।
वि+++([पि])+++श्वा+++([प्रे])+++यदी+++(%)+++न्द्रा+++([प्रे])+++अ,,स्य+++([तै])+++भा+++([प्रे])+++अक्षा+++(-”)+++ता+++(-”)+++अ+++()+++।
वा+++([पि]%)+++सू+++([”]-%-%३)+++नि जा+++(")+++आतो+++(%" ते)+++,,जानि+++(v)+++मा+++(")+++अ,,नि+++([पृ])+++य्यो+++([ऽ]–%३)+++,ऒजाआ+++(%)+++सा+++([प्रे])+++अ।

प्र+++([पि])+++ति भा+++(["]३)+++,आगन्ना+++(%)+++ +दी+++(३–%)+++,इधिमा+++(३)+++ह+++(v)+++।
प्रा+++([तः]""%३)+++आति। भा+++([तः]%)+++गा+++(“३)+++न् ना+++(३”)+++अ दा,,हिं+++([त])+++धी+++([टि]३–")+++मा+++(३)+++ अहाओ+++([तु]%३)+++वाअ।
प्र+++([पो])+++ति भा+++(["]–%३)+++,,आगन्न +दाआ+++(%)+++इ,धा+++(%३)+++इ,मा+++(३)+++अ+++(v)+++ह+++(v)+++ ।
प्र+++([पि])+++ता+++([प्रे])+++अइ भा+++(["]%)+++गा+++([प्रे])+++अम्, न+++([तै])+++दा+++([प्रे])+++अइधा+++(%)+++इमा+++(३%)+++ह+++(v)+++।

आ+++([पि]v-%३)+++लर्षी रा+++(["])+++,आतिव्ँ+++(%२)+++ वासुदा+++(["])+++अम्।
ऊ+++([पृ])+++पा+++(–%३)+++अ +स्तुऊ+++(%)+++हा+++([प्रे])+++अइ।

भद्रा+++([पृ]–%३)+++ इन्द्रस्य रा+++(["]३")+++आता+++(")+++याह+++(v)+++।
भा+++([तः]-"%३)+++अद्रा। इन्+++([तः]२)+++द्रा+++(३-"%)+++स्या+++(३)+++अ रा,,हिं+++([त])+++ता+++([टि]–“३)+++या+++(३)+++अहाओ+++([तू]%३)+++वाअ।
भ+++([पो])+++द्रा+++(["]३%–”)+++,अ इन्द्रस्य +राआ+++(%)+++ता+++(३–%)+++,,या+++(३)+++[अ+++(v)+++]ह+++(v)+++।
भ+++([घे])+++द्रा+++([प्रे])+++अ, इन्+++(%)+++द्रा+++([प्रे])+++अस्य+++([तै])+++ +रा+++([प्रे])+++आता+++(%)+++या+++(%३)+++ह+++(v)+++।

यो+++([पि]v-%३)+++स्या का+++(["]३)+++,आमव्ँ+++(%२)+++ विधाता+++(३)+++ह+++(v)+++।
ना+++([पृ])+++रो+++(–%३)+++,ओ+++(["])+++षाआ+++(%)+++ता+++([प्रे])+++अइ।
मा+++([पि])+++नो+++(["]३)+++ओ, दा+++(["]%)+++ना+++(["]-%३)+++,या +चो+++(["])+++ऒ,दा+++(")+++यन् ।
मा+++([तः]-"%३)+++अना+++(३)+++ह+++(v)+++,, दा+++([तः]%)+++ना+++(३–%)+++या+++(३)+++आ चो,, हिं+++([त])+++दा+++([टि]“३)+++याअ+++(v)+++न् ।
ओ+++([तू]%%३)+++वाअ। श्रियेए+++(३”%)+++॥