शम् पदम्

शम् पदम् ...{Loading}...

ऋक्

देवः - इन्द्रः।

१ ५ २ ०६०५
+++(लभन्ते)+++ शं पदं+++(=स्थानम्)+++ मघं+++(=धनम्)+++ रयीषिणो+++(=रयिम् प्रेषयन्तो)+++।
न कामम् अव्रतो हिनोति+++(=प्राप्नोति)+++, न स्पृशद् रयिम् ।

साम

औ+++([])+++उहोइ।
शम्+++([])+++ पादअम्।
मा+++([])+++हं, रयाइ।षि+++([])+++णाइ।
न+++([])+++ का,मव्र+++(मृ)+++तो, हिनोति, न स्पृशात्।
रइमो,ओओ।इडा+++([])+++अ॥७॥