पिब मत्स्व - महावैराजम्

पिब मत्स्व - महावैराजम् ...{Loading}...

ऋक्

आ याहि पिब मत्स्व। ओजः सहो बलम् इन्द्रो वयो बृहद् ऋतं स्वर् ज्योतिर् दधे।

08_0398 पिबा सोममिन्द्र ...{Loading}...

पि꣢बा꣣ सो꣡म꣢मिन्द्र꣣ म꣡न्द꣢तु त्वा꣣ यं꣡ ते꣢ सु꣣षा꣡व꣢ हर्य꣣श्वा꣡द्रिः꣢। सो꣣तु꣢र्बा꣣हु꣢भ्या꣣ꣳ सु꣡य꣢तो꣣ ना꣡र्वा꣢ ॥ 08:0398 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु +++(=मादयतु)+++ त्वा
यं ते॑ सु॒षाव॑ हर्य॒श्व+अद्रिः॑।
सो॒तुर् +++(=सवकस्य)+++ बा॒हुभ्यां॒ सु-य॑तो॒ +++(अद्रिः)+++ न+अर्वा॑ +++(=अश्वः)+++ ।।

सधं मे। ऋतं मे। पिब मत्स्व!

साम

महा+++(३)+++वैराजम्+++(३)+++।

हो+++([दा]")+++इया+++(["]३)+++, हो+++(")+++ इया+++(["]३)+++, हो+++(-"%३)+++, ओइया+++(–“३)+++आ+++(–“३)+++,आ+++(–“३)+++ ।

पीबा+++(३)+++।

म+++([प])+++त्स्वा हाउ ओ+++([“प])+++जो+++([”])+++हा+++([”])+++उ स+++([प])+++हो+++([”])+++हा+++([”])+++उ ब+++([प])+++लं हा+++(["])+++उ।
इन्+++([प])+++द्रो+++(["])+++हा+++(["])+++उ व+++([प])+++यो+++(["])+++हा+++(["])+++उ बृ+++([प])+++हद्धा+++(["])+++उ ऋ+++([प])+++तं हा+++(["])+++उ स्व+++([प])+++र्हा+++(["])+++उ।
ज्यो+++([पे"])+++तिर्हा+++(["]-"%३)+++उ, दा+++(["])+++अधे।
{हा+++([प])+++उ}+++([त्रिः]द्रु)+++ {औ+++([धा]-"%३)+++उहु,हो+++(“३)+++इ}+++([त्रिः])+++।
+++(हाउ हाउ हाउ उ इति २०१५ वर्षस्य ध्वनिमुद्रणे श्रूयते। किञ्च १९७४ इति वर्षय् एवमुक्तं श्रूयते। तदेव समञ्जसतरम् भाति।)+++

+++(इतस् २ पङ्क्ती लुप्ते रामानुजार्य-गोपाल-लिप्योः, किञ्च १९३७-लेखा इत्यस्मिन् वर्तेते। रामानुजार्यध्वनिमुद्रणे तु वर्तते, समञ्जसञ्च तद्भाति पूर्वोक्त “पिब”-शब्दस्यानुर्वर्तनेन। )+++
+++(पिबा इति कौथुमगानेऽत्र)+++ सो+++([”]%)+++मा+++(–%३)+++म्। इन्+++([ता])+++द्रा+++(३")+++ +मा,,{द+++([ता])+++तुत्वा+++(")+++अ।}+++([त्रिः])+++।

{हा+++([प])+++उ}+++([त्रिः]द्रु)+++ {औ+++([धा]-"%३)+++उहु,हो+++(“३)+++इ}+++([त्रिः])+++।

{पी+++([र])+++बा+++([”]%)+++, सो+++(["]%)+++मा+++(–%३)+++म्। इन्+++([ता])+++द्रा+++(३)+++ +मा,,{द+++([ता])+++तुत्वा+++(")+++अ।}+++([त्रिः])+++।}+++(कौथुमेषु सकृदेव - तदेव समञ्जसम् भाति पङ्क्त्यन्तरावेक्षणेन। [द्विः] इति तु परवस्तुपरम्परा।)+++

म+++([प])+++त्स्वा हाउ ओ+++([“प])+++जो+++([”])+++हा+++(["])+++उ स+++([प])+++हो+++(["])+++हा+++(["])+++उ ब+++([प])+++लं हा+++(["])+++उ।
इन्+++([प])+++द्रो+++(["])+++हा+++(["])+++उ व+++([प])+++यो+++(["])+++हा+++(["])+++उ बृ+++([प])+++हद्धा+++(["])+++उ ऋ+++([प])+++तं हा+++(["])+++उ स्व+++([प])+++र्हा+++(["])+++उ।
ज्यो+++([पे"])+++तिर्हा+++(["]-"%३)+++उ, दा+++(["])+++अधे।
{हा+++([प])+++उ}+++([त्रिः]द्रु)+++ {औ+++([धा]-"%३)+++उहु,हो+++(“३)+++इ}+++([त्रिः])+++।

यन्+++([र])+++ते+++([“ऽ])+++ सुषा+++(–%३)+++,वा+++([पो])+++ हार्या+++(३)+++{श्वा+++([“ता]%)+++द्री+++(३”%%)+++इहि।}+++([द्विः])+++। श्वा+++([“त]%)+++द्रिहि+++(v)+++।
+++(१९७४, २०१५ वर्षयोर् रक्षितयोर् ध्वनिसञ्चिकयोर् अत्र प्रेङ्खस्वरश् श्रूयते। पश्चात्तु गोपालार्यो मे ऽत्र (“३) इत्यपाठयत्। तद्धि समञ्जसं महावैराजरागेण ।)+++
{हा+++([प])+++उ}+++([त्रिः]द्रु)+++ {औ+++([धा]-"%३)+++उहु,हो+++(“३)+++इ}+++([त्रिः])+++। +++(इति पङ्क्तिर् अधिका कौथुमगाने दृश्यमाना समञ्जसा भाति।)+++
यन्+++([र])+++ते+++([“ऽ])+++ सुषा+++(–%३)+++,वा+++([पो])+++ हार्या+++(३)+++{श्वा+++([“ता]%)+++द्री+++(३”%%)+++इहि।}+++([द्विः])+++। श्वा+++([“त]%)+++द्रिहि+++(v)+++।
+++(इति पङ्क्तिर् अधिका कौथुमगाने दृश्यमाना समञ्जसा भाति।)+++

म+++([प])+++त्स्वा हाउ ओ+++([“प])+++जो+++([”])+++हा+++([”])+++उ स+++([प])+++हो+++([”])+++हा+++([”])+++उ ब+++([प])+++लं हा+++([”])+++उ।
इन्+++([प])+++द्रो+++([”])+++हा+++([”])+++उ व+++([प])+++यो+++([”])+++हा+++(["])+++उ बृ+++([प])+++हद्धा+++(["])+++उ ऋ+++([प])+++तं हा+++(["])+++उ स्व+++([प])+++र्हा+++(["])+++उ।
ज्यो+++([पे"])+++तिर्हा+++(["]-"%३)+++उ, दा+++(["])+++अधे।
{हा+++([प])+++उ}+++([त्रिः]द्रु)+++ {औ+++([धा]-"%३)+++उहु,हो+++(“३)+++इ}+++([त्रिः])+++।

सो+++([“प])+++तुर् बा+++([”]%)+++हू+++(-"%३)+++भ्या,अम्+++([पो])+++सुया,तो, {ना+++([ता]%)+++र्वा+++([??]३”)+++अ}+++([द्वि:])+++, ना+++([त])+++र्वा।
+++(१९७४, २०१५ वर्षयोर् रक्षितयोर् ध्वनिसञ्चिकयोर् अत्र प्रेङ्खस्वरश् श्रूयते। पश्चात्तु गोपालार्यो मे ऽत्र (“३) इत्यपाठयत्। तद्धि समञ्जसं महावैराजरागेण ।)+++
{हा+++([प])+++उ}+++([त्रिः]द्रु)+++ {औ+++([धा]-"%३)+++उहु,हो+++(“३)+++इ}+++([त्रिः])+++।
सो+++([“प])+++तुर् बा+++([”]%)+++हू+++(-"%३)+++भ्या,अम्+++([पो])+++सुया,तो, {ना+++([ता]%)+++र्वा+++([??]३”)+++अ}+++([द्वि:])+++, ना+++([त])+++र्वा।
+++(इति पङ्क्तिर् अधिका कौथुमगाने दृश्यमाना समञ्जसा भाति।)+++

{स+++([तः])+++धा मे+++(“३)+++ऎ}+++([द्विः])+++। सा+++([तः]%)+++धा+++(–%३)+++आमाइ।
{ऋ+++([ता])+++तमे+++(“३)+++ऎ}+++([द्वि:])+++। आ+++([तः]%)+++र्ता+++(–%३)+++आमाइ ।
{इ+++([ता])+++या+++(–%३)+++ हाउ।}+++([द्विः])+++ इ+++([फ])+++य
+पिब मत्स्वा+++(“३)+++अ, ह+++([पा])+++उवाअ।
ई+++([टू])+++ई+++(%%)+++इ॥