पुरां भिन्दुर्युवा

पुरां भिन्दुर्युवा ...{Loading}...

ऋक्

ऋग्वेदे 1.11.4। कौथुमायाम् 1.1.4.1.8।

18_0359 पुरां भिन्दुर्युवा ...{Loading}...

पु꣣रां꣢ भि꣣न्दु꣡र्युवा꣢꣯ क꣣वि꣡रमि꣢꣯तौजा अजायत। इ꣢न्द्रो꣣ वि꣡श्व꣢स्य꣣ क꣡र्म꣢णो ध꣣र्त्ता꣢ व꣣ज्री꣡ पु꣢रुष्टु꣣तः꣢ ॥ 18:0359 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

पु॒रां भि॒न्दुर्+++(=भेत्ता)+++ युवा॑ क॒विरमि॑तौजा अजायत ।
इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥

साम

मारुतम् ॥
पु+++([])+++रां, भिंदुर्यूवा, कविः ।
अ+++([])+++मितौ,जा, आजाया,अता ।
आ+++([])+++, इंद्रो, विश्वा,अ,,स्या+++([])+++,कर्माणाः ।
ध+++([])+++र्ता ।
वा+++([])+++,ज्रौवा, ओ, वाअ ।
पु+++([])+++रूष्ठुताः ।
हू+++([])+++इ । डा+++([])+++अ ॥ ७ ॥