नानदम्

नानदम् ...{Loading}...

ऋक्

+++([कौथुमभाष्ये सायणो ऽत्र। भरद्वाजः। इन्द्रः।])+++

11_0352 प्रत्यस्मै पिपीषते ...{Loading}...

प्र꣡त्य꣢स्मै꣣ पि꣡पी꣢षते꣣ वि꣡श्वा꣢नि वि꣣दु꣡षे꣢ भर। अ꣣रङ्गमा꣢य꣣ ज꣢ग्म꣣ये꣡ऽप꣢श्चादध्व꣣ने꣡ न꣢रः ॥ 11:0352 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

+++(अध्वर्यो!)+++ प्रत्य॑स्मै॒ पिपी॑षते॒ विश्वा॑नि वि॒दुषे॑ भर ।
अ॒रं॒+++(लं॒)+++ग॒माय॒ जग्म॒ये+++(=गमनशीलाय)+++ ऽप॑श्चाद्दघ्वने॒+++(=पुरोगाय)+++ नरे॑ ॥

indra-squeezing-soma-into-mouth
indra-squeezing-soma-into-mouth

साम

+++([गानमूलम् - २०१५।])+++

नानदम्+++(३)+++॥
प्र+++([ठू])+++त्या+++(३)+++स्मै+++(["])+++ पीपिइषा+++([टि]–“३)+++ता+++(–“३)+++इ।

वा+++([त]–“३)+++इश्वा+++([“का]-%%३)+++नि वि+++([”] मि)+++दुषॆऎ भा+++([का]%)+++रा+++(”)+++अ।
अ+++([धी])+++रङ्गामा+++([”]-“३)+++या, जा+++(”)+++अग्म+++([टू])+++यो+++(%)+++हाइ।

आ+++([कि])+++पा+++(-v३)+++श्चा+++(%)+++द+++(”)+++अ,ध्वा+++([पि]घ्वा)+++नो+++(")+++वा, ना+++([पि])+++रों+++(")+++ हाइ+++(")+++॥