पिब मत्स्व - वैराज-ऋषभम्

पिब मत्स्व - वैराज-ऋषभम् ...{Loading}...

ऋक्

08_0398 पिबा सोममिन्द्र ...{Loading}...

पि꣢बा꣣ सो꣡म꣢मिन्द्र꣣ म꣡न्द꣢तु त्वा꣣ यं꣡ ते꣢ सु꣣षा꣡व꣢ हर्य꣣श्वा꣡द्रिः꣢। सो꣣तु꣢र्बा꣣हु꣢भ्या꣣ꣳ सु꣡य꣢तो꣣ ना꣡र्वा꣢ ॥ 08:0398 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु +++(=मादयतु)+++ त्वा
यं ते॑ सु॒षाव॑ हर्य॒श्व+अद्रिः॑।
सो॒तुर् +++(=सवकस्य)+++ बा॒हुभ्यां॒ सु-य॑तो॒ +++(अद्रिः)+++ न+अर्वा॑ +++(=अश्वः)+++ ।।

साम

वैराजऋषभम् ॥
हा+++([])+++उ ॥ त्रिः ॥
आ+++([])+++इहि ॥ त्रिः ॥
अ+++([])+++इ ॥ त्रिः ॥
इ+++([])+++या, हाउ ॥ त्रिः ॥ पी+++([])+++बा, सोमां ।
इन्+++([])+++द्रा ।
मन्+++([])+++,दातु त्वाअ ।
यं+++([])+++ ते सुषा,वा+++([])+++,अ हारि,अ+++([])+++
श्वा,अअद्रिः ।
सो+++([])+++तुर्बाहू,भ्या,अं+++([])+++ सूया,,तो+++([])+++ ना,अर्वाअ ।
हा+++([])+++उ ॥ त्रिः ॥
आ+++([])+++इहि ॥ त्रिः ॥
अ+++([])+++इ ॥ त्रिः ॥
इ+++([])+++या, हाउ ॥ द्विः ॥ इ+++([])+++या, अहाउ । वा+++([])+++अ ।
ई+++([])+++इ ॥ ७ ॥