पिब सोमम्

पिब सोमम् ...{Loading}...

ऋक्

08_0398 पिबा सोममिन्द्र ...{Loading}...

पि꣢बा꣣ सो꣡म꣢मिन्द्र꣣ म꣡न्द꣢तु त्वा꣣ यं꣡ ते꣢ सु꣣षा꣡व꣢ हर्य꣣श्वा꣡द्रिः꣢। सो꣣तु꣢र्बा꣣हु꣢भ्या꣣ꣳ सु꣡य꣢तो꣣ ना꣡र्वा꣢ ॥ 08:0398 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु +++(=मादयतु)+++ त्वा
यं ते॑ सु॒षाव॑ हर्य॒श्व+अद्रिः॑।
सो॒तुर् +++(=सवकस्य)+++ बा॒हुभ्यां॒ सु-य॑तो॒ +++(अद्रिः)+++ न+अर्वा॑ +++(=अश्वः)+++ ।।

साम १

  • पारम्परिक-गान-मूलम् अत्र

पि+++([फ])+++बा+++(%")+++अ।
सो+++([“ता])+++मम् +इन्द्र मन्दतु त्वा+++([प्रे])+++अ।
यन्+++([र])+++ ते सुषा+++([ऽ])+++व हर्+++(२)+++या+++(–%३)+++,,श्वा+++(३-”%[तः])+++, अद्रीहि।
सो+++([तः]३-"%)+++ऒतूहु।
बा+++([फ])+++हूभीइया+++(")+++अम्।

सु+++([पे])+++या+++(")+++अताअअ औ+++(["])+++हो+++(["]%३)+++वा+++(३-")+++आ।
ए+++([पा]३)+++,ऎ ना+++([तू])+++र्वा+++(“३)+++अ॥

साम -सहो दीर्घसमसः

सहो+++(३)+++ दीर्घतमसह+++(v)+++।
हा+++([का])+++उ, पिबा+++(”)+++अ।
सो+++([ता]%)+++मा+++(“३)+++मिन्द्रा।
मा+++([त]३)+++द+++([ति])+++तु+++(दु)+++ त्वा+++(३–%)+++। आद+++([तो])+++तु त्वा+++(३)+++।

यन्+++([र])+++ ते, सुषा+++([ऽ])+++व हर्+++(२)+++या+++(३–%)+++श्व+++([पो])+++ +आ+++(%)+++द्री+++([प्रे])+++इहि, श्वा+++(%[ता])+++द्री+++(प्रे)+++इहि।
सो+++([“र]%३)+++तुर्, बाहुभ्या+++(३ ०)+++म्।
{सु+++([ति])+++य,ता+++(३–%)+++,अह+++(v)+++}+++([द्विः])+++

ना+++([प्रे]%“३)+++अर्वाअअ औ+++([”])+++हो+++(”%)+++वाअ।
ई+++([टू])+++इइइ ई+++(३)+++।