क्रोशम्

क्रोशम् ...{Loading}...

ऋक्

SV.1.381a; 2.96a; JB.1.227,228; PB.9.2.21. RV.8.13.1a; A;S.6.4.10; ;S;S.9.18.1; 18.12.1.

+++([सायणो ऽत्र। काण्वो नारदः। उष्णिक्। इन्द्रः।])+++

40_0381 इन्द्र सुतेषु ...{Loading}...

इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣡मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म्। वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥ 40:0381 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

इन्द्रः सु॒तेषु सोमे॑षु
क्रतु॑म् +++(=कर्तारम्)+++ पुनीत उ॒क्थ्य॑म् +++(=स्तोतारम्)+++।
वि॒दे वृ॒धस्य +++(=वर्धकस्य)+++ दक्ष॑सो +++(=बलस्य)+++ म॒हान्हि षः ।।

indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna
indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna

साम

  • पारम्परिक-गान-मूलम् अत्र

क्रोशम्।

इन्+++([फ])+++द्रा+++(-%-)+++आ।
सू+++([ऽर]%)+++तेषु, सो+++(["]%)+++मे+++([“ऽ]–%३)+++षु+++([प])+++।
हो+++([ता]%)+++ई+++([प्रे])+++ईहो+++([त]३–%)+++,वा+++([“र]३)+++हो+++(३–%)+++इ।

क्र+++([त])+++तुम् पुनी+++([ऽ])+++ष उक्थ्याम्।
वी+++([पॄ])+++दा+++(%)+++ई+++(”)+++इ, वआ+++(%)+++र्धा+++(३–%)+++अ,,स्या+++([फ?]v३)+++,,आ दा+++([ऽ]३–%)+++क्षाअस्या।

म+++([पृ])+++हम्म्+++(३)+++हि षाआह।
ओ+++([तु]”)+++इ। डा+++([प]")+++अ।