रथन्तरम्

रथन्तरम् ...{Loading}...

ऋक्

+++(RV.7.32.22a; AV;S.20.121.1a; SV.1.233a; 2.30a; VS.27.35a; TS.2.4.14.2a; MS.2.13.9a: 158.14; 4.12.4: 188.14; KS.12.15a; 39.11,12a; AB.4.10.6; 29.13; 5.1.19; 7.7; 16.27; 18.21; 20.21; 8.2.3; JB.1.293a; PB.11.4.1; AA.5.2.2.2; A;S.5.15.2; 6.5.18; Vait.42.9; Ap;S.17.8.4a; 19.22.12,16a; 23.1; 21.21.18; M;S.5.2.3.8a,12a; 6.2.3.1; 7.2.6.6; ;SirasU.4a; Svidh.3.6.11. Ps: abhi tvA shUra ;S;S.7.20.3; abhi tvA Rvidh.2.25.6. Cf. abhi tvAmindra. उत्तरार्चिक.1.4.1.)+++

+++([सायणो ऽत्र। वसिष्ठः। बृहती, सतोबृहती च। इन्द्रः।])+++

+++(अनेन वसिष्ठ इन्द्रस्य वृत्रहत्यापापम् अपानुदत्!)+++

40_0233 अभि त्वा ...{Loading}...

अ꣣भि꣡ त्वा꣢ शूर नोनु꣣मो꣡ऽदु꣢ग्धा इव धे꣣न꣡वः꣢। ई꣡शा꣢नम꣣स्य꣡ जग꣢꣯तः स्व꣣र्दृ꣢श꣣मी꣡शा꣢नमिन्द्र त꣣स्थु꣡षः꣢ ॥ 40:0233 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अ॒भि त्वा॑ शूर नोनु॒मो+++(=स्तुमः)+++ ऽदु॑ग्धा इव धे॒नवः॑ +++(सोमपूर्णचमसा वयम्)+++ ।
ईशा॑नम् अ॒स्य जग॑तः+++(=जङ्गमस्य)+++ स्व॒र्-दृश॒म् ईशा॑नमिन्द्र त॒स्थुषः॑ +++(=स्थावरस्य)+++ २२

11-2_0681 न त्वावांअन्यो ...{Loading}...

न꣡ त्वावा꣢꣯ꣳअ꣣न्यो꣢ दि꣣व्यो꣡ न पार्थि꣢꣯वो꣣ न꣢ जा꣣तो꣡ न ज꣢꣯निष्यते। अ꣣श्वाय꣡न्तो꣢ मघवन्निन्द्र वा꣣जि꣡नो꣢ ग꣣व्य꣡न्त꣢स्त्वा हवामहे ॥ 11-2:0681 ॥॥11(यी)॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

न त्वावाँ॑ +++(=त्वादृशः)+++ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।
अ॒श्वा॒यन्तो॑ +++(=अश्वकामाः)+++ मघवन्निन्द्र वा॒जिनो॑ +++(=वाजकामाः)+++ ग॒व्यन्त॑स् +++(=गोकामाः)+++ त्वा हवामहे २३

Indra-kills-vRtra-snake-with-vajra
Indra-kills-vRtra-snake-with-vajra

साम - द्व्यर्चम्

  • पारम्परिक-गान-मूलम् अत्र
  • कौथुमगनान्तरे अत्र

रथन्+++(२)+++तरम्+++(३)+++।

आ+++([र]०)+++भि त्वा+++(["]३ ०)+++। शू+++(["])+++रनो+++(["]३)+++ओ, नूमो+++(%)+++वा+++(–%३)+++।
आ+++([ता]३–%)+++,दुग्धा+++(["])+++इव, धेनव, ईशा+++(["]३)+++अ,नमस्य, जगतह।
सु+++([तः])+++वा+++(३–%)+++,आर् दृ+++(द्रि)+++शाम्।
आ+++([घं]–“३%)+++इशा+++([”])+++,नामा+++(")+++अ, इन्द्रा+++(–")+++,आ+++(–")+++,आ+++(–")+++ ।
सू+++([ति]%)+++स्,थू+++(%)+++षा+++(["])+++।
+++(तस्थूषः इत्य् ऋचि। एकार्चरूपे च।)+++
ओ+++([कि]")+++वा+++(३)+++म्, ह हा+++([प])+++उवा+++(")+++आ ।

ई+++([“र])+++शोवा+++(३–%)+++ना+++([ता]३–%)+++म् इन्द्र सुस्थुषो+++(३)+++॥
न त्वा+++([”])+++वाम्, अन्यो+++(["]३)+++ऒ दिविया+++(३)+++ह। न+++([तः])+++पा+++(३–%)+++आर्थिवा+++(३)+++ह।
ना+++([घं]%)+++ जा+++(["]३)+++तो ना+++(["])+++अ । जा+++(–")+++,आ+++(–")+++,आ+++(–")+++,,ना+++([ति])+++इष्या+++(")+++ता।
ओ+++([कि]")+++वा+++(३)+++म्, ह हा+++([प])+++उवा+++(")+++आ ।
ना+++([र])+++जो+++(%)+++वा+++(३–%)+++तो+++([ता]३–%)+++ न जनिष्यते+++(["]३)+++,
ऽश्वा+++(श्व्या)+++यन्तो+++(["]३)+++ओ, मघवन्+++(२)+++ ह्नी,,न्द्र वा+++([तः]३–%)+++अजिना+++(३)+++ह।
ग+++([घि])+++व्यन्, तस्त्वा+++(")+++अ।
हा+++(–")+++,आ+++(–")+++,आ+++(–")+++,,वा+++([ति]–")+++माहा+++(["])+++।
ओ+++([कि]")+++वा+++(३)+++म्, ह हा+++([प])+++उवा+++(")+++अ। अस्अ+++(३)+++॥

साम - एकर्चम्

रथन्+++(२)+++तरम्+++(३)+++।
आ+++([र]०)+++भि त्वा+++(["]३ ०)+++। शू+++(["])+++रनो+++(["]३)+++ओ, नूमो+++(%)+++वा+++(३)+++।
आ+++([ता]"%“३)+++,दुग्धा+++([”])+++इव, धेनव, ईशा+++(["]३)+++अ,नमस्य, जगतह।
सु+++([तः])+++वा+++(३")+++,आर् दृ+++(द्रि)+++शाम्।
आ+++([घं]–"%३)+++इशा+++(["])+++,नामा+++(")+++अ, इन्द्रा+++(–")+++,आ+++(–")+++,आ+++(–")+++ ।
त+++([त]%)+++स्,थू+++(%)+++षा+++(["])+++।
ओ+++([का]")+++वा+++(३)+++म्, ह हा+++([प])+++उवा+++([प]")+++आ । अस्अ+++(३)+++॥