मार्गीयवम्

मार्गीयवम् ...{Loading}...

ऋक्

19_0115 तद्वो गाय ...{Loading}...

ऐन्द्रं काण्डम्

त꣡द्वो꣢ गाय सु꣣ते꣡ सचा꣢꣯ पुरुहू꣣ता꣢य꣣ स꣡त्व꣢ने। शं꣢꣫ यद्गवे꣣ न꣢ शा꣣कि꣡ने꣢ ॥ 19:0115 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

तद् वो +++(स्तोतारः)+++ गाय+++(त)+++ सु॒ते +++(सोमे)+++ सचा +++(=सह)+++,
पुरुहू॒ताय॒ +++(=बह्वाहूताय)+++ सत्व॑ने +++(=शत्त्रुसादयित्रे)+++।
शं यद् गवे न शा॒किने +++(=शक्तिमते)+++।।

साम

  • पारम्परिक-गान-मूलम् अत्र

मार्गीयवम्॥

तद् वौ+++([पै]३)+++ उहो+++(“३%)+++वा+++(“३)+++अ,
गा+++(%)+++या+++(३–%)+++अ ।
सू+++([ठौ]v)+++ता+++(%)+++इ सा+++(%)+++च+++(”)+++अ।

पु+++([ता])+++रुहूता+++(“३)+++अ,,या+++([पृ])+++ सा +++(३–%)+++अत्व+++([”])+++आ+++(%)+++ना+++([प्रे])+++अइ।
शय्ँ+++([त])+++य+++()+++द् हा+++([त]३–%)+++। औ+++([फे])+++उहो+++(”)+++इ। गा+++([टू] -%-३)+++वा+++(३)+++, इ।
ना+++([फे]““३)+++,अ +शाअअ औ+++([”])+++हो+++([”]%३)+++वा+++(३)+++अ। ए+++([फा]")+++ए,कि+++([तू])+++ ने+++(“३)+++, ए+++(३)+++॥